ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         5. Jiṇṇasuttavaṇṇanā
    [148] Pañcame jiṇṇoti thero mahallako. Garukānīti taṃ satthu santikā
laddhakālato paṭṭhāya jiṇṇabhinnaṭṭhāne suttasaṃsibbanena ceva aggaḷadānena
ca anekapaṭalāni hutvā garukāni jātāni. Nibbasanānīti pubbe bhagavatā
nivāsetvā apanītatāya evaṃladdhanāmāni. Tasmāti yasmā tvaṃ jiṇṇo ceva
garupaṃsukūlo ca. Gahapatānīti paṃsukūlikaṅgaṃ vissajjetvā gahapatīhi dinnacīvarāni
dhārehīti vadati. Nimantanānīti piṇḍapātikaṅgaṃ vissajjetvā salākabhattādīni
nimantanāni bhuñjāti vadati. Mama ca santiketi āraññikaṅgaṃ vissajjetvā
gāmantasenāsaneyeva vasāhīti vadati.
    Nanu ca yathā rājā senāpatiṃ senāpatiṭṭhāne ṭhapetvā tassa
rājūpaṭṭhānādinā attano kammena ārādhentasseva taṃ ṭhānantaraṃ gahetvā aññassa
@Footnote: 1 Sī.,i. rakkhamānabhāvaṃ     2 Sī.,i. anekasatāni
Dadamāno ayuttaṃ nāma karoti, evaṃ satthā mahākassapattherassa paccuggamanatthāya tigāvutaṃ
maggaṃ gantvā rājagahassa ca nāḷandāya ca antare bahuputtakarukkhamūle nisinno tīhi
ovādehi upasampādetvā tena saddhiṃ attano cīvaraṃ parivattetvā theraṃ
jātiāraññikaṅgañceva jātipaṃsukūlikaṅgañca akāsi, so tasmiṃ kattukamyatāchandena
satthu cittaṃ ārādhentasseva paṃsukūlikaṅgādīni vissajjāpetvā
gahapaticīvarapaṭiggahaṇādīsu niyojento ayuttaṃ nāma karotīti. Na karoti. Kasmā?
attajjhāsayattā. Na hi satthā dhutaṅgāni vissajjāpetukāmo, yathā pana aghaṭitabheriādayo
saddaṃ na vissajjenti, evaṃ aghaṭitā evarūpā puggalā na sīhanādaṃ nadantīti
nadāpetukāmo sīhanādajjhāsayena evamāha. Theropi satthu ajjhāsayānurūpeneva
"ahaṃ kho bhante dīgharattaṃ āraññiko cevā"tiādinā nayena sīhanādaṃ nadi.
    Diṭṭhadhammasukhavihāranti diṭṭhadhammasukhavihāro nāma āraññikasseva labhati,
no gāmantavāsino. Gāmantasmiṃ hi vasanto dārakasaddaṃ suṇāti, asappāyarūpāni
passati, asappāye sadde suṇāti, tenassa anabhirati uppajjati. Āraññiko
pana gāvutaṃ vā aḍḍhayojanaṃ vā atikkamitvā araññaṃ ajjhogāhetvā vasanto
dīpibyagghasīhādīnaṃ sadde suṇāti, yesaṃ savanapaccayā amānusikāsavanarati 2-
uppajjati. Yaṃ sandhāya vuttaṃ:-
             "suññāgāraṃ paviṭṭhassa    santacittassa bhikkhuno
              amānusī rati hoti      sammā dhammaṃ vipassato.
              Yato yato sammasati     khandhānaṃ udayabbayaṃ
              labhati pītipāmojjaṃ      amatantaṃ vijānataṃ.
@Footnote: 1 cha.Ma. labbhati      2 Sī. amānusikābhirati
              Purato pacchato vāpi     aparo ce na vijjati
              tattheva 1- phāsu bhavati   ekassa ramato 2- vane"ti.
Tathā piṇḍapātikasseva labhati, 3- no apiṇḍapātikassa. Apiṇḍapātiko hi akālacārī
hoti, turitacārī 4- gacchati, parivatteti, palibuddhova gacchati, tattha ca bahusaṃsayo
hoti. Piṇḍapātiko pana na akālacārī hoti, na turitacārī 4- gacchati, na parivatteti,
apalibuddhova gacchati, tattha ca na bahusaṃsayo hoti.
    Kathaṃ? apiṇḍapātiko hi gāmato dūravihāre vasamāno kālasseva
"yāguṃ vā pārivāsikabhattaṃ vā lacchāmi, āsanasālāya vā pana uddesabhattādīsu
kiñcideva mayhaṃ pāpuṇissatī"ti makkaṭakasuttāni chindanto sayitagorūpāni
uṭṭhāpento pātova gacchanto akālacārī hoti. Manusse khettakammantādīnaṃ 5-
atthāya gehā nikkhanteyeva sampāpuṇituṃ migaṃ 6- anubandhanto viya vegena gacchanto
turitacārī hoti. Antarā kiñcideva disvā "asukaupāsako vā asukaupāsikā vā
gehe, no gehe"ti pucchati, "no gehe"ti sutvā "idāni kuto labhissāmī"ti
aggidaḍḍho viya pavedhati, sayaṃ pacchimadisaṃ gantukāmo pācīnadisāya salākaṃ labhitvā
aññaṃ pacchimadisāya laddhasalākaṃ upasaṅkamitvā "bhante ahaṃ pacchimadisaṃ gamissāmi,
mama salākaṃ tumhe gaṇhatha, tumhākaṃ salākaṃ mayhaṃ dethā"ti salākaṃ parivatteti.
Ekaṃ vā pana sasākabhattaṃ āharitvā paribhuñjanto "aparassāpi salākabhattassa pattaṃ
dethā"ti manussehi vutte "bhante tumhākaṃ pattaṃ detha, ahaṃ mayhaṃ patte bhattaṃ
pakkhipitvā 7- tumhākaṃ pattaṃ dassāmī"ti aññassa pattaṃ dāpetvā bhatte āhaṭe 8-
attano patte pakkhipitvā pattaṃ paṭidento pattaṃ parivatteti nāma. Vihāre
rājarājamahāmattādayo mahādānaṃ denti, iminā ca hiyyo 9- dūragāme salākā
laddhā, tattha agacchanto puna sattāhaṃ salākaṃ na labhatīti alābhabhayena gacchati,
@Footnote: 1 atīva khu.thera. 26/537/349   2 vasato khu. thera. 26/537/349  3 cha.Ma.,i. labbhati
@4 cha.Ma. turitacāraṃ, i. turitacārīti  5 cha.Ma.,i. khettakammādīnaṃ      6 Ma. migavaṃ
@7 Sī. ahaṃ bhattaṃ mayhaṃ patte pakkhipitvā, Ma. ahaṃ bhante mayhaṃ patte
@bhatte pakkhipitvā  8 Ma. āharitvā, ka. āharetaṃ   9 cha.Ma. bhiyyo
Evaṃ gacchanto palibuddho hutvā gacchati nāma. Yassa cesa salākabhattādino atthāya
gacchati, "taṃ dassanti nu kho me, udāhu na dassanti, paṇītaṃ nu kho dassanti,
udāhu lūkhaṃ, thokaṃ nu kho, udāhu bahukaṃ, sītalaṃ nu kho, udāhu uṇhan"ti evaṃ
tattha ca bahusaṃsayo hoti.
    Piṇḍapātiko pana kālasseva vuṭṭhāya vattapaṭivattaṃ katvā sarīraṃ paṭijaggitvā
vasanaṭṭhānaṃ pavisitvā kammaṭṭhānaṃ manasikatvā kālaṃ sallakkhetvā mahājanassa
uḷuṅkabhikkhādīni dātuṃ pahonakakāle gacchatīti na akālacārī hoti, ekekaṃ padavāraṃ
cha koṭṭhāse katvā vipassanto gacchatīti na turitacārī hoti, attano garubhāvena
"asuko gehe, na gehe"ti na pucchati, salākabhattādīniyeva na gaṇhāti,
aggaṇhanto kiṃ parivattessati, na aññassa vasena palibuddhova hoti, kammaṭṭhānaṃ
manasikaronto yathāruciṃ gacchati, itaro viya na bahusaṃsayo hoti. Ekasmiṃ gāme
vā vīthiyā vā alabhitvā aññattha carati. Tasmimpi alabhitvā aññattha caranto
missakodanaṃ saṅkaḍḍhitvā amataṃ viya paribhuñjitvā gacchati.
    Paṃsukūlikasseva labbhati, no apaṃsukūlikassa. Apaṃsukūliko hi vassāvāsikaṃ
pariyesanto carati, na senāsanasappāyaṃ pariyesati. Paṃsukūliko pana na vassāvāsikaṃ
pariyesanto carati, senāsanasappāyameva pariyesati. Tecīvarikasseva labbhati, na
ca itarassa. Atecīvariko hi bahubhaṇḍo bahuparikkhāro hoti, tenassa phāsuvihāro
natthi. Appicchādīnaṃ ceva labbhati, na ca itaresanti. Tena vuttaṃ:- "attano
ca diṭṭhadhammasukhavihāraṃ sampassamāno"ti. Pañcamaṃ.



             The Pali Atthakatha in Roman Book 12 page 191-194. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4261              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4261              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=478              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=5319              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=4788              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=4788              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]