ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         4. Vipassīsuttavaṇṇanā
    [4] Catutthe vipassissāti tassa kira bodhisattassa yathā lokiyamanussānaṃ
kiñcideva passantānaṃ parittakammābhinibbattassa kammajapasādassa dubbalattā
akkhīni vipphandanti, na evaṃ vipphandiṃsu. Balavakammanibbattassa pana kammajapasādassa
balavattā avipphandantehi animmisehi evaṃ akkhīhi passi seyyathāpi devā
tāvatiṃsā. Tena vuttaṃ "animmisanto 1- kumāro pekkhatīti kho bhikkhave vipassissa
kumārassa `vipassī vipassī'tveva samaññā udapādī"ti. 2- Ayaṃ hettha adhippāyo:-
antarantarā nimisajanitandhakāravirahena visuddhaṃ passati, vivaṭehi vā akkhīhi passatīti
vipasSī. Ettha ca kiñcāpi pacchimabhavikānaṃ sabbabodhisattānaṃ balavakammanibbattassa
kammajapasādassa balavattā akkhīni na vipphandanti, so pana bodhisatto eteneva nāmaṃ
labhi.
    Apica viceyya viceyya passatīti vipassī, vicinitvā vicinitvā passatīti
attho. Ekadivasaṃ kira vinicchayaṭṭhāne nisīditvā atthe anusāsantassa rañño
alaṅkatapaṭiyattaṃ mahāpurisaṃ āharitvā aṅke ṭhapayiṃsu. Tassa taṃ aṅke katvā
palāḷayamānasseva 3- amaccā sāmikaṃ assāmikaṃ akaṃsu. Bodhisatto anattamanasaddaṃ
@Footnote: 1 cha.Ma., i. animisanto         2 dī.Ma. 10/40-41/18
@3 Sī.,i. upalāḷayamānasseva

--------------------------------------------------------------------------------------------- page24.

Nicchāresi. Rājā "kimetaṃ kimetaṃ upadhārethā"ti āha. Upadhārayamānā aññaṃ adisvā "atthassa 1- dubbinicchitattā evaṃ kataṃ bhavissatī"ti puna sāmikameva sāmikaṃ katvā "ñatvā nu kho kumāro evaṃ karotī"ti vīmaṃsantā puna sāmikaṃ assāmikaṃ akaṃsu. Puna bodhisatto tatheva saddaṃ nicchāresi. Athakho rājā "jānāti mahāpuriso"ti tato paṭṭhāya appamatto ahosi. Tena vuttaṃ "viceyya viceyya kumāro atthe manāyatīti kho 2- bhikkhave vipassissa kumārassa bhiyyoso mattāya `vipassī vipassī'tveva samaññā udapādī"ti. 3- Bhagavatoti bhāgyasampannassa. Arahatoti rāgādīnaṃ arīnaṃ 4- hatattā, saṃsāracakkassa vā arānaṃ hatattā, paccayānaṃ vā arahattā arahāti evaṃ guṇato uppannanāmadheyyassa. Sammāsambuddhassāti sammā nayena hetunā sāmaṃ paccattapurisakārena cattāri saccāni buddhassa. Pubbeva sambodhāti sambodho vuccati catūsu maggesu ñāṇaṃ. Tato pubbeva. Bodhisattasseva satoti ettha bodhīti ñāṇaṃ, bodhimā 5- satto bodhisatto, ñāṇavā paññavā paṇḍitoti attho. Buddhānaṃ 6- hi pādamūle abhinīhārato paṭṭhāya paṇḍitova so satto, na andhabāloti bodhisatto. Yathā vā udakato uggantvā ṭhitaṃ paripākagataṃ padumaṃ suriyarasmisamphassena avassaṃ bujjhissatīti bujjhanakapadumanti vuccati, evaṃ buddhānaṃ santike byākaraṇassa laddhattā avassaṃ anantarāyena pāramiyo pūretvā bujjhissatīti bujjhanakasattotipi bodhisatto. Yā ca esā catumaggañāṇasaṅkhātā bodhi, taṃ patthayamāno pavattatīti bodhiyaṃ satto āsattotipi bodhisatto. Evaṃ guṇato uppannanāmavasena bodhisattasseva sato. Kicchanti dukkhaṃ. Āpannoti anuppatto. Idaṃ vuttaṃ hoti:- aho ayaṃ sattaloko dukkhaṃ anuppattoti. Cavati @Footnote: 1 cha.Ma., i. aṭṭassa 2 cha.Ma., i. ñāyenāti @3 dī. Ma. 10/41/18 4 cha.Ma. rāgādiarīnaṃ @6 cha.Ma., i. purimabuddhānaṃ

--------------------------------------------------------------------------------------------- page25.

Ca upapajjati cāti idaṃ aparāparaṃ cutipaṭisandhivasena vuttaṃ. Nissaraṇanti nibbānaṃ. Taṃ hi jarāmaraṇadukkhato nissaṭattā tassa nissaraṇanti vuccati. Kudāssu nāmāti katarasmiṃ nu kho kāle. Yonisomanasikārāti upāyamanasikārena paṭhamamanasikārena. Ahu paññāya abhisamayoti paññāya saddhiṃ 1- jarāmaraṇakāraṇassa abhisamayo samavāyo samāyogo ahosi, "jātipaccayā jarāmaraṇan"ti idantena diṭṭhanti attho. Athavā yonisomanasikārā ahu paññāyāti yonisomanasikārena ca paññāya ca abhisamayo ahu, "jātiyā kho sati jarāmaraṇan"ti evaṃ jarāmaraṇakāraṇassa paṭivedho ahosīti attho. Esa nayo sabbattha. Iti hidanti evamidaṃ. Samudayo samudayoti ekādasasu ṭhānesu saṅkhārādīnaṃ samudayaṃ sampiṇḍetvā niddisati. Pubbe ananussutesūti "avijjāpaccayā saṅkhārā avijjāya saṅkhārānaṃ samudayo hotī"ti 2- evaṃ ito pubbe ananussutesu dhammesu catūsu vā ariyasaccadhammesu. Cakkhuntiādīni ñāṇavevacanāneva. Ñāṇameva hettha dassanaṭṭhena cakkhuṃ, ñāṇaṭṭhena 3- ñāṇaṃ, pajānanaṭṭhena paññā, paṭivedhanaṭṭhena vijjā, obhāsanaṭṭhena ālokoti vuttaṃ. Taṃ panetaṃ catūsu saccesu lokiyalokuttaramissakaṃ niddiṭṭhanti veditabbaṃ. Nirodhavārepi imināva nayena attho veditabbo. Catutthaṃ -------------------------


             The Pali Atthakatha in Roman Book 12 page 23-25. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=505&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=505&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=22              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=102              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=101              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=101              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]