ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                           8. Lakkhaṇasaṃyutta
                            1. Paṭhamavagga
                         1. Aṭṭhisuttavaṇṇanā
    [202] Lakkhaṇasaṃyutte yvāyaṃ āyasmā ca lakkhaṇoti lakkhaṇatthero
vutto, esa jaṭilasahassassa abbhantare ehibhikkhupasampadāya upasampanno
ādittapariyāyāvasāne arahattaṃ patto eko mahāsāvakoti veditabbo. Yasmā
panesa lakkhaṇasampannena sabbākāraparipūrena brahmasamena attabhāvena samannāgato,
tasmā "lakkhaṇo"ti saṅkhaṃ gato. Mahāmoggallāno pana pabbajitadivasato sattame
divase arahattaṃ patto dutiyo aggasāvako.
    Sitaṃ pātvākāsīti mandahasitaṃ pātuṃ akāsi, pakāsayi dassesīti vuttaṃ hoti.
Kiṃ pana disvā thero sitaṃ pātvākāsīti? upari pāliyaṃ āgataṃ aṭṭhisaṅkhalikaṃ ekaṃ
Petaloke nibbattasattaṃ disvā. Taṃ ca kho dibbena cakkhunā, na pasādacakkhunā.
Pasādacakkhussa hi ete attabhāvā na āpāthaṃ āgacchanti. Evarūpaṃ pana attabhāvaṃ
disvā kāruññe kattabbe kasmā sitaṃ pātvākāsīti? attano ca buddhañāṇassa
ca sampattiṃ samanussaraṇato. Taṃ hi disvā thero "adiṭṭhasaccena nāma puggalena
paṭilabhitabbā evarūpā attabhāvā mutto ahaṃ, lābhā vata me, suladdhaṃ vata me"ti
attano ca sampattiṃ anussaritvā "aho buddhassa bhagavato ñāṇasampatti, `yo
kammavipāko bhikkhave acinteyyo na cintetabbo'ti desesi, paccakkhaṃ vata katvā
buddhā desenti, supaṭividdhā buddhānaṃ dhammadhātū"ti evaṃ buddhañāṇasampattiṃ ca
saritvā 1- sitaṃ pātvākāsīti.
@Footnote: 1 cha.Ma.,i. anusaritvā
    Atha lakkhaṇatthero kasmā na addasa, kimassa dibbacakkhuṃ natthīti no
natthi, mahāmoggallāno pana āvajjento addasa, itaro pana anāvajjanena
na addasa. Yasmā pana khīṇāsavā nāma na akāraṇena sitaṃ karonti, tasmā
naṃ lakkhaṇatthero pucchi ko nu kho āvuso moggallāna hetu, ko paccayo
sitassa pātukammāyāti. Thero pana yasmā yehi ayaṃ upapatti sāmaṃ adiṭṭhā,
te dussaddhāpayā honti, tasmā bhagavantaṃ sakkhiṃ katvā byākātukāmatāya akālo
kho āvusotiādimāha, tato bhagavato santike puṭṭho idhāhaṃ āvusotiādinā
nayena byākāsi.
    Tattha aṭṭhisaṅkhalikanti setaṃ nimmaṃsalohitaṃ aṭṭhisaṅghātaṃ. Gijjhāpi kākāpi
kulalāpīti etepi yakkhagijjhā ceva yakkhakākā ca yakkhakulalā ca paccetabbā. Pākatikānaṃ
pana gijjhādīnaṃ āpāthampi etaṃ rūpaṃ 1- nāgacchati. Anupatitvā anupatitvāti
anubandhitvā anubandhitvā. Vitudentīti asidharūpamehi tikhiṇehi lohatuṇḍakehi
vijjhitvā vijjhitvā ito cito ca caranti gacchanti. Sā sudaṃ aṭṭassaraṃ karotīti
ettha sudanti nipāto, sā aṭṭhisaṅkhalikā aṭṭassaraṃ āturassaraṃ karotīti attho.
Akusalavipākānubhavanatthaṃ kira yojanappamāṇāpi tādisā attabhāvā nibbattanti
pasādussadā ca honti pakkagaṇḍasadisā. Tasmā sā aṭṭhisaṅkhalikā balavavedanāturā
tādisaṃ saddamakāsīti.
    Evañca pana vatvā puna āyasmā mahāmoggallāno "vaṭṭagāmisattā nāma
evarūpā attabhāvā na muccantī"ti sattesu kāruññaṃ paṭicca uppannadhammasaṃvegaṃ
dassento tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bhotiādimāha. Tato
bhagavā therassa ānubhāvaṃ pakāsento cakkhubhūtā vata bhikkhave sāvakā viharantītiādimāha.
@Footnote: 1 Sī.,i. evarūpaṃ
Tattha cakkhu bhūtaṃ jātamuppannaṃ etesanti cakkhubhūtā, bhūtacakkhukā uppannacakkhukā
cakkhuṃ uppādetvā viharantīti attho. Dutiyapadepi eseva nayo. Yatra hi nāmāti
ettha yatrāti kāraṇavacanaṃ. Tatrāyaṃ atthayojanā:- yasmā nāma sāvakopi evarūpaṃ
ñassati vā dakkhati vā sakkhiṃ vā karissati, tasmā avocumhā "cakkhubhūtā vata
bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharantī"ti. Pubbeva
me so bhikkhave satto diṭṭhoti bodhimaṇḍe sabbaññutañāṇapaṭivedhena appamāṇesu
cakkavāḷesu appamāṇe sattanikāye bhavagatiyoniṭhitinivāse ca paccakkhaṃ karontena
mayā pubbeva so satto diṭṭhoti vadati.
    Goghātakoti gāvo vadhitvā aṭṭhimaṃsaṃ 1- mocetvā vikkiṇitvā jīvitaṃ
kappanakasatto. Tasseva kammassa vipākāvasesenāti tassa nānācetanāhi āyūhi tassa
aparāpariyakammassa. Tatra hi yāya cetanāya narake paṭisandhi janitā, tassā vipāke
parikkhīṇe avasesakammaṃ vā kammanimittaṃ vā ārammaṇaṃ katvā puna petādīsu
paṭisandhi nibbattati, tasmā sā paṭisandhi kammasabhāgatāya ārammaṇasabhāgatāya vā
"tasseva kammassa vipākāvaseso"ti vuccati. Ayañca satto evaṃ uppanno. Tenāha
"tasseva kammassa vipākāvasesenā"ti. Tassa kira narakā cavanakāle nimmaṃsakatānaṃ 2-
gunnaṃ aṭṭhirāsiyeva nimittaṃ ahosi. So paṭicchannampi taṃ kammaṃ viññūnaṃ pākaṭaṃ
viya karonto aṭṭhisaṅkhalikapeto jāto. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 239-241. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5291              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5291              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=636              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=6737              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=5967              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=5967              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]