ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                           10. Bhikkhusaṃyutta
                         1. Kolitasuttavaṇṇanā
    [235] Bhikkhusaṃyuttassa paṭhame āvusoti sāvakānaṃ ālāPo. Buddhā hi
bhagavanto sāvake ālapantā "bhikkhave"ti ālapanti, sāvakā pana "buddhehi
sadisā mā homā"ti  "āvuso"ti paṭhamaṃ vatvā pacchā "bhikkhave"ti bhaṇanti.
Buddhehi ca ālapite bhikkhusaṃgho "bhante"ti paṭivacanaṃ deti, sāvakehi
"āvuso"ti.
    Ayaṃ vuccatīti yasmā dutiyajjhāne vitakkavicārā nirujjhanti, yesaṃ nirodhā
saddāyatanaṃ appavattiṃ gacchati, tasmā yadetaṃ dutiyajjhānaṃ nāma, ayaṃ vuccati
"ariyānaṃ tuṇhībhāvo"ti ayamettha yojanā. "dhammī vā kathā ariyo vā
tuṇhībhāvo"ti ettha pana kammaṭṭhānamanasikāropi paṭhamajjhānādīnipi ariyo
tuṇhībhāvotveva saṅkhyaṃ gatāni.
    Vitakkasahagatāti vitakkārammaṇā. Saññāmanasikārāti saññā ca manasikāro
ca. Samudācarantīti pavattanti. Therassa kira dutiyajjhānaṃ na paguṇaṃ. Athassa tato
vuṭṭhitassa vitakkavicārā na santato upaṭṭhahiṃsu. Iccassa dutiyajjhānampi
saññāmanasikārāpi hānabhāgiyāva ahesuṃ, taṃ dassento evamāha. Saṇṭhupehīti
sammā ṭhapehi. Ekodibhāvaṃ karohīti ekaggaṃ karohi. Samādahāti sammā
ādaha āropehi. Mahābhiññatanti chaḷabhiññataṃ. Satthā kira iminā upāyena
satta divase therassa hānabhāgiyaṃ samādhiṃ vaḍḍhetvā theraṃ chaḷabhiññataṃ pāpesi.
Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 256. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5654              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5654              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=686              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=7192              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6383              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6383              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]