ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                           2. Āhāravagga
                        1. Āhārasuttavaṇṇanā
    [11] Āhāravaggassa paṭhame āhārāti. Paccayā. Paccayā hi āharanti attano
phalaṃ, 1- tasmā āhārāti vuccanti. Bhūtānaṃ vā sattānantiādīsu bhūtāti jātā
nibbattā. Sambhavesinoti ye sambhavaṃ jātiṃ nibbattiṃ esanti gavesanti. Tattha
catūsu yonīsu aṇḍajā jalābujā sattā yāva aṇḍakosaṃ vatthikosañca na
bhindanti, tāva sambhavesino nāma, aṇḍakosaṃ vatthikosañca bhinditvā bahi nikkhantā
bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesino nāma,
dutiyacittakkhaṇato pabhūti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato
aññaṃ na pāpuṇanti, tāva sambhavesino nāma, tato paraṃ bhūtā nāma. Athavā
bhūtāti jātā abhinibbattā, ye bhūtā abhinibbattāyeva, na puna bhavissantīti
@Footnote: 1 katthaci balanti likhiyati

--------------------------------------------------------------------------------------------- page27.

Saṅkhaṃ gacchanti, tesaṃ khīṇāsavānaṃ etaṃ adhivacanaṃ. Sambhavamesantīti sambhavesino. Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Evaṃ sabbathāpi imehi dvīhi padehi sabbasatte pariyādiyati. Vāsaddo cettha sampiṇḍanattho, tasmā bhūtānañca sambhavesīnañcāti ayamattho veditabbo. Ṭhitiyāti ṭhitatthaṃ. Anuggahāyāti anuggahaṇatthaṃ. Vacanabhedoyeva cesa, attho pana dvinnampi padānaṃ ekoyeva. Athavā ṭhitiyāti tassa tassa sattassa uppannadhammānaṃ anuppabandhavasena avicchedāya. Anuggahāyāti anuppannānaṃ uppādāya. Ubhopi cetāni "bhūtānaṃ vā ṭhitiyā ceva anuggahāya ca, sambhavesīnaṃ vā ṭhitiyā ceva anuggahāya cā"ti evaṃ ubhayattha daṭṭhabbāni. Kabaḷiṅkāro āhāroti kabaḷaṃ katvā ajjhoharitabbako āhāro, odana- kummāsādivatthukāya ojāyetaṃ adhivacanaṃ. Oḷāriko vā sukhumo vāti vatthuoḷārikāya 1- oḷāriko, sukhumatāya sukhumo. Sabhāvena pana sukhumarūpapariyāpannattā kabaḷiṅkāro āhāro sukhumova hoti. Sāpi cassa 2- vatthuto oḷārikatā sukhumatā ca upādāyupādāya veditabbā. Kumbhīlānañhi āhāraṃ upādāya morānaṃ āhāro sukhumo. Kumbhīlā kira pāsāṇe gilanti, te ca nesaṃ kucchippattā vilīyanti. Morā sappavicchikādipāṇe khādanti. Morānaṃ pana āhāraṃ upādāya taracchānaṃ āhāro sukhumo. Te kira tivassachaḍḍitāni visāṇāni ceva aṭṭhīni ca khādanti, tāni ca tesaṃ kheḷena temitamattāneva kandamūlaṃ viya mudukāni honti. Taracchānaṃ āhāraṃ upādāya hatthīnaṃ āhāro sukhumo. Te hi nānārukkhasākhādayo khādanti. Hatthīnaṃ āhārato gavayagokaṇṇamigādīnaṃ āhāro sukhumo. Te kira nissārāni nānārukkhapaṇṇādīni khādanti. Tesampi āhārato gunnaṃ 3- āhāro sukhumo. Te @Footnote: 1 cha.Ma. vatthuoḷārikatāya @2 Sī., Ma. sāpi cassāyaṃ 3 Sī. goṇānaṃ

--------------------------------------------------------------------------------------------- page28.

Allasukkhatiṇāni khādanti. Tesaṃ āhārato sasānaṃ āhāro sukhumo. Sasānaṃ āhārato sakuṇānaṃ sukhumo. Sakuṇānaṃ āhārato paccantavāsīnaṃ āhāro sukhumo. Paccantavāsīnaṃ āhārato gāmabhojakānaṃ sukhumo. Gāmabhojakānaṃ āhārato rājamahāmattānaṃ 1- āhāro sukhumo. Tesampi āhārato cakkavattino āhāro sukhumo. Cakkavattino āhārato bhummānaṃ devānaṃ āhāro sukhumo. Bhummānaṃ devānaṃ āhārato cātummahārājikānaṃ. Evaṃ yāva paranimmitavasavattīnaṃ āhāro vitthāretabbo. 2- Tesaṃ panāhāro sukhumotveva niṭṭhaṃ patto. Ettha ca oḷārike vatthusmiṃ ojā parittā hoti dubbalā, sukhume balavatī. Tathā hi ekapattapūrampi yāguṃ pīto 3- muhutteneva jighacchito hoti yaṅkiñcideva khāditukāmo, sappiṃ pana pasatamattaṃ pivitvā divasaṃ abhottukāmova 4- hoti. Tattha vatthu kammajatejasaṅkhātaṃ parissayaṃ vinodeti, na pana sakkoti pāletuṃ. Ojā pana pāleti, na sakkoti parissayaṃ vinodetuṃ. Dve pana ekato hutvā parissayañceva vinodenti pālenti cāti. Phasso dutiyoti cakkhusamphassādi chabbidhopi phasso etesu catūsu āhāresu dutiyo āhāroti veditabbo. Desanānayo eva cesa, tasmā iminā nāma kāraṇena dutiyo tatiyo cāti idamettha na gavesitabbaṃ. Manosañcetanāti cetanā eva vuccati. Viññāṇanti cittaṃ. Iti bhagavā imasmiṃ ṭhāne upādinnakānupādinnakavasena ekarāsiṃ katvā cattāro āhāre dassesi. Kabaḷiṅkārāhāro hi upādinnakopi atthi anupādinankopi, tathā phassādayo. Tattha sappādīhi gilitānaṃ maṇḍūkādīnaṃ vasena upādinnakakabaḷiṅkārāhāro daṭṭhabbo. @Footnote: 1 cha.Ma. rājarājamahāmattānaṃ 2 cha.Ma. āhārā vitthāretabbā @3 Ma. pivato 4 cha.Ma. abhottukāmo

--------------------------------------------------------------------------------------------- page29.

Maṇḍūkādayo hi sappādīhi gilitā antokucchigatāpi kiñci kālaṃ jīvantiyeva. Te yāva upādinnakapakkhe tiṭṭhanti, tāva āhāratthaṃ na sādhenti. Bhijjitvā pana anupādinnakapakkhe ṭhitā sādhenti. Tathāpi upādinnakāhāroti vuccantīti. Idaṃ pana ācariyānaṃ na ruccatīti aṭṭhakathāyameva paṭikkhipitvā idaṃ vuttaṃ:- imesaṃ sattānaṃ khādantānampi akhādantānampi bhuñjantānampi abhuñjantānampi paṭisandhicitteneva sahajātā kammajātā ojā nāma atthi, sā yāva sattamāpi divasā 1- pāleti, ayameva upādinnakakabaḷiṅkārāhāroti veditabbo. 2- Tebhūmikavipākavasena upādinnakaphassādayo veditabbā, tebhūmikakusalākusalakiriyāvasena anupādinnakā. Lokuttarā pana ruḷhivasena kathitāti. Etthāha:- "yadi paccayaṭṭho āhāraṭṭho, atha kasmā aññesupi sattānaṃ paccayesu vijjamānesu imeyeva cattāro vuttā"ti? vuccate:- ajjhattikasantatiyā visesapaccayattā. Visesapaccayo hi kabaḷiṅkārāhārabhakkhānaṃ sattānaṃ rūpakāyassa kabaḷiṅkāro āhāro, nāmakāye vedanāya phasso, viññāṇassa manosañcetanā, nāmarūpassa viññāṇaṃ. Yathāha "seyyathāpi bhikkhave ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati, 3- tathā phassapaccayā vedanā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpan"ti. 4- Ko panettha āhāro kiṃ āharatīti? kabaḷiṅkārāhāro ojaṭṭhamakarūpāni āharati, phassāhāro tisso vedanā, manosañcetanāhāro tayo bhave, viññāṇāhāro paṭisandhināmarūpanti. @Footnote: 1 Sī. yāva sattamampi divasaṃ @2 Sī. veditabboti 3 saṃ.Ma. 19/183/59 @4 saṃ.ni. 16/1/1, abhi.vi. 35/225/161

--------------------------------------------------------------------------------------------- page30.

Kathaṃ? kabaḷiṅkārāhāro tāva mukhe ṭhapitamatteyeva aṭṭha rūpāni samuṭṭhāpeti, dantavicuṇṇitaṃ pana ajjhohariyamānaṃ ekekaṃ sitthaṃ aṭṭhaṭṭharūpāni samuṭṭhāpetiyeva. Evaṃ kabaḷiṅkārāhāro ojaṭṭhamakarūpāni āharati. Phassāhāre 1- pana sukhavedanīyo phasso uppajjamānoyeva sukhavedanaṃ āharati, dukkhavedanīyo dukkhaṃ, adukkhamasukhavedanīyo adukkhamasukhanti evaṃ sabbathāpi phassāhāro tisso vedanā āharati. Manosañcetanāhāro kāmabhavūpagaṃ kammaṃ kāmabhavaṃ āharati, rūpārūpabhavūpagāni taṃ taṃ bhavaṃ. Evaṃ sabbathāpi manosañcetanāhāro tayo bhave āharati. Viññāṇāhāro pana ye ca paṭisandhikkhaṇe taṃ sampayuttakā tayo khandhā, yāni ca tisantativasena tiṃsa rūpāni uppajjanti, sahajātādipaccayanayena tāni āharatīti vuccati. Evaṃ viññāṇāhāro paṭisandhināmarūpaṃ āharatīti. Ettha ca "manosañcetanā tayo bhave āharatī"ti sāsavā kusalākusalacetanā vuttā. "viññāṇaṃ paṭisandhināmarūpaṃ āharatī"ti paṭisandhiviññāṇameva vuttaṃ. Avisesena pana taṃtaṃsampayuttānaṃ taṃtaṃsamuṭṭhānānaṃ dhammānaṃ 2- āharaṇatopete "āhārā"ti veditabbā. Etesu catūsu āhāresu kabaḷiṅkārāhāro upatthambhento āhārakiccaṃ sādheti, phasso phusantoyeva, manosañcetanā āyūhamānāva, viññāṇaṃ vijānantameva. Kathaṃ? kabaḷiṅkārāhāro hi upatthambhentoyeva kāyaṭṭhapanena sattānaṃ ṭhitiyā Hoti. Kammajanitopi hi ayaṃ kāyo kabaḷiṅkārāhārena upatthaddho dasapi vassāni vassasatampi yāva āyuparimāṇā tiṭṭhati. Yathā kiṃ? yathā mātuyā janitopi dārako dhātiyā thaññādīni pāyetvā posiyamāno ciraṃ tiṭṭhati, yathā ca upatthambhena upatthambhitaṃ gehaṃ. Vuttampi cetaṃ:- @Footnote: 1 cha.Ma., i. phassāhāro 2 cha.Ma., i. taṃsampayuttataṃsamuṭṭhānadhammānaṃ

--------------------------------------------------------------------------------------------- page31.

"yathā mahārāja gehe papatante aññena dārunā upatthambhitaṃ santaṃ evaṃ taṃ gehaṃ na patati, evameva kho mahārāja ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhatī"ti. Evaṃ kabaḷiṅkāro āhāro upatthambhento āhārakiccaṃ sādheti. Evaṃ sādhentopica kabaḷiṅkāro āhāro dvinnaṃ rūpasantatīnaṃ paccayo hoti āhārasamuṭṭhānassa ca upādiṇṇakassa ca. Kammajānaṃ anupālako hutvā paccayo hoti, āhārasamuṭṭhānānaṃ janako hutvāti. Phasso pana sukhādivatthubhūtaṃ ārammaṇaṃ phusantoyeva sukhādivedanāpavattanena sattānaṃ ṭhitiyā hoti. Manosañcetanā kusalākusalakammavasena āyūhamānāyeva bhavamūlanipphādanato sattānaṃ ṭhitiyā hoti. Viññāṇaṃ vijānantameva nāmarūpapavattanena sattānaṃ ṭhitiyā hoti. Evaṃ upatthambhanādivasena āhārakiccaṃ sādhiyamānesu 1- panetesu cattāri bhayāni daṭṭhabbāni. Seyyathīdaṃ? kabaḷiṅkārāhāre nikantibhayaṃ, 2- phasse upagamanameva, manosañcetanāya āyūhamānameva, viññāṇe abhinipātoyeva bhayanti. Kiṃkāraṇā? kabaḷiṅkārāhāre hi nikantiṃ katvā sītādīnaṃ purakkhatā sattā Āhāratthāya muddhāgaṇanādikammāni karontā anappakaṃ dukkhaṃ nigacchanti. Ekacce ca imasmiṃ sāsane pabbajitvāpi vejjakammādikāya anesanāya āhāraṃ pariyesantā diṭṭheva dhamme gārayhā honti, samparāyepi "tassa saṅghāṭipi ādittā sampajjalitā"tiādinā lakkhaṇasaṃyutte 3- vuttanayena samaṇapetā honti. Iminā tāva kāraṇena kabaḷiṅkāre āhāre nikanti eva bhayanti veditabbā. Phassaṃ upagacchantāpi phassassādino paresaṃ rakkhitagopitesu dārādīsu bhaṇḍesu aparajjhanti, te saha bhaṇḍena bhaṇḍasāmikā gahetvā khaṇḍākhaṇḍikaṃ @Footnote: 1 cha.Ma. sādhayamānesu @2 cha.Ma. nikantiyeva bhayaṃ 3 saṃ.ni. 16/218/247

--------------------------------------------------------------------------------------------- page32.

Vā chinditvā saṅkārakūṭe chaḍḍenti, rañño vā niyyādenti. Tato te rājā vividhā kammakāraṇā kārāpeti, kāyassa ca bhedā duggati tesaṃ pāṭikaṅkhā hoti. Iti phassassādamūlakaṃ diṭṭhadhammikampi samparāyikampi bhayaṃ samāgatameva 1- hoti. Iminā kāraṇena phassāhāre upagamanameva bhayanti veditabbaṃ. Kusalākusalakammāyūhanena pana tammūlakaṃ tīsu bhavesu bhayaṃ sabbamāgatameva hoti. Iminā kāraṇena manosañcetanāhāre āyūhanameva bhayanti veditabbaṃ. Paṭisandhiviññāṇaṃ ca yasmiṃ yasmiṃ ṭhāne abhinipatati, 2- tasmiṃ tasmiṃ ṭhāne paṭisandhināmarūpaṃ gahetvāva nibbattati. Tasmiṃ ca nibbatte sabbabhayāni nibbattāniyeva honti taṃmūlakattāti iminā kāraṇena viññāṇāhāre abhinipātoyeva bhayanti veditabboti. Kiṃnidānātiādīsu nidānāni 3- sabbāneva kāraṇavevacanāni. Kāraṇaṃ hi yasmā phalaṃ nideti, "handa naṃ gaṇhathā"ti appeti viya, tasmā nidānanti vuccati. Yasmā taṃ tato samudeti jāyati pabhavati, tasmā samudayo jāti pabhavoti pavuccati. 4- Ayaṃ panettha padattho:- kiṃ nidānaṃ etesanti kiṃnidānā. Ko samudayo etesanti kiṃsamudayā. Kā jāti etesanti kiṃjātikā. Ko pabhavo etesanti kiṃpabhavā. Yasmā pana tesaṃ taṇhā yathāvuttena atthena nidānañceva samudayo ca jāti ca pabhavo ca, tasmā "taṇhānidānā"tiādimāha. Evaṃ sabbapadesu attho veditabbo. Ettha ca ime cattāro āhārā taṇhānidānāti paṭisandhiṃ ādiṃ katvā attabhāvasaṅkhātānaṃ āhārānaṃ purimataṇhāvasena 5- nidānaṃ veditabbaṃ. Kathaṃ? paṭisandhikkhaṇe tāva paripuṇṇāyatanānaṃ sattānaṃ sattasantativasena, sesānaṃ tato ūnaūnasantativasena uppannarūpabbhantaraṃ jātā ojā atthi, ayaṃ taṇhānidāno @Footnote: 1 cha.Ma., i. sabbamāgatameva 2 Ma. abhinibbattati 3 cha.Ma. nidānādīni @4 cha.Ma., i. vuccati 5 cha.Ma. purimataṇhānaṃ vasena

--------------------------------------------------------------------------------------------- page33.

Upādinnakakabaḷiṅkārāhāro. Paṭisandhicittasampayuttā pana phassacetanā sayañca cittaṃ viññāṇanti ime taṇhānidānā upādinnakaphassamano- sañcetanāviññāṇāhārāti evaṃ tāva purimataṇhānidānā paṭisandhikā āhāRā. Yathā ca paṭisandhikā, evaṃ tato paraṃ paṭhamabhavaṅgacittakkhaṇādinibbattāpi 1- veditabbā. Yasmā pana bhagavā na kevalaṃ āhārānameva nidānaṃ jānāti, āhārānaṃ nidānabhūtāya taṇhāyapi, taṇhāya nidānānaṃ vedanādīnampi nidānaṃ 2- jānātiyeva, tasmā taṇhā cāyaṃ bhikkhave kiṃnidānātiādinā nayena vaṭṭaṃ dassetvā vivaṭṭaṃ dassesi. Imasmiṃ ca pana ṭhāne bhagavā atītābhimukhaṃ desanaṃ katvā atītena vaṭṭaṃ dasseti. Kathaṃ? āhāravasena hi ayamattabhāvo gahito. Taṇhāti imassattabhāvassa janakaṃ kammaṃ, vedanāphassasaḷāyatana- nāmarūpaviññāṇāni yasmiṃ attabhāve ṭhatvā taṃ kammaṃ āyūhitaṃ, taṃ dassetuṃ vuttāni, avijjāsaṅkhārā tassattabhāvassa janakaṃ kammaṃ. Iti dvīsu ṭhānesu attabhāvo, dvīsu tassa janakaṃ kammanti saṅkhepena kammañceva kammavipākañcāti dve dhamme dassentena atītābhimukhaṃ desanaṃ katvā atītena vaṭṭaṃ dassitaṃ. Tatrāyaṃ desanā anāgatassa adassitattā aparipuṇṇāti na daṭṭhabbā, nayato pana paripuṇṇātveva daṭṭhabbā. Yathā hi cakkhumā puriso udakapiṭṭhe nipannaṃ suṃsumāraṃ disvā tassa parabhāgaṃ olokento gīvaṃ passeyya, orato piṭṭhiṃ, pariyosāne naṅguṭṭhamūlaṃ, heṭṭhā kucchiṃ olokento pana udakagataṃ agganaṅguṭṭhañceva cattāro ca hatthapāde na passeyya, so na ettāvatā "aparipuṇṇo suṃsumāro"ti gaṇhāti, nayato pana paripuṇṇotveva gaṇhāti, evaṃ sampadamidaṃ veditabbaṃ. @Footnote: 1 Sī.,i.......pattāpi 2 i. nidānaṃ vedanādīnampi nidānaṃ

--------------------------------------------------------------------------------------------- page34.

Udakapiṭṭhe nipannasuṃsumāro viya hi tebhūmikavaṭṭaṃ. Tīre ṭhito cakkhumā puriso viya yogāvacaro. Tena purisena udakapiṭṭhe suṃsumārassa diṭṭhakālo viya yoginā āhāravasena imassattabhāvassa diṭṭhakālo. Purato 1- gīvassa diṭṭhakālo viya imassattabhāvassa janikāya taṇhāya diṭṭhakālo. Piṭṭhiyā diṭṭhakālo viya yasmiṃ attabhāve taṇhāsaṅkhātaṃ kammaṃ kataṃ, vedanādivasena tassa diṭṭhakālo. Naṅguṭṭhamūlassa diṭṭhakālo viya tassa attabhāvassa janakānaṃ avijjāsaṅkhārānaṃ diṭṭhakālo. Heṭṭhā kucchiṃ olokentassa pana agganaṅguṭṭhañceva cattāro ca hatthapāde adisvāpi "aparipuṇṇo suṃsumāro"ti agahetvā nayato paripuṇṇotveva gahaṇaṃ viya yattha yattha paccayavaṭṭaṃ pāliyaṃ na āgataṃ, tattha tattha "desanā aparipuṇṇā"ti agahetvā nayato paripuṇṇātveva gahaṇaṃ veditabbaṃ. Ettha 2- ca āhārataṇhānaṃ antare eko sandhi, taṇhāvedanānaṃ antare eko, viññāṇasaṅkhārānaṃ antare ekoti evantisandhicatusaṅkhepameva vaṭṭaṃ dassitanti. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 12 page 26-34. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=578&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=578&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=28              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=241              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=270              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=270              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]