ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         9. Tissasuttavaṇṇanā
    [243] Navame dummanoti uppannadomanasso. Kasmā panāyaṃ evaṃ dukkhī
dummano jātoti? khattiyapabbajito hesa, tena naṃ pabbājetvā dupaṭṭasāṭakaṃ
nivāsāpetvā varacīvaraṃ pārupetvā akkhīni añjetvā manosilātelena sīsaṃ
makkhesuṃ. So bhikkhūsu rattiṭṭhānadivāṭṭhānaṃ gatesu "bhikkhunā nāma vivittokāse
nisīditabban"ti ajānanto bhojanasālaṃ gantvā mahāpīṭhaṃ āruhitvā nisīdi.
Disāvacarā āgantukā paṃsukūlikā bhikkhū āgantvā "imināva nīhārena rajokiṇṇehi
gattehi na sakkā dasabalaṃ passituṃ, bhaṇḍakaṃ tāva ṭhapessāmā"ti bhojanasālaṃ
agamaṃsu. So tesu mahātheresu āgacchantesu niccalo nisīdiyeva. Aññe bhikkhū
"pādavattaṃ karoma, tālavaṇṭena 1- vījāmā"ti āpucchanti. Ayaṃ pana nisinnakova
"kativassatthā"ti pucchitvā "mayaṃ avassikā, tumhe pana kativassatthā"ti vutte "mayaṃ
ajja pabbajitā"ti āha. Atha naṃ bhikkhū "āvuso adhunā chinnacūḷosi, ajjāpi
te sīsamūle ūkāgandho vāyatiyeva, tvaṃ nāma ettakesu vuḍḍhataresu vattaṃ
āpucchantesu nissaddo niccalo nisinno, apacitimattampi te natthi, kassa
sāsane pabbajitosī"ti parivāretvā taṃ vācāsattīhi paharantā "kiṃ tvaṃ iṇaṭṭo
@Footnote: 1 Ma. tālapaṇṇena

--------------------------------------------------------------------------------------------- page264.

Vā bhayaṭṭo vā jīvituṃ asakkonto pabbajito"ti āhaṃsu. So ekampi theraṃ olokesi, "kiṃ maṃ olokesi mahallakā"ti vutte aññaṃ olokesi, tenapi tatheva vutte athassa "ime maṃ parivāretvā vācāsattīhi vijjhantī"ti khattiyamāno uppajji. Akkhīsu maṇivaṇṇāni assūni paggharanti. 1- Tato ne āha "kassa santikaṃ āgatatthā"ti. Te "kiṃ pana tvaṃ `mayhaṃ santikaṃ āgatā'ti amhe maññasi gihibyañjanabhaṭṭhakā"ti vatvā "sadevake loke aggapuggalassa satthu santikaṃ āgatamhā"ti āhaṃsu. So "mayhaṃ bhātu santike āgatā tumhe, yadi evaṃ idāni vo āgatamaggeneva gamanaṃ karissāmī"ti kujjhitvā nikkhanto antarāmagge cintesi "mayi imināva nīhārena gate satthā ete na nīharāpessatī"ti dukkhī dummano assūni pavattayamāno agamāsi. Iminā kāraṇena esa evaṃ jātoti. Vācāya sannitodakenāti 2- vacanapatodena. Sañjambhariṃ akaṃsūti sañjambharitaṃ nirantaraphuṭaṃ akaṃsu, upari 3- vijjhiṃsūti vuttaṃ hoti. Vattāti pare yadicchakaṃ vadatiyeva. No ca vacanakkhamoti paresaṃ vacanaṃ khamituṃ na sakkoti. Idāni tāva tvaṃ iminā kopena iminā 4- vuttavācāsannitodakena viddho, atīte pana raṭṭhato ca pabbajitoti. Evaṃ vutte "katarasmiṃ kāle bhagavā"ti bhikkhū bhagavantaṃ yāciṃsu. Satthā āha:- atīte bārāṇasiyaṃ bārāṇasīrājā rajjaṃ kāresi. Atheko jātimā, eko mātaṅgoti dve isayo bārāṇasiṃ agamaṃsu. Tesu jātimā puretaraṃ gantvā kumbhakārasālāyaṃ nisīdi. Mātaṅgatāpaso pacchā gantvā tattha @Footnote: 1 cha.Ma.,i sañcariṃsu 2 cha.Ma.,i. vācāsannitodakenāti @3 Sī.,i. upari upari 4 Sī. iti tvaṃ iminā kopena idha

--------------------------------------------------------------------------------------------- page265.

Okāsaṃ yāci kumbhakāro "atthettha paṭhamataraṃ paviṭṭho pabbajito, taṃ pucchā"ti āha. So attano parikkhāraṃ gahetvā sālāya dvāramūle ṭhatvā "amhākampi ācariya ekarattivāsāya okāsaṃ dethā"ti āha. Pavisa bhoti. Pavisitvā nisinnaṃ "bho kiṃ gottosī"ti pacchi. Caṇḍālagottomhīti. Na sakkā 1- tayā saddhiṃ ekaṭṭhāne nisīdituṃ, ekamantaṃ gacchāti. So ca tattheva tiṇasantharikaṃ 2- santharitvā 3- nipajji. Jātimā dvāraṃ nissāya nipajji. Itaro passāvatthāya nikkhamanto taṃ urasmiṃ akkami. "ko eso"ti ca vutte "ahaṃ ācariyā"ti āha. Are 4- caṇḍāla, kiṃmaññato maggaṃ na passasi, atha me āgantvā na akkamasīti. Ācariya adisvā me akkamantosi khamasi 5- mayhan"ti. So mahāpurise bahinikkhante cintesi "ayaṃ pacchā gacchantopi itova āgamissī"ti parivattetvā nipajji. Mahāpurisopi "ācariyo ito sīsaṃ katvā nipanno, pādasamīpenassa 6- gamissāmī"ti pavisanto urasmiṃyeva akkami. "ko eso"ti ca vutte "ahaṃ ācariyā"ti āha. "paṭhamaṃ tāva te ajānantena kataṃ, idāni maṃ ghaṭentova akāsi, sūriye te uggacchante sattadhā muddhā phalatū"ti sapi. Mahāpuriso kiñci avatvā pure aruṇeyeva sūriyaṃ gaṇhi, nāssa uggantuṃ adāsi. Manussā ca hatthiassādayo ca pabujjhiṃsu. Manussā rājakulaṃ gantvā "deva sakalanagare appabuddho nāma natthi, na ca aruṇuggamanaṃ 7- paññāyati, kiṃ nu kho etan"ti. Tenahi nagaraṃ parivīmaṃsathāti. Te parivīmaṃsantā kumbhakārasālāyaṃ dve tāpase disvā "imesaṃ etaṃ kammaṃ bhavissatī"ti antarā rañño ārocesuṃ. Raññā ca "pucchatha ne"ti vuttā āgantvā jātimantaṃ pucchiṃsu "tumhehi andhakāraṃ katan"ti. Na mayā kataṃ, esa @Footnote: 1 katthaci sakkomīti pāṭho dissati @2 cha.Ma. tiṇasanthārakaṃ 3 cha.Ma.,i. pattharitvā @4 cha.Ma.,i. re 5 Sī. akkanto, khamatha @6 cha.Ma.,i. pādasamīpena 7 cha.Ma.,i. aruṇuggaṃ

--------------------------------------------------------------------------------------------- page266.

Pana kuṭajaṭilo chavo anantamāyo, taṃ pucchathāti. Te gantvā mahāpurisaṃ pucchiṃsu "tumhehi bhante andhakāraṃ katan"ti. Āma ayaṃ ācariyo maṃ abhisapi, tasmā mayā katanti. Te gantvā 1- rañño ārocesuṃ. Rājāpi āgantvā mahāpurisaṃ tumhehi kataṃ bhante"ti pucchi. Āma mahārājāti. Kasmā bhanteti. Iminā abhisapitomhi, sace maṃ eso khamāpessati, sūriyaṃ vissajjessāmīti. Rājā "khamāpetha bhante etan"ti āha. Itaro "mādiso jātimā kiṃ evarūpaṃ caṇḍālaṃ khamāpessati, na khamāpemī"ti, āha. Atha naṃ manussā "na kiṃ tvaṃ attano ruciyā khamāpessasī"ti vatvā hatthesu ca pādesu ca gahetvā pādamūle nipajjāpetvā "khamāpehī"ti āhaṃsu. So nissaddo nipajji. Punapi naṃ "khamāpehī"ti āhaṃsu. Tato "khama mayhaṃ ācariyā"ti āha. Mahāpuriso "ahaṃ tāva tuyhaṃ khamitvā sūriyaṃ vissajjessāmi, sūriye pana uggate tava sīsaṃ sattadhā phalissatī"ti vatthā "imassa sīsappamāṇaṃ mattikāpiṇaḍaṃ matthake ṭhapetvā etaṃ nadiyā galappamāṇe udake ṭhapethā"ti āha. Manussā tathā akaṃsu. Ettāvatā saraṭṭhakaṃ rājabalaṃ sannipati. Mahāpuriso sūriyaṃ muñci. Sūriyaraṃsī āgantvā mattikāpiṇḍaṃ pahari. So sattadhā bhijji. Tāvadeva so nimmujjitvā ekena titthena uttaritvā palāyi. Satthā imaṃ vatthuṃ āharitvā "idāni tāva tvaṃ bhikkhūnaṃ santike paribhāsaṃ labhasi, pubbe 2- panāsi 3- imaṃ kodhaṃ nissāya raṭṭhato pabbājito"ti anusandhiṃ ghaṭetvā atha naṃ ovadanto na kho te taṃ tissa patirūpantiādimāha. Navamaṃ.


             The Pali Atthakatha in Roman Book 12 page 263-266. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5807&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5807&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=713              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=7413              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6593              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6593              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]