ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        2. Devadahasuttavaṇṇanā
    [2] Dutiye devadahanti devā vuccanti rājāno, tesaṃ maṅgaladaho, sayaṃ
jāto vā so dahoti, tasmā "devadaho"ti vutto. Tassa avidūre nigamo
devadahantveva napuṃsakaliṅgavasena saṅkhyaṃ gato. Pacchābhūmagamikāti pacchābhūmaṃ
niviṭṭhajanapadaṃ gantukāmā. Nivāsanti temāsaṃ vassāvāsaṃ. Apalokitoti āpucchito.
Apalokethāti āpucchatha. Kasmā theraṃ āpucchāpeti? te sabhāre kātukāmatāya.
Yo hi ekavihāre vasantopi santikaṃ na gacchati pakkamanto anāpucchā
pakkamati, ayaṃ nibbhāro nāma yo ekavihāre vasantopi āgantvā passati.
Pakkamanto āpucchati, ayaṃ sabhāro nāma. Imepi bhikkhū bhagavā "evamime sīlādīhi
vaḍḍhissantī"ti sabhāre kātukāmo āpacchāpeti.
@Footnote: 1 Sī. āturacittataṃyeva
    Paṇḍitoti dhātukosallādinā catubbidhena paṇḍiccena samannāgato.
Anuggāhakoti āmisānuggahena ca dhammānuggahena cāti davīhipi anuggahehi
anuggāhako. Thero kira aññe bhikkhū viya pātova piṇḍāya agantvā sabbabhikkhūsu
gatesu sakalaṃ saṃghārāmaṃ anuvicaranto asammaṭṭhaṭṭhānaṃ sammajjati, achaḍḍitaṃ
kacavaraṃ chaḍḍeti, saṃghārāme dunnikkhittāni mañcapīṭhadārubhaṇḍamattikābhaṇḍāni
paṭisāmeti. Kiṃkāraṇā? "mā aññatitthiyā vihāraṃ paviṭṭhā disvā paribhavaṃ
akaṃsū"ti. Tato gilānasālaṃ gantvā gilāne assāsetvā "kena attho"ti
pucchitvā yena attho hoti, tadatthaṃ tesaṃ daharasāmaṇere ādāya bhikkhācāravattena
vā sabhāgaṭṭhāne vā bhesajjaṃ pariyesitvā tesaṃ datvā "gilānupaṭṭhānaṃ nāma
buddhapaccekabuddhehi vaṇṇitaṃ, gacchatha sappurisā appamattā hothā"ti te pesetvā
sayaṃ piṇḍāya caritvā upaṭṭhākakule vā bhattakiccaṃ katvā vihāraṃ gacchati. Idaṃ
tāvassa nibaddhavāsaṭṭhāne āciṇṇaṃ.
    Bhagavati pana cārikaṃ caramāne "ahaṃ aggasāvako"ti upāhanaṃ āruyha chattaṃ
gahetvā purato purito na gacchati. Ye pana tattha mahallakā vā ābādhikā
vā atidaharā vā, tesaṃ rujjanaṭṭhānāni telena makkhāpetvā pattacīvaraṃ attano
daharasāmaṇerehi gāhāpetvā taṃdivasaṃ vā dutiyadivasaṃ vā te gaṇhitvāva
gacchati, ekadivasaṃ hi taññeva āyasmantaṃ ativikāle sampattattā senāsanaṃ
alabhitvā cīvarakuṭiyaṃ nisinnaṃ disvā satthā punadivase bhikkhusaṃghaṃ sannipātetvā
hatthivānaratittiravatthuṃ 1- kathetvā "yathāvuḍḍhaṃ senāsanaṃ dātabban"ti sikkhāpadaṃ 2-
paññāpesi. Evaṃ tāvesa āmisānuggahena anuggaṇhāti. Ovadanto panesa
satavārampi sahassavārampi tāva ovadati, yāva so puggalo sotāpattiphale patiṭṭhāti,
@Footnote: 1 vi. cūḷa. 7/311/81, khu. apa. 27/37/12 (syā)   2 vi. cūḷa. 7/313/83/85
Atha naṃ vissajjetvā aññaṃ ovadati. Iminā nayena ovadato cassa ovāde ṭhatvā
arahattaṃ pattā gaṇanapathaṃ atikkantā. Evaṃ dhammānuggahena anuggaṇhāti.
    Paccassosunti te bhikkhū "amhākaṃ neva upajjhāyo, na ācariyo, na
sandiṭṭhasambhatto, kiṃ tassa santike karissāmā"ti tuṇhībhāvaṃ anāpajjitvā
"evaṃ bhante"ti satthu vacanaṃ sampaṭicchiṃsu. Elagalāgumbeti 1- jigucchamaṇḍapake. 2-
So kira elagalāgumbo dhuvasalilaṭṭhāne jāto. Athettha catūhi pādehi maṇḍapaṃ
katvā tassa upari taṃ gumbaṃ āropesuṃ, so taṃ maṇḍapaṃ chādesi. Athassa
heṭṭhā iṭṭhakāhi paricinitvā bālikaṃ okiritvā āsanaṃ paññāpayiṃsu.
Sītalaṃ divāṭṭhānaṃ udakavāto vāyati. Thero tasmiṃ nisīdi. Taṃ sandhāya vuttaṃ
"elagalāgumbe"ti.
    Nānāverajjagatanti ekassa rañño rajjato nānāvidhaṃ rajjagataṃ. Virajjanti
aññaṃ rajjaṃ. Yathā hi sadesato añño videso, evaṃ nivuttharajjato aññaṃ
rajjaṃ virajjaṃ nāma, taṃ verajjanti vuttaṃ. Khattiyapaṇḍitāti bimbisārakosalarājādayo
paṇḍitarājāno. Brāhmaṇapaṇḍitāti caṅkītārukkhādayo paṇḍitabrāhmaṇā.
Gahapatipaṇḍitāti cittasudattādayo paṇḍitagahapatayo. Samaṇapaṇḍitāti sabhiyapilotikādayo
paṇḍitaparibbājakā. Vīmaṃsakāti atthagavesino. Kiṃvādīti kiṃ attano dassanaṃ
vadati, kiṃ laddhikoti attho. Kimakkhāyatīti kiṃ sāvakānaṃ ovādānusāsaniṃ
ācikkhati. Dhammassa cānudhammanti bhagavatā vuttabyākaraṇassa anubyākaraṇaṃ.
Sahadhammikoti sakāraṇo. Vādānuvādoti bhagavatā vuttavādassa anuvādo.
"vādānupāto"tipi pāṭho, satthu vādassa anupāto anupatanaṃ, anugamananti
attho. Imināpi vādaṃ anugato vādoyeva dīpito hoti.
    Avītarāgassātiādīsu taṇhāvaseneva attho veditabbo. Taṇhā hi
rajjanato rāgo, chandiyanato chando, piyāyanaṭṭhena pemaṃ, pivitukāmaṭṭhena
@Footnote: 1 ṭīkā. eḷakāḷagumbe      2 Sī. gacchamaṇḍape, ka. gudhe jigucchamaṇḍapake
Pipāsā, anudahaṭṭhena pariḷāhoti vuccati. Akusale cāvuso dhammetiādi
kasmā āraddhaṃ? pañcasu khandhesu avītarāgassa ādīnavaṃ, vītarāgassa ca ānisaṃsaṃ
dassetuṃ. Tatra avighātoti niddukkho. Anupāyāsoti nirupatāPo. Apariḷāhoti
niddāhoti. Evaṃ sabbattha attho veditabbo. Dutiyaṃ.



             The Pali Atthakatha in Roman Book 12 page 281-284. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6204              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6204              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=33              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=32              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=32              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]