ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                            3. Bhāravagga
                         1. Bhārasuttavaṇṇanā
    [22] Bhāravaggassa paṭhame pañcupādānakkhandhātissa vacanīyanti pañcupādānakkhandhā
iti assa vacanīyaṃ, evaṃ vattabbaṃ bhaveyyāti attho. Ayaṃ vuccati bhikkhave bhāroti ye
ime pañcupādānakkhandhā, ayaṃ bhāroti vuccati. Kenaṭṭhenāti? parihārabhāriyaṭṭhena.
Etesañhi ṭhāpanagamananisīdāpananisajjāpanamaṇḍanakhādāpanabhuñjāpanādiparihāro bhāriyoti
parihārabhāriyaṭṭhena bhāroti vuccati. Evaṃnāmoti tisso dattotiādināmo.
Evaṃgottoti kaṇhāyano vacchāyanotiādigotto. Iti vohāramattasiddhaṃ puggalaṃ
"bhārahāro"ti katvā dasseti. Puggalo

--------------------------------------------------------------------------------------------- page290.

Hi paṭisandhikkhaṇeyeva khandhabhāraṃ ukkhipitvā dasapi vassāni vīsatipi vassasatampīti yāvajīvaṃ imaṃ khandhabhāraṃ nhāpento bhojento mudusamphassamañcapīṭhesu nisīdāpento nipajjāpento pariharitvā cutikkhaṇe chaḍḍetvā puna paṭisandhikkhaṇe aparaṃ khaṇḍabhāraṃ ādiyati, tasmā bhārahāroti jāto. Ponobbhavikāti punabbhavanibbattikā. Nandīrāgasahagatāti nandirāgena saha ekattameva gatā. Tabbhāvasahagatanti idha adhippetaṃ. Tatra tatrābhinandinīti upapattiṭṭhāne vā rūpādīsu vā ārammaṇesu tattha tattha abhinandanasīlāva. Kāmataṇhādīsu pañcakāmaguṇiko rāgo kāmataṇhā nāma, rūpārūpabhavarāgo jhānanikantisassatadiṭṭhisahagato rāgoti ayaṃ bhavataṇhā nāma, ucchedadiṭṭhisahagato rāgo vibhavataṇhā nāma. Bhārādānanti bhāragahaṇaṃ. Taṇhāya hi esa bhāraṃ ādiyati, asesavirāganirodhotiādi sabbaṃ nibbānasseva vevacanaṃ. Tañhi āgamma taṇhā asesato virajjati nirujjhati cajiyati paṭinissajjiyati vimuccati, natthi cettha kāmālayo vā diṭṭhālayo vāti nibbānaṃ etāni nāmāni labhati. Samūlaṃ taṇhanti taṇhāya avijjā mūlaṃ nāma. Abbuyhāti arahattamaggena taṃ samūlakaṃ uddharitvā. Nicchāto parinibbutoti nittaṇho parinibbuto nāma vattuṃ vaṭṭatīti. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 12 page 289-290. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6379&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6379&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1012              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=999              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=999              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]