ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        4. Arahantasuttavaṇṇanā
    [76] Catutthe yāvatā bhikkhave sattāvāsāti bhikkhave yattakā sattāvāsā
nāma atthi. Yāvatā bhavagganti yattakaṃ bhavaggaṃ nāma atthi. Ete aggā ete
seṭṭhāti ete aggabhūtā ceva seṭṭhabhūtā ca. Yadidaṃ arahantoti ye ime
arahanto nāma. Idampi suttaṃ purimanayeneva ussādanandiyañca palobhanīyañcāti
veditabbaṃ.
    Athāparaṃ etadavocāti tadatthaparidīpanāhi ceva visesatthaparidīpanāhi ca
gāthāhi etaṃ "sukhino vata arahanto"tiādivacanaṃ avoca. Tattha sukhinoti jhānasukhena
maggasukhena phalasukhena ca sukhitā. Taṇhā tesaṃ na vijjatīti tesaṃ apāyadukkhajanikā
taṇhā na vijjati. Evaṃ te imassapi taṇhāmūlakassa dukkhassa 1- abhāvena
sukhitāva. Asmimāno samucchinnoti navavidho asmimāno arahattamagge samucchinno.
Mohajālaṃ padālitanti ñāṇena avijjājālaṃ phālitaṃ.
    Anejanti ejāsaṅkhātāya taṇhāya pahānabhūtaṃ arahattaṃ. Anupalittāti
taṇhādiṭṭhilepehi alittā. Brahmabhūtāti seṭṭhabhūtā. Pariññāyāti tīhi
pariññāhi parijānitvā. Sattasaddhammagocarāti saddhā hirī ottappaṃ bāhusaccaṃ
āraddhavīriyatā apaṭṭhitassatitā paññāti ime satta saddhammā gocarā 2- etesanti
sattasaddhammagocaRā.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati       2 cha.Ma. gocaro

--------------------------------------------------------------------------------------------- page310.

Sattaratanasampannāti sattahi bojjhaṅgaratanehi samannāgatā. Anuvicarantīti lokiyamahājanāpi anuvicarantiyeva. Idha pana khīṇāsavānaṃ nirāsaṅkācāro nāma gahito. Tenevāha "pahīnabhayabheravā"ti. Tattha bhayaṃ bhayameva, bheravaṃ balavabhayaṃ. Dasahaṅgehi sampannāti asekkhehi dasahi aṅgehi samannāgatā. Mahānāgāti catūhi kāraṇehi mahānāgā. Samāhitāti upacārappanāhi samāhitā. Taṇhā tesaṃ na vijjatīti "ūno loko atitto taṇhādāsoti kho mahārāja tena bhagavatā"ti 1- evaṃ vuttā dāsakārikā taṇhāpi tesaṃ natthi. Iminā khīṇāsavānaṃ bhujjissabhāvaṃ dasseti. Asekkhañāṇanti arahattaphalañāṇaṃ. Antimoyaṃ samussayoti pacchimo ayaṃ attabhāvo. Yo sāro brahmacariyassāti maggabrahmacariyassa 2- sāro nāma phalaṃ. Tasmiṃ aparapaccayāti tasmiṃ ariyaphale na aññaṃ sampattiyāyanti, 3- paccakkhatova paṭivijjhitvā ṭhitā. Vidhāsu na vikampantīti tīsu mānakoṭṭhāsesu na vikampanti. Dantabhūminti arahattaṃ. Vijitāvinoti rāgādayo vijetvā ṭhitā. Uddhantiādīsu uddhaṃ vuccati kesamatthako, apācīnaṃ pādatalaṃ, tiriyaṃ vemajjhaṃ. Uddhaṃ vā atītaṃ, apācīnaṃ anāgataṃ, tiriyaṃ paccuppannaṃ. Uddhaṃ vā vuccati devaloko, apāyaloko tiriyaṃ manussaloko. Nandī tesaṃ na vijjatīti etesu ṭhānesu saṅkhepato vā atītānāgatapaccuppannesu khandhesu tesaṃ taṇhā natthi. Idha vaṭṭamūlakataṇhāya abhāvo dassito. Buddhāti catunnaṃ saccānaṃ buddhattā buddhā. Idaṃ panettha sīhanādasamodhānaṃ:- "vimuttisukhenamhā sukhitā, dukkhajanikā no taṇhā pahīnā, pañca khandhā pariññātā, dāsakārikataṇhā ceva @Footnote: 1 Ma.Ma. 13/305/281 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. pattiyāyanti

--------------------------------------------------------------------------------------------- page311.

Vaṭṭamūlikataṇhā ca pahīnā, anuttaramhā asadisā, catunnaṃ saccānaṃ buddhattā buddhā"ti bhavapiṭṭhe ṭhatvā abhītanādasaṅkhātaṃ sīhanādaṃ nadanti khīṇāsavāti. Catutthaṃ.


             The Pali Atthakatha in Roman Book 12 page 309-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6804&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6804&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=325              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3644              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3365              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3365              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]