ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page344.

6. Assajisuttavaṇṇanā [88] Chaṭṭhe kassapakārāmeti kassapaseṭṭhinā kārite ārāme. Kāyasaṅkhāreti assāsapassāse. So hi te catutthajjhānena passambhitvā passambhitvā vihāsi. Evaṃ hotīti idāni taṃ samādhiṃ apaṭilabhantassa evaṃ hoti. No cassāhaṃ parihāyāmīti kacci nu kho ahaṃ sāsanato na parihāyāmi. Tassa kira ābādhadosena appitappitā samāpatti parihāyi, tasmā evaṃ cintesi. Samādhisārakā samādhisāmaññāti samādhiṃyeva sārañca sāmaññañca maññanti. Mayhaṃ pana sāsane na etaṃ sāraṃ, vipassanāmaggaphalāni sāraṃ. So tvaṃ samādhito parihāyanto kasmā cintesi "sāsanato parihāyāmī"ti evaṃ theraṃ assāsetvā idānissa tiparivaṭṭaṃ dhammadesanaṃ ārabhanto taṃ kiṃ maññasītiādimāha. Athassa tiparivaṭṭadesanāvasāne arahattaṃ pattassa satataṃ vihāraṃ dassento so sukhañce vedanaṃ vedayatītiādimāha. Tattha anabhinanditāti pajānātīti sukhavedanāya tāva abhinandanā hotu, dukkhavedanāya kathaṃ hotīti? dukkhaṃ patvā sukhaṃ pattheti, yadaggena sukhaṃ pattheti, tadaggena dukkhaṃ patthetiyeva. Sukhavipariṇāmena hi dukkhaṃ āgatameva hotīti evaṃ dukkhe abhinandanā veditabbā. Sesaṃ pubbe vuttanayamevāti. Chaṭṭhaṃ.


             The Pali Atthakatha in Roman Book 12 page 344. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7595&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7595&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=348              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3859              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3549              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3549              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]