ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         7. Khemakasuttavaṇṇanā
    [89] Sattame attaniyanti attano parikkhārajātaṃ. Asmīti adhigatanti
asmīti evaṃ pavattā taṇhāmānā adhigatā. Sandhāvanikāyāti punappunaṃ gamanāgamanena.
Upasaṅkamīti badarikārāmato gāvutamattaṃ ghositārāmaṃ agamāsi. Dāsakatthero pana
catukkhattuṃ gamanāgamanena taṃdivasaṃ dviyojanaṃ addhānaṃ ahiṇḍi. Kasmā pana taṃ
Therā pahiṇiṃsu? vissutassa dhammakathikassa santikā dhammaṃ suṇissāmāti. Sayaṃ
kasmā na gatāti? therassa vasanaṭṭhānaṃ araññaṃ sambādhaṃ, tattha saṭṭhimattānaṃ
therānaṃ ṭhātuṃ vā nisīdituṃ vā okāso natthīti na gatā. "idhāgantvā amhākaṃ
dhammaṃ kathetū"tipi kasmā pana na pahiṇiṃsūti? therassa ābādhikattā. Atha kasmā
punappunaṃ pahiṇiṃsūti? sayameva ñatvā amhākaṃ dhammaṃ 1- kathetuṃ āgamissatīti.
Theropi tesaṃ ajjhāsayaṃ ñatvāva agamāsīti.
    Na khvāhaṃ āvuso rūpanti yo hi rūpameva asmīti vadati, tena itare
cattāro khandhā paccakkhātā honti. Yo aññatra rūpā vadati, tena rūpaṃ
paccakkhātaṃ hoti. Vedanādīsupi eseva nayo. Therassa pana samūhato pañcasupi
khandhesu asmīti adhigato, tasmā evamāha. Hotevāti hotiyeva. Anusahagatoti sukhumo.
Ūseti chārikākhāre. Khāreti ūsakhāre. Sammadditvāti temetvā khādetvā. 2-
    Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- kiliṭṭhavatthaṃ viya hi
puthujjanassa cittavāro, 3- tayo khārā viya tisso anupassanā, tīhi khārehi
dhotavatthaṃ viya desanāya madditvā ṭhito anāgāmino cittavāro, 3- anusahagato
ūsādigandho viya arahattamaggavajjhā kilesā, gandhakaraṇḍako viya arahattamaggañāṇaṃ,
gandhakaraṇḍakaṃ āgamma anusahagatānaṃ ūsagandhādīnaṃ samugghāto viya arahattamaggena
sabbakilesakkhayo, gandhaparibhāvitavatthaṃ nivāsetvā chaṇadivase antaravīthiyaṃ sugandhagandhino
vicaraṇaṃ viya khīṇāsavassa sīlagandhādīhi dasa disā upavāyantassa yathākāmacāro.
    Ācikkhitunti kathetuṃ. Desetunti pakāsetuṃ. Paññāpetunti jānāpetuṃ.
Paṭṭhapetunti patiṭṭhāpetuṃ. Vivaritunti vivaṭaṃ kātuṃ. Vibhajitunti suvibhattaṃ kātuṃ.
Uttānikātunti uttānakaṃ kātuṃ. Saṭṭhimattānaṃ therānanti te kira therena
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
@2 Sī. khāretvā, ka. kilenetvā   3 cha.Ma. cittācāro
Kathitakathitaṭṭhāne vipassanaṃ paṭṭhapetvā uparūpari sammasantā desanāpariyosāne
arahattaṃ pāpuṇiṃsu. Theropi aññena nīhārena akathetvā vipassanāsahagatacitteneva
kathesi. Tasmā sopi arahattaṃ pāpuṇi. Tena vuttaṃ "saṭṭhimattānaṃ therānaṃ
bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu āyasmato khemakassa cā"ti
sattamaṃ.



             The Pali Atthakatha in Roman Book 12 page 344-346. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7610              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7610              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=350              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3888              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3576              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3576              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]