ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       3. Pheṇapiṇḍūpamasuttavaṇṇanā
    [95] Tatiye gaṅgāya nadiyā tīreti ayujjhapuravāsino aparimāṇabhikkhuparivāraṃ
cārikaṃ caramānaṃ tathāgataṃ attano nagaraṃ sampattaṃ disvā ekasmiṃ gaṅgāya
nivattanaṭṭhāne mahāvanasaṇḍamaṇḍitappadese satthu vihāraṃ katvā adaṃsu. Bhagavā
tattha viharati. Taṃ sandhāya vuttaṃ "gaṅgāya nadiyā tīre"ti. Tatra kho bhagavā
bhikkhū āmantesīti tasmiṃ vihāre vasanto bhagavā sāyanhasamayaṃ gandhakuṭito
nikkhamitvā gaṅgātīre paññattavarabuddhāsane nisinno gaṅgāya nadiyā
āgacchantaṃ mahantaṃ pheṇapiṇḍaṃ disvā "mama sāsane pañcakkhandhanissitaṃ 1- ekaṃ
dhammaṃ kathessāmī"ti cintetvā parivāretvā nisinne bhikkhū āmantesi.
    Mahantaṃ pheṇapiṇḍanti uṭṭhānuṭṭhāne badarapakkappamāṇato 2- paṭṭhāya
anusotāgamanena 3- anupubbena pavaḍḍhitvā pabbatakūṭamattaṃ jātaṃ, yattha
udakasappādayo anekapāṇā 4- nivasanti, evarūpaṃ mahantaṃ pheṇapiṇḍaṃ. Āvaheyyāti
āhareyya. So panāyaṃ pheṇapiṇḍo uṭṭhitaṭṭhānepi bhijjati, thokaṃ gantvāpi,
ekadviyojanādivasena gantvāpi antarā pana abhijjantopi mahāsamuddaṃ patvā
avassameva bhijjati. Nijjhāyeyyāti olokeyya. Yoniso upaparikkheyyāti
@Footnote: 1 Ma. paccakkhanissitaṃ         2 Sī. badaraṭṭhipamāṇato, ka. badaracakkapamāṇato
@3 ka. anusotāgamane        4 cha.Ma. anekapāṇayo
Kāraṇena upaparikkheyya. Kiṃ hi siyā bhikkhave pheṇapiṇḍe sāroti bhikkhave
pheṇapiṇḍamhi sāro nāma kiṃ bhaveyya, vilīyitvā viddhaṃseyyeva.
    Evameva khoti yathā pheṇapiṇḍo nissāro, evaṃ rūpampi niccasāra-
dhuvasāraattasāravirahena nissārameva. Yathā ca so "iminā pattaṃ vā thālakaṃ vā
karissāmī"ti gahetuṃ na sakkā. Gahitopi tamatthaṃ na sādheti, bhijjati eva,
evaṃ rūpampi niccanti vā dhuvanti vā ahanti vā mamanti vā gahetuṃ na sakkā,
gahitampi na tathā tiṭṭhati, aniccaṃ dukkhaṃ anattā asubhaññeva hotīti evaṃ
pheṇapiṇḍasadisameva hoti. Yathā vā pana pheṇapiṇḍo chiddāvachiddo anekasandhighaṭito
bahunnaṃ udakasappādīnaṃ pāṇānaṃ āvāso, evaṃ rūpampi chiddāvachiddaṃ
anekasandhighaṭitaṃ, kulavasenevettha asīti kimikulāni vasanti, tadeva tesaṃ sūtigharampi
vaccakuṭipi gilānasālāpi susānampi, na te aññattha gantvā gabbhavuṭṭhānādīni
karonti, evampi pheṇapiṇḍasadisaṃ.
    Yathā ca pheṇapiṇḍo ādito badarapakkamatto hutvā anupubbena
pabbatakūṭamattopi hoti, evaṃ rūpampi ādito kalalamattaṃ hutvā anupubbena
byāmamattampi gomahiṃsahatthiādīnaṃ vasena pabbatakūṭādimattaṃ hoti, macchakacchapādīnaṃ
vasena anekayojanasatappamāṇampi, evampi pheṇapiṇḍasadisaṃ. Yathā ca pheṇapiṇḍo
uṭṭhitamattopi bhijjati, thokaṃ gantvāpi, dūraṃ gantvāpi, samuddaṃ patvā pana
avassameva bhijjati, evamevaṃ rūpampi kalalabhāvepi bhijjati abbudādibhāvepi,
antarā pana abhijjamānampi vassasatāyukānaṃ vassasataṃ patvā avassameva bhijjati,
maraṇamukhe cuṇṇavicuṇṇaṃ hoti, evampi pheṇapiṇḍasadisaṃ.
    Kiṃ hi siyā bhikkhave vedanāya sārotiādīsupi vedanādīnaṃ pubbuḷādīhi 1-
evaṃ sadisatā veditabbā. Yathā hi pubbuḷo asāro, evaṃ vedanāpi. Yathā ca
@Footnote: 1 Sī. bubbuḷādīhi
So abalo agayhupago, na sakkā taṃ gahetvā phalakaṃ vā āsanaṃ vā kātuṃ,
gahitopi bhijjateva, evaṃ vedanāpi abalā agayhupagā, na sakkā niccāti vā
dhuvāti vā gahituṃ, gahitāpi na tathā tiṭṭhati, evaṃ agayhūpagatāyapi vedanā
pubbuḷasadisā. Yathā pana tasmiṃ tasmiṃ udakabindumhi pubbuḷo uppajjati ceva
bhijjati ca, na ciraṭṭhitiko hoti, evaṃ vedanāpi pubbuḷo uppajjati ceva
bhijjati ca, ciraṭṭhitikā hoti, ekaccharakkhaṇe koṭisatasahassasaṅkhā uppajjitvā
nirujjhati. Yathā ca pubbuḷo udakatalaṃ, udakabinduṃ, udakajajallaṃ, 1- saṅkaḍḍhitvā
puṭaṃ katvā gahaṇavātañcāti cattāri kāraṇāni paṭicca uppajjati, evaṃ vedanāpi
vatthuṃ ārammaṇaṃ kilesajallaṃ phassasaṅghaṭṭanañcāti cattāri kāraṇāni paṭicca
uppajjati, evampi vedanā pubbuḷasadisā.
    Saññāpi asārakaṭṭhena marīcisadisā, tathā agayhupagaṭṭhena. Na hi sakkā
taṃ gahetvā pivituṃ vā nhāyituṃ vā bhājanaṃ vā pūretuṃ. Apica yathā marīci
vipphandati, sañjātūmivegā viya khāyati, evaṃ nīlasaññādibhedā saññāpi
nīlādianubhavanatthāya phandati vipphandati. Yathā ca marīci mahājanaṃ vippalambheti,
"puṇṇavāpi viya puṇṇanadī viya dissatī"ti vadāpeti, evaṃ saññāpi vippalambheti,
"idaṃ nīlakaṃ subhaṃ sukhaṃ niccan"ti vadāpeti. Pītakādīsupi eseva nayo. Evaṃ
saññā vippalambhaṇenāpi marīcisadisā.
    Akukkukajātanti 2- anto asañjātaghanadaṇḍakaṃ. Saṅkhārāpi asārakaṭṭhena
kadalikkhandhasadisā, tathā agayhupagaṭṭhena. Yatheva hi kadalikkhandhato kiñci
gahetvā na sakkā gopānasiādīnaṃ atthāya upanetuṃ, upanītampi na tathā hoti,
evaṃ saṅkhārāpi na sakkā niccādivasena gahituṃ gahitāpi na tathā honti. Yathā
ca kadalikkhandho bahupattavaṭṭisamodhāno hoti, evaṃ saṅkhārakkhandho
@Footnote: 1 Ma. udakajallakaṃ, ka. udakajālakaṃ    2 Sī. akusajātanti, ka. akukkujakajātanti
Bahudhammasamodhāno. Yathā ca kadalikkhandho nānālakkhaṇo. Aññoyeva hi bāhirāya
pattavaṭṭiyā vaṇṇo, añño tato abbhantaraabbhantarānaṃ evameva saṅkhārakkhandhepi
aññadeva phassassa akkhaṇaṃ, aññā cetanādīnaṃ, samodhānetvā pana saṅkhārakkhandhova
vuccatīti evampi saṅkhārakkhandho kadalikkhandhasadiso.
    Cakkhumā purisoti maṃsacakkhunā ceva paññācakkhunā cāti dvīhi cakkhūhi
cakkhumā. Maṃsacakkhumpi hissa parisuddhaṃ vaṭṭati apagatapaṭalapiḷakaṃ, paññācakkhumpi
asārabhāvadassanasamatthaṃ. Viññāṇampi asārakaṭṭhena māyāsadisaṃ, tathā agayhupagaṭṭhena.
Yathā ca māyā attarā lahupaccupaṭṭhānā, evaṃ viññāṇaṃ. Tañhi tatopi
ittaratarañceva lahupaccupaṭṭhānatarañca. Teneva 1- hi cittena puriso āgato viya
gato viya ṭhito viya nisinno viya hoti. Aññadeva ca āgamanakāle cittaṃ,
aññaṃ gamanakālādīsu. Evampi viññāṇaṃ māyāsadisaṃ. Māyā ca mahājanaṃ vañceti,
yaṅkiñcideva "idaṃ suvaṇṇaṃ rajataṃ muttā"ti gāhāpeti, viññāṇampi mahājanaṃ
vañceti. Teneva hi cittena āgacchantaṃ viya gacchantaṃ viya ṭhitaṃ viya nisinnaṃ
katvā gāhāpeti, aññadeva ca āgamane cittaṃ, aññaṃ gamanādīsu. Evampi
viññāṇaṃ māyāsadisaṃ.
    Bhūripaññenāti saṇhapaññena ceva vipulavitthatapaññena ca. Āyūti
jīvitindriyaṃ. Usmāti kammajatejodhātu. Parabhattanti nānāvidhānaṃ kimigaṇādīnaṃ
bhattaṃ hutvā. Etādisāyaṃ santānoti etādisī ayaṃ paveṇi matakassa yāva
susānā ghaṭṭiyatīti. Māyāyaṃ bālalāpinīti yvāyaṃ viññāṇakkhandho nāma, ayaṃ
bālamahājanalapāpanikamāyā nāma. Vadhakoti dvīhi kāraṇehi ayaṃ khandhasaṅkhāto
vadhako aññamaññaghāṭanenapi, khandhesu sati vadho paññāyatītipi. Ekā hi
@Footnote: 4 Sī. ekeneva
Paṭhavīdhātu bhijjamānā sesā dhātuyo gahetvāva bhijjati, tathā āpodhātuādayo.
Rūpakkhandho ca bhijjamāno arūpakkhandhe gahetvāva bhijjati, tathā arūpakkhandhesu
vedanādayo saññādike. Cattāropi cete vatthurūpanti evaṃ aññamaññavadhanettha
vadhakatā veditabbā. Khandhesu pana sati vadhabandhanacchedādīni sambhavanti, evaṃ
etesu sati vadhabhāvatopi vadhakatā veditabbā. Sabbasaṃyoganti sabbaṃ dasavidhampi
saṃyojanaṃ. Accutaṃ padanti nibbānaṃ. Tatiyaṃ.



             The Pali Atthakatha in Roman Book 12 page 349-353. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7714              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7714              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=368              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=4139              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3797              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3797              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]