ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                      8. Dutiyagaddulabaddhasuttavaṇṇanā
    [100] Aṭṭhame tasmāti yasmādiṭaṭhigaddulanissitāya taṇhārajjuyā
sakkāyathambhe upanibaddho vaṭṭanissito bālaputhujjano sabbiriyāpathesu
khandhapañcakaṃ nissāyeva pavattati, yasmā vā dīgharattamidaṃ cittaṃ saṅkiliṭṭhaṃ rāgena
dosena mohena, tasmā. Cittasaṅkilesāti sunhātāpi hi sattā cittasaṅkileseneva
saṅkilissanti, malaggahitasarīrāpi cittassa vodānattā visujjhanti. Tenāhu
porāṇā:-
               "rūpamhi saṅkiliṭṭhamhi     saṅkilissanti māṇavā
                rūpe suddhe visujjhanti   anakkhātaṃ mahesinā.
                Cittamhi saṅkiliṭṭhamhi    saṅkilissanti māṇavā
                citte suddhe visujjhanti  iti vuttaṃ mahesinā"ti.
    Caraṇaṃ nāma cittanti vicaraṇacittaṃ. Saṅkhā nāma brāhmaṇapāsaṇḍikā honti,
te paṭakoṭṭhakaṃ katvā tattha nānappakārā sugatiduggativasena sampattivipattiyo
lekhāpetvā "idaṃ kammaṃ katvā idaṃ paṭilabhati, idaṃ katvā idan"ti dassentā
taṃ cittaṃ gahetvā vicaranti. Citteneva cittitanti cittakārena cintetvā
katattā cittena cintitaṃ nāma. Cittaññeva cittataranti tassa cittassa
upāyapariyesanaṃ cittaṃ tatopi cittataraṃ. Tiracchānagatā pāṇā citteneva
cittitāti kammacitteneva cittitā. Taṃ pana kammacittaṃ ime vaṭṭakatittirādayo

--------------------------------------------------------------------------------------------- page357.

"evaṃcittā bhavissāmā"ti āyūhantā nāma natthi. Kammaṃ pana yoniṃ upaneti, yonimūlako tesaṃ cittabhāvo. Yoniupagatā hi sattā taṃtaṃyonikehi sadisacittāva honti. Iti yonisiddho cittabhāvo, kammasiddhā yonīti veditabbā. Apica cittaṃ nāmetaṃ sahajātaṃ sahajātadhammacittatāya bhūmicittatāya vatthucittatāya dvāracittatāya ārammaṇacittatāya kammanānattamūlakānaṃ 1- liṅganānattasaññānānatta- vohāranānattādīnaṃ anekavidhānaṃ cittānaṃ nipphādanatāyapi tiracchānagatacittato cittarameva 2- veditabbaṃ. Rajakoti vatthesu raṅgena rūpasamuṭṭhāpanako. So pana accheko amanāpaṃ rūpaṃ karoti, cheko manāpaṃ dassanīyaṃ, evameva puthujjano akusalacittena vā ñāṇavippayuttakusalena vā cakkhusampadādivirahitaṃ virūpaṃ samuṭṭhāpeti, ñāṇasampayuttakusalena cakkhusampadādisampannaṃ abhirūpaṃ. Aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 12 page 356-357. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7864&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7864&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=387              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=4331              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3953              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3953              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]