ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                     8-10. Mahādiṭṭhisuttādivaṇṇanā
    [213-215] Akaṭāti akatā. Akaṭavidhāti akatavidhānā, "evaṃ karohī"ti kenaci
kārikāpi na hontīti attho. Animmitāti iddhiyāpi na nimmitā. Animmātāti
animmāpitā. "animmitabbā"tipi pāṭho, na nimmitabbāti attho. Vajjhāti
vañjhapaṃsuvajjhāti tālādayo viya aphalā kassaci ajanakā. Pabbatakūṭaṃ viya ṭhitāti
kūṭaṭṭhā. Esikaṭṭhāyino viya hutvā ṭhitāti esikaṭṭhāyiṭṭhitā, yathā sunikhāto
esikatthambho niccalo tiṭṭhati, evaṃ ṭhitāti attho. Na iñjantīti esikatthambho
viya ṭhitattā na calanti. Na vipariṇamantīti pakatiṃ na vijahanti. Na aññamaññaṃ
byābādhentīti aññamaññaṃ na upahananti. Nālanti na samatthā. Paṭhavīkāyotiādīsu
paṭhavīyeva 1- paṭhavīkāyo, paṭhavīsamūho vā. Sattannantveva kāyānanti yathā
muggarāsiyādīsu pahaṭasatthaṃ muggarāsiādīnaṃ antareneva pavisati, evaṃ sattannaṃ
kāyānaṃ antarena chiddena vivarena satthaṃ pavisati. Tattha "ahaṃ imaṃ jīvitā
voropemī"ti kevalaṃ saññāmattameva hotīti dasseti. 2-
@Footnote: 1 Sī. paṭhavīdhātuyeva       2 cha.Ma. dassenti
    Yonipamukhasatasahassānīti pamukhayonīnaṃ uttamayonīnaṃ cuddasasatasahassāni
aññāni ca saṭṭhisatāni aññāni ca chasatāni. Pañca ca kammuno satānīti
pañcakammasatāni cāti kevalaṃ takkamattakena niratthakaṃ diṭṭhaṃ dīpenti. Pañca ca
kammāni tīṇi ca kammānītiādīsupi eseva nayo. Keci panāhu "pañca kammānīti
pañcindriyavasena bhaṇanti, tīṇīti kāyakammādivasenā"ti. Kamme ca aḍḍhakamme
cāti ettha panassa kāyakammaṃ vacīkammañca kammanti laddhi, manokammaṃ upaḍḍhakammanti.
Dvaṭṭhipaṭipadāti dvāsaṭṭhi paṭipadāti vadanti. Dvaṭṭhantarakappāti ekasmiṃ kappe
catusaṭṭhi antarakappā nāma honti, ayaṃ pana aññe dve ajānanto evamāha.
    Chaḷābhijātiyoti kaṇhābhijāti nīlābhijāti lohitābhijāti haliddābhijāti
sukkābhijāti paramasukkābhijātīti imā cha abhijātiyo vadanti. Tattha orabbhikā
sūkarikā sākuṇikā māgavikā luddā macchaghātakā corā coraghātakā bandhanāgārikā,
ye vā panaññepi keci kurūrakammantā, ayaṃ kaṇhābhijātīti vadanti. Bhikkhū
nīlābhijātīti vadanti. Te kira catūsu paccayesu kaṇṭake pakkhipitvā khādanti,
"bhikkhū ca kaṇḍakavuttikā"ti 1- ayaṃ hissa pāḷi eva. Athavā kaṇḍakavuttikā
eva nāma eke 2- pabbajitāti. Vadanti. Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti
vadanti. Ime kira purimehi dvīhi paṇḍarataRā. Gihī odātavasanā acelakasāvakā
haliddābhijātīti vadanti. Evaṃ attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare
karonti. Ājīvakā ājīviyo ayaṃ sukkābhijātīti vadanti. Te kira purimehi catūhi
paṇḍarataRā. Nando vaccho, kiso saṅkicco, 3- makkhaligosālo paramasukkābhijātīti
vadanti. Te kira sabbehi paṇḍarataRā.
@Footnote: 1 pāḷi. kaṇhādhimuttikā, aṅ. chakka. 22/328/429 (syā)
@2 ka. evaṃnāmikā           3 Ma. saṅkiccho
    Aṭṭha purisabhūmayoti mandabhūmi khiḍḍābhūmi vīmaṃsakabhūmi ujugatabhūmi sekhabhūmi saṇamabhūmi
jānanabhūmi pannabhūmīti imā aṭṭha purisabhūmiyoti vadanti. Tattha jātadivasato
paṭṭhāya satta divase sambādhaṭṭhānato nikkhantattā sattā mandā honti
momūhā, ayaṃ mandabhūmīti vadanti. Ye pana duggatito āgatā honti, te
abhiṇhaṃ rodanti ceva viravanti ca, 1- sugatito āgatā taṃ anussaritvā anussaritvā
hasanti, ayaṃ khiḍḍābhūmi nāma. Mātāpitūnaṃ hatthaṃ vā pādaṃ vā mañcaṃ vā pīṭhaṃ vā
gahetvā bhūmiyaṃ pādanikkhipanaṃ vīmaṃsakabhūmi nāma. Padasā gantuṃ samatthakālo
ujugatabhūmi nāma. Sippāni sikkhanakālo sekhabhūmi nāma. Gharā nikkhamma pabbajjanakālo
samaṇabhūmi nāma. Ācariyaṃ sevitvā sevitvā jānanakālo jānanabhūmi nāma.
"bhikkhu ca pannako jino 2- na kiñci āhā"ti evaṃ alābhiṃ samaṇaṃ pannabhūmīti
vadanti.
    Ekūnapaññāsa ājīvakasateti ekūnapaññāsa ājīvavuttisatāni.
Paribbājakasateti paribbājakapabbajjāsatāni. Nāgavāsasateti nāgamaṇḍalasatāni.
Vīse indriyasateti vīsa indriyasatāni. Tiṃse nirayasateti tiṃsa nirayasatāni.
Rajodhātuyoti rajaokiraṇaṭṭhānāni. Hatthapiṭṭhipādapiṭṭhādīni sandhāya vadati. Satta
saññīgabbhāti oṭṭhagoṇagadrabhaajapasumigamahiṃse sandhāya vadati. Satta asaññīgabbhāti
sāliyavagodhūmamuggakaṅguvarakakudrūsake sandhāya vadati. Nigaṇṭhigabbhāti gaṇṭhimhi
jātagabbhā, ucchuveḷunaḷādayo sandhāya vadati. Satta devāti bahū devā, so pana sattāti
vadati. Manussāpi anantā, so sattāti vadati. Satta pesācāti pisācā mahantamahantā,
sattāti vadati. Sarāti mahāsaRā. Kaṇṇamuṇḍarathakāraanotattasīhappapātamaṇḍākini-
muccalindakuṇāladahe 3- gahetvā vadati.
@Footnote: 1 Ma. paridevanti ca          2 Sī. jiṇṇo
@3 cha.Ma.....sīhappapātachaddantamuccalindakuṇāladahe, su.vi. 1/170/184
    Pavuṭāti gaṇṭhikā. Papātāti mahāpapātā. Papātasatānīti khuddakapapātasatāni.
Supināti mahāsupinā. Supinasatānīti khuddakasupinasatāni. Mahākappinoti
mahākappānaṃ. Ettha ekamhā mahāsarā vassasate vassasate kusaggena ekaṃ
udakabinduṃ nīharitvā sattakkhattuṃ tamhi sare nirudake kate eko mahākappoti
vadati. Evarūpānaṃ mahākappānaṃ caturāsīti satasahassāni khepetvā bāle ca
paṇḍite ca dukkhassantaṃ karontīti ayamassa laddhi. Paṇḍitopi kira antarā
visujjhituṃ na sakkoti, bālopi tato uddhaṃ na gacchati.
    Sīlena vāti acelakasīlena vā aññena vā yena kenaci. Vatenāti
tādiseneva vatena. Tapenāti tapokammena. Aparipakkaṃ paripāceti nāma yo "ahaṃ
paṇḍito"ti antarā visujjhati. Paripakkaṃ phussa phussa byantīkaroti nāma yo
"ahaṃ bālo"ti vuttaparimāṇaṃ kālaṃ atikkamitvā yāti. Hevaṃ natthīti evaṃ natthi.
Taṃ hi ubhayampi na sakkā kātunti dīpeti. Doṇamiteti doṇena mitaṃ viya.
Sukhadukkheti sukhadukkhaṃ. Pariyantakateti vuttaparimāṇena kālena katapariyanto. Natthi
hāyanavaḍḍhaneti natthi hāyanavaḍḍhanāni, na saṃsāro paṇḍitassa hāyati, na
bālassa vaḍḍhatīti attho. Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā hāyanavaḍḍhanānamevetaṃ
vevacanaṃ. Idāni tamatthaṃ upamāya sādhento 1- seyyathāpi nāmātiādimāha. Tattha
suttaguḷeti veṭhetvā katasuttaguḷe. Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge
vā ṭhatvā khittaṃ suttappamāṇena nibbeṭhiyamānameva gacchati, sutte khīṇe tattheva
tiṭṭhati, na gacchati, evameva bālā ca paṇḍitā ca kālavasena nibbeṭhayamānāva
sukhadukkhaṃ palenti yathāvuttena kālena atikkamantīti dasseti.
@Footnote: 1 Sī.,i. dassento



             The Pali Atthakatha in Roman Book 12 page 373-376. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8213              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8213              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=655              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=6887              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6099              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6099              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]