ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         19. 4. Āsīvisavagga
                       1. Āsīvisopamasuttavaṇṇanā
     [238] Āsīvisavaggassa paṭhame "bhikkhū āmantesī"ti ekacārikadvicārikaticārika-
catucārikapañcacārike sabhāgavuttino kārake yuttapayutte sabbepi
dukkhalakkhaṇakammaṭṭhānike parivāretvā nisinne yogāvacare bhikkhū āmantesi. Idaṃ hi
suttaṃ puggalajjhāsayena vuttaṃ. Puggalesupi ugghaṭitaññūnaṃ 2- disāvāsikānaṃ
dukkhalakkhaṇakammaṭṭhānikānaṃ upaṭṭhānavelāyaṃ āgantvā satthāraṃ parivāretvā
nisinnānaṃ vasena vuttaṃ. Evaṃ santepi ugghaṭitaññūādīnaṃ catunnampi puggalānaṃ
paccayabhūtamevetaṃ. Ugghaṭitaññū puggalo hi imassa suttassa mātikānikkhepeneva
arahattaṃ pāpuṇissati, vipañcitaññū mātikāya vitthārabhājanena, neyyapuggalo
imameva suttaṃ sajjhāyanto paripucchanto yonisomanasikaronto kalyāṇamitte
sevanto bhajanto payirupāsanto arahattaṃ pāpuṇissati, padaparamassetaṃ suttaṃ
anāgate vāsanā bhavissatīti evaṃ sabbesampi upakārabhāvaṃ ñatvā bhagavā sineruṃ
ukkhipanto viya ākāsaṃ vitthārento viya cakkavāḷapabbataṃ kampento viya ca
mahantena ussāhena seyyathāpi bhikkhaveti imaṃ āsīvisopamasuttaṃ ārabhi.
     Tattha cattāro āsīvisāti kaṭṭhamukho pūtimukho aggimukho satthamukhoti
ime cattāro. Tesu kaṭṭhamukhena daṭṭhassa sakalasarīraṃ sukkhakaṭṭhaṃ viya
@Footnote: 1 cha.Ma. ajjhāsayavasena             2 cha.Ma. vipañcitaññū

--------------------------------------------------------------------------------------------- page62.

Thaddhaṃ hoti, sandhipabbesu adhimattaṃ ayasūlasamappitaṃ viya tiṭṭhati. Pūtimukhena daṭṭhassa pakkapūtipanasaṃ viya vipubbakabhāvaṃ āpajjitvā paggharati, caṅgavāre pakkhittaudakaṃ viya hoti. Aggimukhena daṭṭhassa sakalasarīraṃ jhāyitvā bhasmamuṭṭhi viya bhassamuṭṭhi 1- viya ca vippakirīyati. Satthamukhena daṭṭhassa sakalasarīraṃ chijjati, asanipātaṭṭhānaṃ viya mahānikhādanena khatasandhimukhaṃ viya ca hoti. Evaṃ visavasena vibhattā cattāro āsīvisā. Visavegavikārena panete soḷasa honti. Kaṭṭhamukho hi daṭṭhaviso diṭṭhaviso phuṭṭhaviso vātavisoti catubbidho hoti. Tena hi daṭṭhampi phuṭṭhampi tassa vātena 2- pahaṭampi sarīraṃ vuttappakārena thaddhaṃ hoti. Sesesupi eseva nayoti. Evaṃ visavegavikāravasena soḷasa honti. Puna puggalapaṇṇattivasena catusaghoraviso no āgataviso, āgatavisoṭṭhi honti. Kathaṃ? kaṭṭhamukhesu tāva daṭṭhaviso ca āgataviso no ghoraviso, ceva ghoraviso ca, nevāgataviso na ghoravisoti catubbidho hoti. Tattha yassa visaṃ sampajjalitatiṇṇukāya aggi viya sīghaṃ abhiruhitvā akkhīni gahetvā khandhaṃ gahetvā sīsaṃ gahetvā ṭhitanti vattabbataṃ āpajjati maṇisappādīnaṃ visaṃ viya, mantaṃ pana parivattetvā kaṇṇavātaṃ datvā daṇḍakena pahaṭamatte otaritvā daṭṭhaṭṭhāneyeva tiṭṭhati, ayaṃ āgataviso no ghoraviso nāma. Yassa pana visaṃ saṇikaṃ abhiruhati, āruḷhāruḷhaṭṭhāne 3- pana ayaṃ sītaudakaṃ viya hoti udakasappādīnaṃ visaṃ viya, dvādasavassaccayenāpi kaṇṇapiṭṭhikhandhapiṭṭhikādīsu gaṇḍapiḷakādivasena paññāyati, mantaparivattanādīsu ca kayiramānāsu sīghaṃ na otarati, ayaṃ ghoraviso no āgataviso nāma. Yassa pana visaṃ sīghaṃ abhiruhati, na sīghaṃ otarati aneḷakasappādīnaṃ visaṃ viya, ayaṃ āgataviso ca @Footnote: 1 cha.Ma. thusamuṭṭhi 2 Ma. nāsavātena @3 ka. āruḷhaṭṭhāne

--------------------------------------------------------------------------------------------- page63.

Ghoraviso ca. Yassa pana visaṃ mandaṃ hoti, otāriyamānampi sukheneva otarati nīlasappadhammanisappādīnaṃ visaṃ viya, ayaṃ neva āgataviso na ghoraviso nāma. Iminā upāyena kaṭṭhamukhe daṭṭhavisādayo pūtimukhādīsu ca daṭṭhavisādayo veditabbāti. Evaṃ puggalapaṇṇattivasena catusaṭṭhi. Tesu "aṇḍajā nāgā"tiādinā. 1- Yonivasena ekekaṃ catudhā vibhajitvā chapaṇṇāsādhikāni dve satāni honti. Te jalajāthalajātidviguṇitā dvādasādhikāni pañcasatāni honti, te kāmarūpaakāmarūpānaṃ vasena dviguṇitā catuvīsādhikasahassasaṅkhā honti. Puna gatamaggassa paṭilomato saṅkhipamānā kaṭṭhamukhādivasena cattārova hontīti. Te sandhāya bhagavā "seyyathāpi bhikkhave cattāro āsīvisā"ti āha. Kulavasena hi ete gahitā. Tattha āsīvisāti 2- āsittavisātipi āsīvisā, asitavisātipi āsīvisā, asisadisavisātipi āsīvisā. Āsittavisāti sakalakāye āsiñcitvā viya ṭhapitavisā, parassa ca attano sarīre āsiñcanavisāti attho. Asitavisāti yaṃ yaṃ etehi asitaṃ hoti paribhuttaṃ, taṃ taṃ visameva sampajjati, tasmā asitaṃ visaṃ hoti etesanti āsīvisā. Asisadisavisāti asi viya tikhiṇaṃ paramammacchedanasamatthaṃ visaṃ etesanti āsīvisāti evamettha vacanattho veditabbo. Uggatejāti uggatatejā balavatejā. Ghoravisāti dunnimmaddanavisā. 3- Evaṃ vadeyyunti paṭijaggāpanatthaṃ evaṃ vadeyyuṃ. Rājāno hi āsīvise gāhāpetvā "tathārūpe core vā etehi ḍaṃsāpetvā māressāma, nagarūparodhakāle parasenāya vā taṃ khipissāma, parabalaṃ nimmaddetuṃ asakkontā subhojanaṃ bhuñjitvā varasayanaṃ āruyha etehi attānaṃ ḍaṃsāpetvā sattūnaṃ vasaṃ anāgacchantā @Footnote: 1 saṃ. kha. 17/342/204 2 Ma. āsivisāti @3 Ma. dunnimmathanavisā

--------------------------------------------------------------------------------------------- page64.

Attano ruciyā mārissāmā"ti āsīvise jaggāpenti. Te yaṃ corā sahasāva māretuṃ na icchanti, "evamete dīgharattaṃ dukkhappatto hutvā marissantī"ti icchantā taṃ purisaṃ evaṃ vadanti ime tehambho purisa cattāro āsīvisāti. Tattha kālena kālanti kāle kāle. Pavesetabbāti 1- nipajjāpetabbā. Aññataro vā aññataro vāti kaṭṭhamukhādīsu yo koci. Yaṃ te ambho purisa karaṇīyaṃ, taṃ karohīti idaṃ atthacarakassa vacanaṃ veditabbaṃ. Tassa kira purisassa evaṃ āsīvise paṭipādetvā "ayaṃ vo upaṭṭhāko"ti catūsu pelāsu 2- ṭhapitānaṃ āsīvisānaṃ ārocenti. Atheko nikkhamitvā āgamma tassa purisassa dakkhiṇapādānusārena abhiruhitvā dakkhiṇahatthaṃ maṇibandhato paṭṭhāya veṭhetvā dakkhiṇakaṇṇasotamūle phaṇaṃ katvā susūti karonto nipajji. Aparo vāmapādānusārena abhiruhitvā tatheva vāmahatthaṃ veṭhetvā vāmakaṇṇasotamūle phaṇaṃ katvā susūti karonto nipajji, tatiyo nikkhamitvā abhimukhaṃ abhiruhitvā kucchiṃ veṭhetvā galavāṭakamūle phaṇaṃ katvā susūti karonto nipajji, catuttho piṭṭhibhāgena abhiruhitvā gīvaṃ veṭhetvā uparimuddhani phaṇaṃ ṭhapetvā susūti karonto nipajji. Evaṃ catūsu āsīvisesu sarīraṭṭhakesuyeva jātesu eko tassa purisassa atthacarakapuriso taṃ disvā "kinte bho purisa laddhan"ti pucchi, tato tena "ime me bho hatthesu hatthakaṭakaṃ viya bāhāsu keyūraṃ viya kucchimhi kucchiveṭhanasāṭako viya kaṇṇesu kaṇṇacūḷikā viya gale muttāvaliyo viya sīse sīsapasādhanaṃ viya keci alaṅkāravisesā raññā "dinnā"ti vutte so āha "bho andhabāla, mā evaṃ maññittha' raññā me tuṭṭhenetaṃ pasādhanaṃ dinnan'ti. Tvaṃ rañño āgucārī coro, ime ca cattāro āsīvisā durupaṭṭhāhā duppaṭijaggiyā, @Footnote: 1 cha. saṃvesetabbāti 2 Ma. ṭhānesu

--------------------------------------------------------------------------------------------- page65.

Ekasmiṃ uṭṭhātukāme eko nahāyitukāmo hoti, ekasmiṃ nahāyitukāme eko bhuñjitukāmo, ekasmiṃ bhuñjitukāme eko nipajjitukāmo. Tesu yasseva icchā na pūrati, so tattheva ḍaṃsetvā māretī"ti. Atthi pana bho evaṃ sante koci sotthimaggoti. Āma, rājapurisānaṃ vikkhittabhāvaṃ ñatvā palāyanaṃ sotthibhāvoti vatvā "yaṃ te karaṇīyaṃ, taṃ karohī"ti vadeyya. Taṃ sutvā itaro catunnaṃ āsīvisānaṃ pamādakkhaṇaṃ rājapurisehi ca pavivittaṃ disvā vāmahatthena dakkhiṇahatthaṃ veṭhetvā dakkhiṇakaṇṇacūḷikāya phaṇaṃ ṭhapetvā sayitāsīvisassa sarīraṃ parimajjanto viya saṇikaṃ taṃ apanetvā etenevupāyena sesepi apanetvā tesaṃ bhīto palāyeyya. Atha naṃ te āsīvisā "ayaṃ amhākaṃ raññā upaṭṭhāko dinno"ti anubandhamānā āgaccheyyuṃ. Idaṃ sandhāya athakho so bhikkhave puriso bhīto catunnaṃ āsīvisānaṃ .pe. Palāyethāti vuttaṃ. Tasmiṃ pana purise evaṃ āgatamaggaṃ oloketvā oloketvā palāyante rājā "palāto so puriso"ti sutvā "ko nu kho taṃ anubandhitvā ghātetuṃ sakkhissatī"ti vicinanto tasseva paccatthike pañca jane labhitvā "gacchatha naṃ anubandhitvā ghātethā"ti peseyya. Athassa atthacarā purisā taṃ pavattiṃ ñatvā āroceyyuṃ. So bhiyyoso mattāya bhīto palāyetha. Imamatthaṃ sandhāya tamenaṃ evaṃ vadeyyuntiādi vuttaṃ. Chaṭṭho antaracaro vadhakoti "paṭhamaṃ āsīvisehi anubaddho ito cito ca te vañcento palāyi, idāni pañcahi paccatthikehi anubaddho suṭṭhutaraṃ palāyati, na sakkā so evaṃ gahetuṃ, upalāḷanāya pana sakkā, tasmā daharakālato

--------------------------------------------------------------------------------------------- page66.

Paṭṭhāya ekato khāyitvā ca pivitvā ca sambandhaṃ 1- antaracaraṃ vadhakamassa pesethā"ti amaccehi vutte na raññā pariyesitvā pesito antaracaro vadhako. So passeyya suññaṃ gāmanti nivattitvā olokento padaṃ ghāyitvā ghāyitvā vegenāgacchante cattāro āsīvise pañca vadhake paccatthike chaṭṭhañca antaracaraṃ vadhakaṃ "nivatta bho, mā palāyi, puttadārena saddhiṃ kāme paribhuñjanto sukhaṃ vasissasī"ti vatvā āgacchantaṃ disvā bhiyyoso mattāya yena vā tena vā palāyanto paccantaraṭṭhe abhimukhagataṃ ekaṃ cha kuṭikaṃ suññaṃ gāmaṃ passeyya. Rittakaṃyeva paviseyyāti dhanadhaññamañcapīṭhādīhi virahitattā rittakaññeva paviseyya. Tucchakaṃ suññakanti etasseva vevacanaṃ. Parimaseyyāti "sace pānīyaṃ bhavissati, pivissāmi, sace bhattaṃ bhavissati, bhuñjissāmī"ti bhājanaṃ vivaritvā 2- hatthaṃ anto pavesetvā parimaseyya. Tamenaṃ evaṃ vadeyyunti channaṃ gharānaṃ ekagharepi kiñci alabhitvā gāmamajjhe eko sandacchāyo 3- rukkho atthi, tattha vaṅkaphalakaṃ aṭṭhataṃ disvā "idha tāva nisīdissāmī"ti gantavā tattha nisinnaṃ mandamandena vātena vījiyamānaṃ tattakamattampi sukhaṃ santato assādayamānaṃ 4- tamenaṃ purisaṃ kecideva atthacarakā bahi pavattiṃ ñatvā āgatā evaṃ vadeyyuṃ. Idānimbho purisāti idāni ambho purisa. Corā gāmaghātakāti "yadevettha labhissāma, taṃ gaṇhissāma vā ghātessāma vā"ti āgatā cha gāmaghātakacoRā. Udakaṇṇavanti gambhīraṃ puthulaṃ udakaṃ. Gambhīrampi hi aputhulaṃ puthulaṃ vā agambhīraṃ, na aṇṇavoti vuccati, yampana gambhīrañca puthulañca, tassevetaṃ nāmaṃ. Sāsaṅkaṃ sappaṭibhayanti catunnaṃ āsīvisānaṃ pañcannaṃ vadhakānaṃ chaṭṭhassa antaracarassa @Footnote: 1 cha.Ma. santhavaṃ 2 Sī.,Ma.,ka. āsāya vicaritvā @3 Ma.,ka. santacchāyo 4 Sī.,ka. anussārayamānaṃ

--------------------------------------------------------------------------------------------- page67.

Channañca gāmaghātakacorānaṃ vasena sāsaṅkaṃ sappaṭibhayaṃ. Khemaṃ appaṭibhayanti tesaṃyeva āsīvisādīnaṃ abhāvena khemañca nibbhayañca vicitrauyyānavaraṃ bahvannapānaṃ devanagarasadisaṃ. Natthassa 1- nāvā santāraṇīti "imāya nāvāya orimatīrato paratīraṃ gamissantī"ti evaṃ ṭhapitā ca santāraṇī nāvā na bhaveyya. Uttarasetu vāti rukkhasetujaṅghasetusakaṭasetūnaṃ aññataro uttarasetu vā na bhaveyya. Tiṭṭhati brāhmaṇoti na kho esa brāhmaṇo. Kasmā naṃ brāhmaṇoti āha? ettakānaṃ paccatthikānaṃ bāhitattā, desanaṃ vā vinivattento ekaṃ khīṇāsavabrāhmaṇaṃ dassetumpi evamāha. Tasmiṃ pana evaṃ uttiṇṇe cattāro āsīvisā "na laddhovatāsi amhehi, ajja te murumurāya 2- jīvitaṃ khāditvā chaḍḍeyyāmā. "pañca paccatthikā "na laddhovatāsi amhehi, ajja te parivāretvā aṅgamaṅgāni chinditvā rañño santikaṃ gatā sataṃ vā sahassaṃ vā labheyyāma. "../../bdpicture/chaṭṭho antaracaro "na laddhovatāsi mayā, ajja te phalikavaṇṇena asinā sīsaṃ chinditvā senāpatiṭṭhānaṃ labhitvā sampattiṃ anubhaveyyaṃ. "../../bdpicture/cha corā "na laddhovatāsi amhehi, ajja te vividhāni kammakaraṇāni kāretvā bahudhanaṃ āharāpessāmā"ti cintetvā udakaṇṇavaṃ otarituṃ asakkontā rañño āṇāya kopitattā parato gantumpi avisahantā tattheva susitvā mareyyuṃ. Upamā kho myāyanti ettha evaṃ ādito paṭṭhāya opammasaṃsandanaṃ veditabbaṃ:- rājā viya hi kammaṃ daṭṭhabbaṃ, rājaparādhikapuriso viya vaṭṭanissito puthujjano, cattāro āsīvisā viya cattāri mahābhūtāni, rañño tassa cattāro āsīvise paṭicchāpitakālo viya kammunā puthujjanassa paṭisandhikkhaṇeyeva catunnaṃ @Footnote: 1 cha.Ma. na cassa 2 Ma. murāmurāya

--------------------------------------------------------------------------------------------- page68.

Mahābhūtānaṃ dinnakālo, "imesaṃ āsīvisānaṃ pamādakkhaṇe rājapurisānañca vivittakkhaṇe nikkhamitvā yaṃ te ambho purisa karaṇīyaṃ, taṃ karohī"ti vacanena "palāyassū"ti vuttakālo viya satthārā imassa bhikkhuno mahābhūtakammaṭṭhānaṃ kathetvā "imesu catūsu mahābhūtesu nibbinda virajja, 1- evaṃ vaṭṭato parimuñcissasī"ti kathitakālo, tassa purisassa atthacarakavacanaṃ sutvā catunnaṃ āsīvisānaṃ pamādakkhaṇe rājapurisānañca vivittakkhaṇe nikkhamitvā yena vā tena vā palāyanaṃ viya imassa bhikkhuno satthu santike kammaṭṭhānaṃ labhitvā mahābhūtāsīvisehi parimuccanatthāya ñāṇapalāyanena palāyanaṃ. Idāni catunnetaṃ mahābhūtānaṃ adhivacanaṃ paṭhavīdhātuyā āpodhātuyātiādīsu catumahābhūtakathā ca pañcuppādānakkhandhakathā ca āyatanakathā ca visuddhimagge vitthāritanayeneva veditabbā. Ettha ca kaṭṭhamukhaāsīviso viya paṭhavīdhātu daṭṭhabbā, pūtimukhaaggimukhasatthamukhā viya sesadhātuyo. Yatheva hi kaṭṭhamukhena daṭṭhassa sakalakāyo thaddho hoti, evaṃ paṭhavīdhātupakopenāpi. Yathā ca pūtimukhādīhi daṭṭhassa paggharati ceva jhāyati ca chijjati ca, evaṃ āpodhātutejodhātuvāyodhātupakopenāpīti. Tenāhu aṭṭhakathācariyā:- "patthaddho bhavatī kāyo daṭṭho kaṭṭhamukhena vā paṭhavīdhātupakopena hoti kaṭṭhamukheva so. Pūtiko bhavatī kāyo daṭṭho pūtimukhena vā āpodhātupakopena hoti pūtimukheva so. Santatto bhavatī kāyo daṭṭho aggimukhena vā tejodhātupakopena hoti aggimukheva so. @Footnote: 1 Sī.,ka. nibbindaṃ virajjaṃ

--------------------------------------------------------------------------------------------- page69.

Sañchinno bhavatī kāyo daṭṭho satthamukhena vā vāyodhātupakopena hoti satthamukhe so"ti. Evaṃ tāvettha visesato sadisabhāvo 1- veditabbo. Avisesato pana āsayato visavegavikārato anatthagahaṇato durupaṭṭhānato durāsadato akataññutato avisesakārito anantadosūpaddavatoti imehi kāraṇehi etesaṃ āsīvisasadisatā veditabbā. Tattha āsayatoti āsīvisānaṃ hi vammiko āsayo, tattheva te vasanti. Mahābhūtānampi kāyavammiko āsayo. Āsīvisānañca rukkhasusiratiṇapaṇṇagahaṇasaṅkāraṭṭhānānipi āsayo. Etesupi hi te vasanti. Mahābhūtānampi kāyasusiraṃ kāyagahaṇaṃ kāyasaṅkāraṭṭhānaṃ āsayoti. Evaṃ tāva āsayato sadisatā veditabbā. Visavegavikāratoti āsīvisā hi kulavasena kaṭṭhamukhādibhedato cattāro. Tattha ekeko visavikārato vibhajjamāno daṭṭhavisādivasena catubbidho hoti. Mahābhūtānipi paccattalakkhaṇavasena paṭhavīādibhedato cattāri. Ettha ekekaṃ kammasamuṭṭhānādivasena catubbidhaṃ hoti. Evaṃ visavegavikārato sadisatā veditabbā. Anatthaggahaṇatoti āsīvise gaṇhantā pañca anatthe gaṇhanti:- duggandhaṃ gaṇhanti, asuciṃ gaṇhanti, byādhiṃ gaṇhanti, visaṃ gaṇhanti, maraṇaṃ gaṇhanti. Mahābhūtānipi gaṇhantā pañca anatthe gaṇhanti:- duggandhaṃ gaṇhanti, asuciṃ gaṇhanti, byādhiṃ gaṇhanti, jaraṃ gaṇhanti, maraṇaṃ gaṇhanti. Tenāhu porāṇā:- "ye keci sappaṃ gaṇhanti miḷhalittaṃ mahāvisaṃ pañca gaṇhantyanatthāni loke sappābhinandino. @Footnote: 1 Sī.,ka. sarīrasambhavo

--------------------------------------------------------------------------------------------- page70.

Duggandhaṃ asuciṃ byādhiṃ visaṃ maraṇapañcamaṃ anatthā honti pañcete miḷhalitte bhujaṅgame. Evamevaṃ akusalā andhabālaputhujjanā pañca gaṇhantyanatthāni bhave jātābhinandino. Duggandhaṃ asuciṃ byādhiṃ jaraṃ maraṇapañcamaṃ anatthā honti pañcete miḷhalitteva pannage"ti. 1- Evaṃ anatthagahaṇato sadisatā veditabbā. Durupaṭṭhānatoti te āsīvisā durupaṭṭhānā, ekasmiṃ upaṭṭhātukāme eko nahāyitukāmo hoti, tasmiṃ nahāyitukāme aparo bhuñjitukāmo, tasmiṃ bhuñjitukāme añño nipajjitukāmo hoti. Tesu yassa kāyasseva ajjhāsayo na pūrati, so tattheva ḍaṃsitvā māreti. Imehi āsīvisehi pana bhūtāneva durupaṭṭhānatarāni. Paṭhavīdhātuyā hi bhesajje kayiramāne āpodhātu kuppati, tassa 2- bhesajjaṃ karontassa tejodhātūti evaṃ ekissā bhesajje kayiramāne aparā kuppantīti evaṃ durupaṭṭhānato sadisatā veditabbā. Durāsadatoti durāsadā hi āsīvisā, gehassa purimabhāge āsīvisaṃ disvā pacchimabhāgena palāyanti, pacchimabhāge disvā purimabhāgena, gehamajjhe disvā gabbhaṃ pavisanti, gabbhe disvā mañcapīṭhaṃ abhiruhanti. Mahābhūtāni tatopi durāsadatarāni. Tathārūpena hi kuṭṭharogena phuṭṭhassa kaṇṇanāsādīni chinditvā patanti, sarīraṃ samphuṭati, 3- nīlamakkhikā parivārenti, sarīragandho dūratova ubbāhati, 4- taṃ purisaṃ akkosamānampi paridevamānampi neva rosavasena 5- na kāruññena upasaṅkamituṃ sakkonti, nāsikaṃ pidahitvā kheḷaṃ pātentā dūratova @Footnote: 1 Sī. miḷhalitte bhavantareti 2 cha.Ma. tasseva 3 Ma.,ka. samphunati @4 Ma. ubbhāhati 5 Ma. rogavasena

--------------------------------------------------------------------------------------------- page71.

Naṃ vivajjenti. Evaṃ aññesampi bhagandarakucchirogavātarogādīnaṃ bībhacchajegucchabhāvakarānañca rogānaṃ vasena ayamevattho vibhāvetabboti. Evaṃ durāsadato sadisatā veditabbā. Akataññutatoti āsīvisā hi akataññuno honti, nhāpiyamānāpi bhojiyamānāpi gandhamālādīhi pūjiyamānāpi peḷāyaṃ pakkhipitvā parihariyamānāpi otārameva gavesanti. Yattha otāraṃ labhanti, tattheva naṃ ḍaṃsitvā mārenti. Āsīvisehi mahābhūtāneva akataññutarāni. Etesaṃ hi kataṃ nāma 1- natthi, sītena vā uṇhena vā nimmalena jalena nhāpiyamānānipi gandhamālādīhi sakkariyamānānipi muduvatthamudusayanamuduāsanādīhi parihariyamānānipi varabhojanaṃ bhojiyamānānipi varapānaṃ pāyāpiyamānānipi otārameva gavesanti. Yattha otāraṃ labhanti, tattheva kuppitvā anayabyasanaṃ pāpentīti. Evaṃ akataññutato sadisatā veditabbā. Avisesakāritoti āsīvisā hi "ayaṃ khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā"ti visesaṃ na karonti, sampattasampattameva ḍaṃsitvā mārenti. Mahābhūtānipi "ayaṃ khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā māro vā brahmā vā nigguṇo vā saguṇo vā"ti visesaṃ na karonti. Yadi hi nesaṃ "ayaṃ guṇavā"ti lajjā uppajjeyya, sadevake loke aggapuggale tathāgate lajjaṃ uppādeyyuṃ. Athāpi nesaṃ "ayaṃ mahāpañño ayaṃ mahiddhiko ayaṃ dhutavādo cā"tiādinā nayena lajjā uppajjeyya, dhammasenāpatisāriputtattherādīsu lajjaṃ uppādeyyuṃ. Athāpi nesaṃ "ayaṃ nigguṇo dāruṇo thaddho"ti bhayaṃ uppajjeyya, sadevake loke nigguṇadāruṇathaddhānaṃ 2- aggassa devadattassa channaṃ @Footnote: 1 Ma. manāpaṃ 2 cha.Ma. nigguṇathaddhadāruṇānaṃ

--------------------------------------------------------------------------------------------- page72.

Vā satthārānaṃ bhāyeyyuṃ, na ca lajjanti na ca bhāyanti, kuppitvā yaṅkiñci anayabyasanaṃ āpādentiyeva. Evaṃ avisesakārito sadisatā veditabbā. Anantadosūpaddavatoti āsīvise nissāya uppajjanakānaṃ hi dosūpaddavānaṃ pamāṇaṃ natthi. Tathāhete ḍaṃsitvā kāṇampi karonti khujjampi pīṭhasappimpi ekapakkhalampīti evaṃ aparimāṇaṃ vippakāraṃ dassenti bhūtānipi kuppitāni kāṇādibhāvesu na kiñci vippakāraṃ na karonti, appamāṇo etesaṃ dosūpaddavoti. Evaṃ anantadosūpaddavato sadisatā veditabbā. Idānettha catumahābhūtavasena yāva arahattā kammaṭṭhānaṃ kathetabbaṃ siyā, taṃ visuddhimagge catudhātuvavatthānaniddese kathitameva. Pañca vadhakā paccatthikāti kho bhikkhave pañcannetaṃ upādānakkhandhānaṃ adhivacananti ettha dvīhi ākārehi khandhānaṃ vadhakapaccatthikasadisatā veditabbā. Khandhā hi aññamaññañca vadhenti, tesu ca santesu vadho nāma paññāyati. Kathaṃ? rūpaṃ tāva rūpampi vadheti arūpampi, tathā arūpaṃ arūpampi vadheti rūpampi. Kathaṃ? ayaṃ hi paṭhavīdhātu bhijjamānā itarā tisso dhātuyo gahetvāva Bhijjati, āpodhātuādīsupi eseva nayo, evaṃ tāva rūpaṃ rūpameva vadheti. Rūpakkhandho pana bhijjamāno cattāro arūpakkhandhe gahetvāva bhijjati, evaṃ rūpaṃ arūpampi vadheti. Vedanākkhandhopi bhijjamāno saññāsaṅkhāraviññāṇakkhandhe gahetvāva bhijjati. Saññākkhandhādīsupi eseva nayo. Evaṃ arūpaṃ arūpameva vadheti. Cutikkhaṇe pana cattāro arūpakkhandhā bhijjamānā vatthurūpampi gahetvāva bhijjanti, evaṃ arūpaṃ rūpampi vadheti. Evaṃ tāva aññamaññaṃ vadhentīti vadhakā. Yattha pana khandhā atthi, tattheva 1- chedanabhedanavadhabandhanādayo honti, na aññatthāti. Evaṃ khandhesu sati 2- vadho paññāyatītipi vadhakā. @Footnote: 1 cha.Ma. tattha 2 cha.Ma. evaṃ khandhesu santesu

--------------------------------------------------------------------------------------------- page73.

Idāni pañcakkhandhe rūpārūpavasena dve koṭṭhāse katvā rūpavasena vā nāmavasena vā rūpapariggahaṃ ādiṃ katvā yāva arahattaṃ 1- kammaṭṭhānaṃ kathetabbaṃ siyā, tampi visuddhimagge kathitameva. Chaṭṭho antaracaro vadhako ukkhittāsikoti kho bhikkhave nandīrāgassetaṃ adhivacananti ettha dvīhākārehi nandīrāgassa ukkhittāsikavadhakasadisatā veditabbā paññāsirapātanato ca yonisampaṭipādanato ca. Kathaṃ? cakkhudvārasmiṃ hi iṭṭhārammaṇe āpāthagate taṃ ārammaṇaṃ nissāya lobho uppajjati, ettāvatā paññāsīsaṃ patitaṃ nāma hoti, sotadvārādīsupi eseva nayo. Evaṃ tāva paññāsirapātanato sadisatā veditabbā. Nandīrāgo panesa aṇḍajādibhedā catasso yoniyo upaneti. Tassa yoniupagamanamūlakāni pañcavīsati mahābhayāni dvattiṃsa kammakaraṇāni ca āgatāneva hontīti evaṃ yonisampaṭipādanatopissa ukkhittāsikavadhakasadisatā veditabbā. Iti nandīrāgavasenāpi ekassa bhikkhuno kammaṭṭhānaṃ kathitameva hoti. Kathaṃ? ayaṃ hi nandīrāgo saṅkhārakkhandho, taṃ saṅkhārakkhandhoti vavatthapetvā Taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, cittaṃ viññāṇakkhandho, tesaṃ vatthārammaṇaṃ rūpakkhandhoti evaṃ pañcakkhandhe vavatthapeti. Idāni te pañcakkhandhe nāmarūpavasena vavatthapetvā tesaṃ paccayapariyesanato paṭṭhāya vipassanaṃ vaḍḍhetvā anupubbena eko arahattaṃ pāpuṇātīti evaṃ nandīrāgavasena kammaṭṭhānaṃ kathitaṃ hoti. Channaṃ ajjhattikāyatanānaṃ suññagāmena sadisatā pāliyaṃyeva āgatā. Ayaṃ panettha kammaṭṭhānanayo:- yathā ca te cha corā chakuṭikaṃ suññagāmaṃ pavisitvā @Footnote: 1 cha.Ma. arahattā

--------------------------------------------------------------------------------------------- page74.

Aparāparaṃ vicarantā kiñci alabhitvā gāmena anatthikā honti, evameva 1- bhikkhu chasu ajjhattikāyatanesu abhinivisitvā vicinanto "ahan"ti vā "maman"ti vā gahetabbaṃ kiñci adisvā tehi anatthiko hoti. So "vipassanaṃ paṭṭhapessāmī"ti upādārūpakammaṭṭhānavasena cakkhupasādādayo pariggahetvā "ayaṃ rūpakkhandho"ti vavatthapeti, manāyatanaṃ "arūpakkhandho"ti. Iti sabbāni cetāni 2- nāmañceva rūpañcāti nāmarūpavasena vavatthapetvā tesaṃ paccayaṃ pariyesitvā vipassanaṃ vaḍḍhetvā saṅkhāre sammasanto anupubbena arahatte patiṭṭhāti. Idaṃ ekassa bhikkhuno yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti. Idāni bāhirānaṃ gāmaghātakacorehi sadisataṃ dassento corā gāmaghātakāti khotiādimāha. Tattha manāpāmanāpesūti karaṇatthe bhummaṃ, manāpāmanāpehīti attho. Tattha coresu gāmaṃ hanantesu pañca kiccāni vattanti:- corā tāva gāmaṃ parivāretvā ṭhitā aggiṃ datvā kaṭakaṭasaddaṃ 3- uṭṭhāpenti, tato manussā hatthasāraṃ gahetvā bahi nikkhamanti, tato tehipi 4- saddhiṃ bhaṇḍakassa kāraṇā hatthaparāmāsaṃ karonti, keci panettha pahāraṃ pāpuṇanti, keci pahāraṭṭhāne patanti, avasese pana arogajane bandhitvā attano vasanaṭṭhānaṃ netvā rajjubandhanādīhi bandhitvā dāsaparibhogena paribhuñjanti. Tattha gāmaghātakacorānaṃ gāmaṃ parivāretvā aggidānaṃ viya chasu dvāresu ārammaṇe āpāthagate kilesapariḷāhuppatti veditabbā, hatthasāraṃ ādāya bahi nikkhamanaṃ viya taṃkhaṇe kusaladhammaṃ pahāya akusalasamaṅgino, 5- bhaṇḍakassa kāraṇā hatthaparāmasanā pajjanaṃ viya dukkaṭadubbhāsitapācittiyathullaccayānaṃ āpajjanakālo, pahāraladdhakālo viya saṃghādisesaṃ āpajjanakālo, pahāraṃ laddhā pana pahāraṭṭhāne @Footnote: 1 cha.Ma. evamevaṃ 2 cha.Ma. sabbānipetāni 3 ka. ṭhitā kalahasaddaṃ @4 cha.Ma. tehi 5 cha.Ma. akusalasamaṅgitā

--------------------------------------------------------------------------------------------- page75.

Patitakālo viya pārājikaṃ āpajjitvā assamaṇakālo, avasesajanassa bandhitvā vasanaṭṭhānaṃ netvā dāsaparibhogena paribhuñjanakālo viya tameva ārammaṇaṃ nissāya sabbesaṃ passantānaṃyeva cūḷasīlamajjhimasīlamahāsīlāni bhinditvā sikkhaṃ paccakkhāya gihibhāvaṃ āpajjanakālo. Tatrassa puttadāraṃ posentassa sandiṭṭhiko dukkhakkhandho veditabbo, kālaṃ katvā apāye nibbattassa samparāyiko. Imānipi bāhirāyatanāni ekassa bhikkhuno kammaṭṭhānavaseneva kathitāni. Ettha hi rūpādīni cattāri upādārūpāni, phoṭṭhabbāyatanaṃ, tisso dhātuyo, dhammāyatane āpodhātuyā saddhiṃ tā catassoti imāni cattāri bhūtāni, tesaṃ paricchedavasena ākāsadhātu, lahutādivasena lahutādayoti evamidaṃ sabbampi bhūtupādāyarūpaṃ rūpakkhandho, tadārammaṇā vedanādayo cattāro arūpakkhandhā. Tattha "rūpakkhandho rūpaṃ, cattāro arūpino khandhā nāman"ti nāmarūpaṃ vavatthapetvā purimanayeneva paṭipajjantassa yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti. Oghānanti ettha duruttaraṇaṭṭho oghaṭṭho. Ete hi "sīlasaṃvaraṃ pūretvā arahattaṃ pāpuṇissāmī"ti ajjhāsayaṃ samuṭṭhāpetvā kalyāṇamitte nissāya sammā vāyamantena taritabbā, yena vā tena vā duruttaRā. 1- Iminā duruttaraṇaṭṭhena oghāti vuccanti. Tepi ekassa bhikkhuno kammaṭṭhānavasena kathitā. Cattāropi hi eko eko saṅkhārakkhandho vāti. Tesaṃ nandīrāge vuttanayeneva yojetvā vitthāretabbaṃ. Sakkāyassetaṃ adhivacananti sakkāyopi hi āsīvisādīhi udakaṇṇavassa orimatīraṃ viya catumahābhūtādīhi sāsaṅkasappaṭibhayo, sopi ekassa bhikkhuno kammaṭṭhānavaseneva kathito. Sakkāyo hi tebhūmikā pañcakkhandhā, te ca samāsato @Footnote: 1 Ma. yānena vā rathena vā atarā duruttarā

--------------------------------------------------------------------------------------------- page76.

Nāmarūpamevāti evamettha nāmarūpavavatthānaṃ ādiṃ katvā yāva arahattā kammaṭṭhānaṃ vitthāretabbanti. Nibbānassetaṃ adhivacananti nibbānaṃ hi udakaṇṇavassa pārimatīraṃ viya catumahābhūtādīhi khemaṃ appaṭibhayaṃ. Vīriyārambhassetaṃ adhivacananti ettha cittakiriyādassanatthaṃ heṭṭhā vuttaṃ vāyāmameva vīriyanti gaṇhitvā dasseti. Tiṇṇo pāraṅgatoti taritvā pāraṃ gato. Tattha yathā sāsaṅkaorimatīre ṭhite na udakaṇṇavantaritukāmena katipāhaṃ vasitvā saṇikaṃ nāvaṃ sajjetvā udakakīḷaṃ kīḷantena viya na nāvaṃ abhirūhitabbā. Evaṃ karonto hi anāruḷhova byasanaṃ pāpuṇāti. Evameva kilesaṇṇavaṃ turitukāmena "taruṇo tāvamhi, mahallakakāle aṭṭhaṅgikamaggakullaṃ bandhissāmī"ti papañco na kātabbo. Evaṃ karonto hi mahallakakālaṃ appatvāpi vināsaṃ pāpuṇāti, patvāpi kātuṃ na sakkoti. Bhaddekarattādīni pana anussaritvā vegeneva ayaṃ ariyamaggakullo bandhitabbo. Yathā ca kullaṃ bandhantassa hatthapādapāripūri icchitabbā. Kuṇṭhapādo hi khañjapādo vā patiṭṭhātuṃ na sakkoti, phaṇahatthakādayo tiṇapaṇṇādīni gahetuṃ na sakkonti. Evamimampi ariyamaggakullaṃ bandhantassa sīlapādānaṃ ceva saddhāhatthassa ca pāripūri icchitabbā. Na hi dussīlo assaddho sāsane apatiṭṭhito paṭipattiṃ assaddahanto ariyamaggakullaṃ bandhituṃ sakkoti. Yathā ca paripuṇṇahatthapādopi dubbalo byādhipīḷito kullaṃ bandhituṃ na sakkoti, thāmasampannova sakkoti, evaṃ sīlavā saddhopi alaso kusīto imaṃ maggakullaṃ bandhituṃ na sakkoti, āraddhavīriyova sakkotīti imaṃ bandhitukāmena āraddhavīriyena bhavitabbaṃ. Yathā so puriso kullaṃ bandhitvā tīre ṭhatvā yojanavitthāraṃ udakaṇṇavaṃ "ayaṃ mayā paccattapurisakāraṃ nissāya

--------------------------------------------------------------------------------------------- page77.

Nittharitabbo"ti mānasaṃ bandhati, evaṃ yogināpi caṅkamaṃ 1- oruyha "ajja mayā catumaggavajjhaṃ kilesaṇṇavaṃ taritvā arahatte patiṭṭhātabban"ti mānasaṃ bandhitabbaṃ. Yathā ca so puriso kullaṃ nissāya udakaṇṇavaṃ taranto gāvutamattaṃ gantvā nivattitvā olokento "ekakoṭṭhāsaṃ atikkantomhi, aññe tayo sesā"ti jānāti, aparampi gāvutamattaṃ gantvā nivattitvā olokento "dve atikkantomhi, dve sesā"ti jānāti, aparampi gāvutamattaṃ gantvā tato nivattitvā olokento "tayo atikkantomhi, eko seso"ti jānāti, tampi atikkamma nivattitvā olokento "cattāropime koṭṭhāsā atikkantā"ti jānāti, tañca kullaṃ pādena atikkamitvā 2- sotābhimukhaṃ khipitvā uttaritvā tīre tiṭṭhati. Evaṃ ayampi bhikkhu ariyamaggakullaṃ nissāya kilesaṇṇavantaranto sotāpattimaggena paṭhamamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento "catumaggavajjhānaṃ me kilesānaṃ eko koṭṭhāso pahīno, itare tayo sesā"ti jānāti, puna tatheva indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto sakadāgāmimaggena dutiyamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento "catumaggavajjhānaṃ me kilesānaṃ dve koṭṭhāsā pahīnā, itare dve sesā"ti jānāti. Puna tatheva indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto anāgāmimaggena tatiyamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento "catumaggavajjhānaṃ me kilesānaṃ tayo koṭṭhāsā pahīnā, eko seso"ti jānāti, puna tatheva @Footnote: 1 cha.Ma. caṅkamā 2 cha.Ma. akkamitvā

--------------------------------------------------------------------------------------------- page78.

Indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto arahattamaggena catutthamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento "sabbakilesā me pahīnā"ti jānāti. Yathā so puriso taṃ kullaṃ sote pavāhetvā uttaritvā thale ṭhito nagaraṃ pavisitvā uparipāsādavaragato "ettakena vatamhi anatthena mutto"ti ekaggacitto tuṭṭhamānaso nisīdati, evaṃ tasmiṃyeva vā āsane aññesu vā rattiṭṭhānadivāṭṭhānādīsu yattha katthaci nisinno "ettakena vatamhi anatthena mutto"ti nibbānārammaṇaṃ phalasamāpattiṃ appetvā ekaggacitto tuṭṭhamānaso nisīdati. Idaṃ vā sandhāya vuttaṃ tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti kho bhikkhave arahato etaṃ adhivacananti. Evaṃ tāvettha nānākammaṭṭhānāni kathitāni, samodhānetvā pana sabbānipi ekameva katvā dassetabbāni. Ekaṃ katvā dassentenāpi pañcakkhandhavaseneva vinivattetabbāni. Kathaṃ? ettha hi cattāri mahābhūtāni ajjhattikāni pañcāyatanāni Bāhirāni pañcāyatanāni dhammāyatane pannarasasukhumarūpāni sakkāyassa ekadesoti ayaṃ rūpakkhandho, manāyatanaṃ viññāṇakkhandho dhammāyatanekadeso cattāro oghā sakkāyekadesoti ime cattāro arūpino khandhā. Tattha rūpakkhandho rūpaṃ, cattāro arūpino khandhā nāmanti idaṃ nāmarūpaṃ, tassa nandirāgo kāmogho bhavogho dhammāyatanekadeso sakkāyekadesoti ime paccayā. Iti sappaccayaṃ nāmarūpaṃ vavatthapeti nāma. Sappaccayaṃ nāmarūpaṃ vavatthapetvā tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhetvā saṅkhāre sammasanto arahattaṃ pāpuṇātīti idamekassa bhikkhuno niyyānamukhaṃ. Tattha cattāro mahābhūtā pañcuppādānakkhandhā ajjhattikabāhirāni ekādasāyatanāni dhammāyatanekadeso diṭṭhogho avijjogho sakkāyekadesoti idaṃ

--------------------------------------------------------------------------------------------- page79.

Dukkhasaccaṃ, nandirāgo dhammāyatanekadeso kāmogho bhavogho sakkāyekadesoti idaṃ samudayasaccaṃ, pārimatīrasaṅkhātaṃ nibbānaṃ nirodhasaccaṃ, ariyamaggo maggasaccaṃ. Tattha dve saccāni vaṭṭaṃ, dve vivaṭṭaṃ, dve lokiyāni, dve lokuttarānīti cattāri saccāni soḷasahākārehi saṭṭhinayasahassehi 1- vibhajitvā dassetabbānīti. Desanāpariyosāne vipañcitaññū pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Suttaṃ pana dukkhalakkhaṇavasena kathitaṃ.


             The Pali Atthakatha in Roman Book 13 page 61-79. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1308&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1308&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=309              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=4774              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4368              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4368              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]