ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      6. Avassutapariyāyasuttavaṇṇanā
    [243] Chaṭṭhe navaṃ santhāgāranti adhunā kāritaṃ santhāgāraṃ, ekā
mahāsālāti attho. Uyyogakālādīsu 1- hi rājāno tattha ṭhatvā "ettakā
purato gacchantu, ettakā pacchā, ettakā ubhohi passehi, ettakā hatthī
abhiruhantu, ettakā asse, ettakā rathesu tiṭṭhantū"ti evaṃ santhaṃ 2- karonti,
mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ santhāgāranti vuccati. Uyyogaṭṭhānato ca
āgantvā yāva gehesu allagomayaparibhaṇḍādīni kārenti, tāva dve tīṇi
divasāni te rājāno tattha santhambhantītipi santhāgāraṃ. Tesaṃ rājūnaṃ saha
atthānusāsanaṃ agārantipi santhāgāraṃ. Gaṇarājāno hi te, tasmā uppannaṃ
kiccaṃ ekassa vasena 3- na chijjati, sabbesaṃ chandopi laddhuṃ vaṭṭati, tasmā
sabbe tattha sannipatitvā anusāsanti. Tena vuttaṃ "saha atthānusāsanaṃ
agārantipi santhāgāran"ti. Yasmā pana te tattha sannipatitvā "imasmiṃ
kāle kasituṃ vaṭṭati, imasmiṃ kāle vapitun"ti evamādinā nayena gharāvāsakiccāni
sammantayanti, tasmā chiddāvachiddaṃ gharāvāsaṃ tattha santhāgāraṃ. Acirakāritaṃ hotīti
iṭṭhakammasudhākammacittakammādivasena susajjitaṃ devavimānaṃ viya adhunā niṭṭhāpitaṃ.
Samaṇena vāti ettha yasmā gharavatthupariggahakāleyeva devatā attano vasanaṭṭhānaṃ
gaṇhanti, tasmā "devena vā"ti avatvā "samaṇena vā brāhmaṇena vā
kenaci vā manussabhūtenā"ti vuttaṃ.
@Footnote: 1 Sī. uyyodha   2 cha.Ma. santhaṃ, pa.sū. 3/22/13    3 Ma. vacanena
    Yena bhagavā tenupasaṅkamiṃsūti santhāgāraṃ niṭṭhitanti sutvā "gacchāma naṃ
passissāmā"ti gantvā dvārakoṭṭhakato paṭṭhāya sabbaṃ oloketvā "idaṃ
santhāgāraṃ ativiya manoramaṃ sassirikaṃ, kena paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ
hitāya sukhāya assā"ti cintetvā "amhākaṃ ñātiseṭṭhassa paṭhamaṃ diyyamānepi
satthunova anucchavikaṃ, dakkhiṇeyyavasena diyyamānepi satthunova anucchavikaṃ, tasmā
satthāraṃ paṭhamaṃ paribhuñjāpessāma, bhikkhusaṃghassa ca āgamanaṃ karissāma, bhikkhusaṃghe
āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ tiyāmarattiṃ amhākaṃ
dhammakathaṃ kathāpessāma, iti tīhi ratanehi paribhuttaṃ pacchā mayaṃ paribhuñjissāma,
evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī"ti sanniṭṭhānaṃ katvā upasaṅkamiṃsu.
    Yena navaṃ santhāgāraṃ tenupasaṅkamiṃsūti taṃdivasaṃ kira santhāgāraṃ kiñcāpi
rājakulānaṃ dassanatthāya devavimānaṃ viya susajjitānaṃ hoti supaṭijaggitaṃ, buddhārahaṃ
pana katvā apaññattaṃ. Buddhā hi nāma araññajjhāsayā araññārāmā
antogāme vaseyyuṃ vā no vā, tasmā "bhagavato manaṃ jānitvāva paññāpessāmā"ti
cintetvā te bhagavantaṃ upasaṅkamiṃsu, idāni pana manaṃ labhitvā paññāpetukāmā
yena santhāgāraṃ tenupasaṅkamiṃsu.
    Sabbasanthariṃ santhāgāraṃ santharitvāti yathā sabbameva santhataṃ hoti, evaṃ
taṃ santharāpetvā. Sabbapaṭhamaṃ tāva "gomayaṃ nāma sabbamaṅgalesu vaṭṭatī"ti
sudhāparikammakatampi bhūmiṃ allagomayena opuñjāpetvā parisukkhabhāvaṃ ñatvā yathā
akkantaṭṭhāne padaṃ paññāyati, evaṃ catujjātiyagandhehi limpāpetvā upari
nānāvaṇṇakaṭasārathe santharitvā tesaṃ upari mahāpiṭṭhikakojave ādiṃ katvā
hatthattharaassattharasīhattharabyagghattharacandattharakasūriyattharakacittattharakādīhi 1-
@Footnote: 1 Sī. byagghattharakañcanattharasūriyattharacittattharakādīsu
Nānāvaṇṇehi attharakehi santharitabbayuttakaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ
"sabbasanthariṃ santhāgāraṃ santharitvā"ti.
    Āsanāni paññāpetvāti majjhaṭṭhāne tāva maṅgalathambhaṃ nissāya mahārahaṃ
buddhāsanaṃ paññāpetvā, tattha tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ,
taṃ taṃ paccattharitvā ubhato lohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā
upari suvaṇṇarajatatārakavicittavitānaṃ bandhitvā gandhadāmapupphadāmapattadāmādīhi
alaṅkaritvā samantā dvādasahatthe ṭhāne pupphajālaṃ kāretvā tiṃsahatthamattaṃ ṭhānaṃ
pupphasāṇiyā 1- parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṃghassa
pallaṅkapīṭhaapassayapīṭhamuṇḍapīṭhāni paññāpetvā upari setapaccattharaṇehi
paccattharāpetvāva pācīnabhittiṃ nissāya attano attano mahāpiṭṭhakakojave
paññāpetvā manoramāni haṃsalomādipūritāni upadhānāni ṭhapāpesuṃ
"evaṃ akilamamānā sabbarattiṃ dhammaṃ suṇissāmā"ti. Idaṃ sandhāya
vuttaṃ "āsanāni paññāpetvā"ti.
    Udakamaṇikaṃ patiṭṭhāpetvāti mahākucchikaṃ udakacāṭiṃ patiṭṭhāpetvā. "evaṃ
bhagavā ca bhikkhusaṃgho ca yathāruciyā hatthehi dhovissanti pāde vā, mukhaṃ vā
vikkhālessantī"ti tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūrāpetvā vāsatthāya
nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā kaddalipaṇṇehi pidahitvā
patiṭṭhāpesuṃ. Idaṃ sandhāya vuttaṃ "udakamaṇikaṃ patiṭṭhāpetvā"ti.
    Telappadīpaṃ āropetvāti rajatasuvaṇṇādimayadaṇḍadīpikāsu yonakarūpakirātarūpakādīnaṃ
hatthe ṭhapitasuvaṇṇarajatādimayāsu kapallikāsu ca telappadīpaṃ jālāpetvāti
attho. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te sakyarājāno na
kevalaṃ santhāgārameva, athakho yojanāvaṭṭe kapilavatthusmiṃ nagaravīthiyopi
@Footnote: 1 cha. paṭa....           2 Ma..... tūliyāni
Sammajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliyo ca ṭhapāpetvā
sakalanagaraṃ dīpamālādīhi vippakiṇṇatārakaṃ viya katvā "khirūpate dārake khīraṃ
pāyetha, dahare kumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā karittha,
ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā
hontī"ti bheriṃ carāpetvā sayaṃ maṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu.
    Athakho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena navaṃ
santhāgāraṃ tenupasaṅkamīti "yassadāni bhante bhagavā kālaṃ maññatī"ti evaṃ kira
kāle ārocite bhagavā lākhārasatintarattakoviḷārapupphavaṇṇarattadupaṭṭaṃ 1- kattariyā
padumaṃ kantento viya, saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā suvaṇṇapāmaṅgena
padumakalāpaṃ parikkhipanto viya, vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā
rattakambalena dhajakumbhaṃ pariyonandhanto viya, ratanasatubbedhe suvaṇṇagghike
pavāḷajālaṃ khipamāno viya, suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya,
gacchantaṃ puṇṇacandaṃ rattavaṇṇavalāhakena paṭicchādayamāno viya, kāñcanapabbatamatthake
supakkalākhārasaṃ parisiñcanto viya, cittakūṭapabbatamatthakaṃ vijjulatāya
parikkhipanto viya ca sacakkavāḷasineruyugandharaṃ mahāpaṭhaviṃ sañcāletvā gahitaṃ
nigrodhapallavasamānavaṇṇaṃ rattavarapaṃsukūlaṃ pārupitvā gandhakuṭidvārato nikkhami
kāñcanaguhato sīho viya udayapabbatakūṭato puṇṇacando viya ca. Nikkhamitvā
pana gandhakuṭipamukhe aṭṭhāsi.
    Athassa kāyato meghamukhehi vijjukalāpā viya rasmiyo nikkhamitvā
suvaṇṇarasadhārāparisekapiñjarapattapupphalaviṭape viya ārāmarukkhe kariṃsu. Tāvadeva
ca attano attano pattacīvaramādāya mahābhikkhusaṃgho bhagavantaṃ parivāresi. Te
@Footnote: 2 Ma. surattadupaṭṭaṃ
Pana parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ:- appicchā santuṭṭhā pavivittā
asaṃsatthā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā
samādhisampannā paññāvimuttivimuttiñāṇadassanasampannā. Tehi parivārito bhagavā
rattakambalaparikkhitto viya suvaṇṇakkhandho, rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā,
pavāḷavedikā parikkhitto viya suvaṇṇapāsādo virocittha. Sāriputta-
moggallānādayo mahātherāpi naṃ meghavaṇṇaṃ paṃsukūlaṃ pārupitvā maṇivammavammikā viya
mahānāgā parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā  chinnabandhanā kule
vā gaṇe vā alaggā.
    Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho
vītamohehi, nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho
bahussutabuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya
kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassa-
parivārito viya dhataraṭṭho haṃsarājā, senāṅgaparivārito viya cakkavattirājā,
marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā,
  tārāgaṇaparivārito viya puṇṇacando asamena buddhavesena aparimāṇena
buddhavilāsena kapilavatthugāmimaggaṃ paṭipajji.
    Athassa puratthimakāyato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṭṭhānaṃ
aggahesi, pacchimakāyato, dakkhiṇahatthato, vāmahatthato suvaṇṇavaṇṇā rasmi
uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesi. Uparikesantato paṭṭhāya sabbakesāvaṭṭehi
moragīvavaṇṇā rasmi uṭṭhahitvā gaggaṇatale asīhatthaṭṭhānaṃ aggahesi. Heṭṭhā
pādatalehi pavālavaṇṇā rasmi uṭṭhahitvā ghanapaṭhaviṃ asītihatthaṭṭhānaṃ aggahesi.
Evaṃ samantā asītihatthaṭṭhānaṃ chabbaṇṇā buddharasmiyo vijotamānā
Vipphandamānā kāñcanadaṇḍadīpikāhi niccharitvā ākāsaṃ pakkhandajālā viya
catudīpikamahāmeghato nikkhantavijjulatā viya vidhāviṃsu. Sabbadisābhāgā
suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭato nikkhantasuvaṇṇarasadhārāhi
siñcamānā viya, pasāritasuvaṇṇapaṭaparikkhittā viya, verambhavātasamuṭṭhitakiṃsuka-
kaṇṇikārapupphacuṇṇasamokiṇṇā viya vippabhāsiṃsu 1-
    bhagavatopi asītianubyañjanappabhā dvattiṃsavaralakkhaṇasamujjalasarīraṃ samuggatatārakaṃ
viya gaganathalaṃ, vikasitasiva padumavanaṃ, sabbaphāliphullo 2- viya yojanasatiko
pārichattako, paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasūriyānaṃ
dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ
abhibhavamānaṃ viya virocittha, yathā taṃ dasahi pāramīhi dasahi upapāramīhi dasahi
paramatthapāramīhi sammadeva pūritāhi 3- samatiṃsapāramitāhi alaṅkataṃ. Kappasatasahassādhikāni
cattāri asaṅkhyeyyāni dinnadānaṃ rakkhitasīlaṃ katakalyāṇakammaṃ ekasmiṃ attabhāve
osaritvā vipākaṃ dātuṃ  ṭhānaṃ alabhamānaṃ sambādhappattaṃ viya ahosi. Nāvāsahassabhaṇḍaṃ
ekaṃ nāvaṃ āropanakālo viya, sakaṭasahassabhaṇḍaṃ ekaṃ sakaṭaṃ āropanakālo viya,
pañcavīsatiyā gaṅgānaṃ oghassa sambhijja mukhadvāre ekato rāsibhūtakālo viya
ahosi.
    Imāya buddhasiriyā obhāsamānassāpi ca bhagavato purato anekāni
daṇḍadīpikāsahassāni ukkhipiṃsu, tathā pacchato, vāmapasse, dakkhiṇe passe.
Jātisumanacampakavanamallikā rattuppalanīluppalabakulasindhuvārapupphāni ceva
nīlapītādivaṇṇasugandhagandhacuṇṇāni ca cātuddīpikameghavissaṭṭhā udakavuṭṭhiyo viya
vippakiriṃsu. Pañcaṅgikatūriyanigghosā ceva buddhadhammasaṃghaguṇapaṭisaṃyuttā thutighosā ca
sabbadisā
@Footnote: 1 Ma. vippakiriṃsu    2 cha. sabbapāliphullo    3 Ma. paripūritāhi
Pūrayiṃsu. Devamanussanāgasupaṇṇagandhabbayakkhādīnaṃ akkhīni amatapānaṃ 1- viya labhiṃsu.
Imasmiṃ pana ṭhāne ṭhatvā padasahassena 2- gamanavaṇṇaṃ vattuṃ vaṭṭati. Tatridaṃ
mukhamattaṃ:-
         "evaṃ sabbaṅgasampanno      kampayanto vasundharaṃ
          aheṭhayanto pāṇāni       yāti lokavināyako.
          Dakkhiṇaṃ paṭhamaṃ pādaṃ         uddharanto narāsabho
          gacchanto sirisampanno      sobhate dipaduttamo. 3-
          Gacchato buddhaseṭṭhassa      heṭṭhāpādatalaṃ mudu
          samaṃ samphusate bhūmiṃ         rajasā nupalippati.
          Ninnaṭṭhānaṃ uṇṇamati        gacchante lokanāyake
          uṇṇatañca samaṃ hoti        paṭhavī ca acetanā.
          Pāsāṇā sakkharā ceva     kathalā khāṇukaṇṭakā
          sabbe maggā vivajjanti     gacchante lokanāyake.
          Nātidūre uddharati         nāccāsanne ca nikkhipaṃ
          aghaṭayanto niyyāti        ubho jāṇū ca gopphake.
          Nātisīghaṃ pakkamati          sampannacaraṇo muni
          na cāpi saṇikaṃ 4- yāti     gacchamāno samāhito.
          Uddhaṃ adho tiriyañca        disañca vidisaṃ tathā
          na pekkhamāno so yāti    yugamattaṃ hi pekkhati.
@Footnote: 1 Ma. amatasāraṃ               2 Sī. padasatena padasahassena
@3 cha.Ma. dvipaduttamo          4 na cātisaṇikaṃ, pa.sū. 3/22/18
            Nāgavikkantacāro so      gamane sobhate jino
            cāruṃ gacchati lokaggo      hāsayanto sadevake.
            Uḷurājāva sobhanto       catucārīva 1- kesarī
            tosayanto bahū satte      puraṃ seṭṭhaṃ upāgamī"ti.
    Vaṇṇakālo nāma kiresa, evaṃvidhesu kālesu buddhassa sarīravaṇṇe vā
guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ. Cuṇṇiyapadehi vā gāthābandhanena
vā yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Dukathitanti na vattabbaṃ. Appamāṇavaṇṇā
hi buddhā. Tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā, pageva itarā
pajāti. Imināpi sirivilāsena alaṅkatapaṭiyattaṃ sakyarājapuraṃ pavisitvā bhagavā
pasannacittena janena gandhadhūmavāsacuṇṇādīhi pūjayamāno santhāgāraṃ pāvisi.
Tena vuttaṃ "athakho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena
navaṃ santhāgāraṃ, tenupasaṅkamī"ti.
    Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva
upāsākānañca majjhe nisinno gandhodakena nahāpetvā dukūlacumbaṭakena
vodakaṃ katvā jātihiṅgulakena majjitvā rattakambalapaliveṭhite pīṭhe
ṭhapitarattasuvaṇṇaghanapaṭimā viya ativirocittha. Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo:-
            "gantvāna maṇḍalamālaṃ     nāgavikkantacāraṇo
             obhāsayanto lokaggo   nisīdi varamāsane.
                    Tahiṃ nisinno naradammasārathi
                    devātidevo satapuññalakkhaṇo
                    buddhāsane majjhagato virocati
                    suvaṇṇanekkhaṃ viya paṇḍukambale.
@Footnote: 1 Sī.,Ma.,ka. cātucārīva
               Nekkhaṃ jambonadasseva   nikkhittaṃ paṇḍukambale
               virocati vītamalo       maṇiverocano yathā.
               Mahāsālova samphullo   sinerurājāvalaṅkato
               suvaṇṇayūpasaṅkāso      padumo kokanado 1- yathā.
               Jalanto dīparukkhova     pabbatagge yathā sikhī
               devānaṃ pārichattova    sabbaphullo virocatī"ti.
    Kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāyāti ettha dhammakathā
nāma santhāgārānumodanapaṭisaṃyuttā pakiṇṇakakathā veditabbā. Tadā hi bhagavā
ākāsagaṅgaṃ otārento viya paṭhavojaṃ ākaḍḍhanto viya mahājambuṃ matthake
gahetvā cālento viya yojanīkaṃ madhubhaṇḍaṃ cakkayantena pīḷetvā madhupānaṃ
pāyamāno 1- viya kapilavatthuvāsīnaṃ sakyānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathesi.
"āvāsadānaṃ nāmetaṃ mahārāja mahantaṃ, tumhākaṃ āvāso mayā paribhutto,
bhikkhusaṃghena ca paribhutto, mayā ca bhikkhusaṃghena ca paribhutto dhammaratanena
paribhuttoyevāti tīhi ratanehi paribhutto nāma hoti. Āvāsadānasmiṃ hi dinne
sabbadānaṃ dinnameva hoti. Bhummaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vā
ānisaṃso nāma paricchindituṃ na sakkā. Āvāsadānānubhāvena hi bhave bhave
nibbattassāpi sambādhitagabbhavāso 2- na hoti, dvādasahattho ovarako viya
mātukucchiasambādhova hotī"ti evaṃ nānānayavicittaṃ bahuṃ dhammikathaṃ kathetvā:-
               "sītaṃ uṇhaṃ paṭihanti      tato vāḷamigāni ca
                sirīsape ca makase      sisire cāpi vuṭṭhiyo.
                Tato vātātapo ghoro  sañjāto 3- paṭihaññati
                leṇatthañca sukhatthañca    jhāyituñca vipassituṃ.
@Footnote: 1 Sī. kokāsako              2 Sī. pāyento
@3 Sī.,ka. saṃpiḷita....        4 Ma. vātātape ghore sañjāte
               Vihāradānaṃ saṃghassa         aggaṃ buddhena vaṇṇitaṃ
               tasmā hi paṇḍito poso    sampassaṃ atthamattano.
               Vihāre kāraye ramme     vāsayettha bahussute
               tesaṃ annañca pānañca      vatthasenāsanāni ca.
               Dadeyya ujubhūtesu         vippasannena cetasā
               te tassa dhammaṃ desenti    sabbadukkhāpanūdanaṃ.
               Yaṃ so dhammaṃ idhaññāya      parinibbāti anāsavo"ti 1-
    evaṃ "ayampi āvāse ānisaṃso, ayampi āvāse ānisaṃso"ti bahudeva
rattiṃ atirekataraṃ diyaḍḍhayāmaṃ āvāsānisaṃsakathaṃ kathesi. Tattha imā tāva gāthāya
saṅgahaṃ ārūḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ nārohati. Sandassetvātiādīni
vuttaṭṭhāneva.
    Abhikkantāti atikkantā dve yāmā gatā. Yassa dāni kālaṃ maññathāti
yassa tumhe gamanassa kālaṃ maññatha, gamanakālo tumhākaṃ, gacchathāti vuttaṃ hoti.
Kasmā pana bhagavā te uyyojesīti? anukampāya. Sukhumālā hi te, tiyāmarattiṃ
Nisīditvā vītināmentānaṃ sarīre ābādho uppajjeyya, bhikkhusaṃghopi mahā, tassa
ṭhānanisajjānaṃ okāso laddhuṃ vaṭṭatīti ubhayānukappāya uyyojesi.
    Vigatathinamiddhoti tatra kira bhikkhū yāmadvayaṃ ṭhitāpi nisinnāpi acālayiṃ, 2-
pacchimayāme pana āhāro pariṇamati, tassa pariṇatattā bhikkhusaṃgho vigatathinamiddho
jātoti akāraṇametaṃ. Buddhānaṃ hi kathaṃ suṇantassa kāyikacetasikadarathā na honti,
kāyacittalahutādayo uppajjanti, tena tesaṃ dve yāme ṭhitānampi nisinnānampi
@Footnote: 1 vi. cūḷa. 7/295/61           2 Sī. ālasiṃsu
Dhammaṃ suṇantānaṃ thinamiddhaṃ vigataṃ, pacchimayāmepi samapatte tathā vigatameva jātaṃ.
Tenāha "vigatathinamiddho"ti.
    Piṭṭhi me āgilāyatīti kasmā āgilāyati? bhagavato hi chabbassāni
Mahāpadhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi, athassa aparabhāge mahallakakāle
piṭṭhivāto 1- uppajjīti akāraṇaṃ vā etaṃ, pahoti hi bhagavā uppannaṃ vedanaṃ
vikkhambhetvā ekampi dvepi sattāhāni ekapallaṅkena nisīdituṃ. Santhāgārasālaṃ
pana catūhi iriyāpathehi paribhuñjitukāmo ahosi. Tattha pādadhovanato 2-
    yāva dhammāsanā agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ
sampatto 3- thokaṃ ṭhatvā nisīdi, ettake ṭhāne ṭhānaṃ nipphannaṃ. Dveyāmaṃ
dhammāsane nisīdi `ettake ṭhāne nisajjā nipphannā. Idāni dakkhiṇena
passena thokaṃ nipanne sayanaṃ nipphajjissatīti evaṃ catūhi iriyapathehi
paribhuñjitukāmo ahosi. Upādinnakasarīrañca nāma "no āgilāyatī"ti na vattabbaṃ,
tasmā ciranisajjāya sañjātaṃ appakampi āgilāyanaṃ gahetvā evamāha.
    Saṅghāṭiṃ paññāpetvāti santhāgārassa kira ekapasse te rājāno
paṭasāṇiyo parikkhipāpetvā kappiyamañcakaṃ paññāpetvā kappiyapaccattharaṇena
attharitvā upari suvaṇṇatārakagandhamālādidāmapaṭimaṇḍitaṃ vitānaṃ bandhitvā
gandhatelappadīpaṃ āropayiṃsu "appeva nāma satthā dhammāsanato vuṭṭhāya thokaṃ
visamanto idha nipajjeyya, evaṃ no imaṃ santhāgāraṃ bhagavatā catūhi iriyāpathehi
paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī"ti. Satthāpi tadeva sandhāya tattha
saṅghāṭiṃ paññāpetvā nipajji. Uṭṭhānasaññaṃ manasikaritvāti "ettakaṃ kālaṃ
atikkamitvā vuṭṭhahissāmī"ti vuṭṭhānasaññaṃ citte ṭhapetvā, tañca kho
aniddāyantova therassa dhammakathaṃ suṇamāno.
@Footnote: 1 Sī. piṭṭhirogo     2 Sī.,ka. hatthapādadhovanaṭṭhānato    3 cha.Ma. patto
    Avassutapariyāyanti avassutassa pariyāyaṃ, avassutassa kāraṇanti attho.
Adhimuccatīti kilesādhimuccanena muccati, giddho hoti. Byāpajjatīti byāpādavasena
pūticitto hoti. Cakkhutoti cakkhubhāvena. Māroti kilesamāropi devaputtamāropi.
Otāranti vivaraṃ. Ārammaṇanti paccayaṃ. Naḷāgāratiṇāgāraṃ viya hi savisevanāni
āyatanāni, tiṇukkā viya kilesuppattirahaṃ ārammaṇaṃ, tiṇukkāya ṭhapitaṭhapitaṭṭhāne
aṅgārassa pajjalanaṃ 1- viya ārammaṇe āpāthamāgate kilesānaṃ uppatti. Tena
vuttaṃ labhetha māro otāranti.
    Sukkapakkhe bahalamattikapiṇḍāvalepanaṃ kūṭāgāraṃ viya nibbisevanāni
āyatanāni, tiṇukkā viya vuttappakāraṃ ārammaṇaṃ, tiṇukkāya ṭhapitaṭhapitaṭṭhāne
nibbāpanaṃ viya nibbisevanānaṃ āyatanānaṃ ārammaṇe āpāthamāgate kilesapariḷāhassa
anuppatti. Tena vuttaṃ neva labhetha māro otāranti.



             The Pali Atthakatha in Roman Book 13 page 102-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2219              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2219              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=326              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=4975              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4608              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4608              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]