ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        7. Dukkhadhammasuttavaṇṇanā
    [244] Sattame dukkhadhammānanti dukkhasambhavadhammānaṃ. Pañcasu hi khandhesu
sati chedanavadhabandhanādibhedaṃ dukkhaṃ sambhavati, tasmā te dukkhasambhavadhammatā
dukkhadhammāti vuccanti. Tathā kho panassāti tenākārenassa. Yathāssa kāme
passatoti yenākārenassa kāme passantassa. Yathā carantanti yenākārena
cārañca vihārañca anubandhitvā 2- carantaṃ. Aṅgārakāsūpamā kāmā diṭṭhā
hontīti pariyeṭṭhimūlakassa ceva paṭisandhimūlakassa ca dukkhassa vasena aṅgārakāsu
viya mahāpariḷāhāti diṭṭhā honti. Kāme pariyesantānaṃ hi nāvāya mahāsamuddo
gāhaṇaajapathasaṅkupathapaṭipajjanaubhatobyūḷhasaṅgāmapakkhandanādivasena pariyeṭṭhimūlakampi, 3-
kāme paribhuñjantānaṃ kāmaparibhogacetanāya catūsu apāyesu
@Footnote: 1 cha.Ma. aṅgārassujjalanaṃ  2 Sī. anubujjhitvā  3 Sī. pariyeṭṭhidāyajjamūlakampi
Dinnapaṭisandhimūlakampi mahāpariḷāhaṃ dukkhaṃ uppajjati. Evametassa duvidhassāpi
dukkhassa vasena aṅgārakāsu viya mahāpariḷāhāti diṭṭhā honti.
    Dāyanti aṭaviṃ. Puratopi kaṇṭakoti purimapasse vijjhitukāmo viya
āsannaṭṭhāneyeva ṭhitakaṇṭako. Pacchatotiādīsupi eseva nayo. Heṭṭhā pana
pādehi akkantaṭṭhānassa santike, na akkantaṭṭhāneyeva. 1- Evaṃ so kaṇṭakagabbhaṃ
paviṭṭho viya bhaveyya. Mā maṃ kaṇṭakoti mā maṃ kaṇṭako vijjhīti kaṇṭakavedhaṃ
rakkhamāno.
    Dandho bhikkhave satuppādoti satiyā uppādoyeva dandho, uppannamattāya
pana tāya kāci kilesā niggahitāva honti, na saṇṭhātuṃ sakkonti. Cakkhudvārasmiṃ
hi rāgādīsu uppannesu dutiyajavanavārena 2- "kilesā me uppannā"ti ñatvā
tatiye javanavāre saṃvarajavanaṃyeva javati. Anacchariyaṃ cetaṃ, yaṃ vipassako tatiye
javanavāre kilese niggaṇheyya. Cakkhudvāre pana iṭṭhārammaṇe āpāthagate bhavaṅgaṃ
āvaṭṭetvā āvajjanādīsu uppannesu voṭṭhabbanānantaraṃ sampattakilesajavanavāraṃ
nivattetvā kusalameva uppādeti. Āraddhavipassakānaṃ hi ayamānisaṃso
bhāvanāpaṭisaṅkhāne patiṭṭhitabhāvassa.
    Abhihaṭṭhuṃ pavāreyyunti sudinnattherassa viya raṭṭhapālakulaputtassa viya ca
kāyena vā satta ratanāni abhiharitvā vācāya vā "amhākaṃ dhanato yattakaṃ
icchasi, tattakaṃ gaṇhā"ti vadantā pavāreyyuṃ. Anudahantīti sarīre paliveṭhitattā
uṇhapariḷāhaṃ janetvā anudahanti, sañjātasede vā sarīre laggantā
anusentītipi attho. Yaṃ hi taṃ bhikkhave cittanti idaṃ yasmā citte anāvaṭṭante
puggalassa āvaṭṭanaṃ nāma natthi. Evarūpañhi cittaṃ anāvaṭṭanti, 3- tasmā
vuttaṃ. Iti imasmiṃ sutte vipassanābalameva dīpitaṃ.
@Footnote: 1 Sī.,ka. akkantaṭṭhāneyeva vā   2 Ma. dutiyajavanavāre
@3 Sī. evarūpañca cittaṃ na vattati



             The Pali Atthakatha in Roman Book 13 page 113-114. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2473              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2473              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=332              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5092              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4739              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4739              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]