ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        8. Kiṃsukopamasuttavaṇṇanā
    [245] Aṭṭhame dassananti paṭhamamaggassetaṃ adhivacanaṃ. Paṭhamamaggo hi
kilesappahānakiccaṃ sādhento paṭhamaṃ nibbānaṃ passati, tasmā dassananti
vuccati. Gotrabhuñāṇaṃ pana kiñcāpi maggato paṭhamataraṃ passati, passitvā
pana kattabbakiccassa kilesappahānassa abhāvena na dassananti vuccati.
Apica cattāropi maggā dassanameva. Kasmā? sotāpattimaggakhaṇe dassanaṃ
Visujjhati, phalakkhaṇe visuddhaṃ. Sakadāgāmianāgāmiarahattamaggakkhaṇe visujjhati,
phalakkhaṇe visuddhanti evaṃ kathentānaṃ bhikkhūnaṃ sutvā so bhikkhu "ahampi dassanaṃ
visodhetvā arahattaphale patiṭṭhito dassanavisuddhikaṃ nibbānaṃ sacchikatvā
viharissāmī"ti taṃ bhikkhuṃ upasaṅkamitvā evaṃ pucchi. So phassāyatanakammaṭṭhāniko
channaṃ phassāyatanānaṃ vasena rūpārūpadhamme pariggahetvā arahattaṃ patto. Ettha hi
purimāni pañcaāyatanāni rūpaṃ manāyatanaṃ arūpaṃ. Iti so attanā adhigatamaggameva kathesi.
     Asantuṭṭhoti padesasaṅkhāresu ṭhatvā kathitattā asantuṭṭho. Evaṃ kirassa
ahosi "ayaṃ padesasaṅkhāresu ṭhatvā kathesi, sakkā nu kho padesasaṅkhāresu
ṭhatvā dassanavisuddhikaṃ nibbānaṃ pāpuṇitun"ti. Tato naṃ pucchi "āvuso tvaṃyeva
nu kho idaṃ dassanavisuddhikaṃ nibbānaṃ jānāsi, udāhu aññepi jānantā
atthī"ti. Athāvuso asukavihāre asukatthero nāmāti. So tampi upasaṅkamitvā
pucchi, etenupāyena aññampi aññampīti.
    Ettha ca dutiyo pañcakkhandhakammaṭṭhāniko rūpakkhandhavasena   rūpaṃ,
sesakkhandhavasena 1- nāmanti nāmarūpaṃ vavatthapetvā anukkamena arahattaṃ patto,
tasmā sopi attanā adhigatamaggameva kathesi. Ayaṃ pana "imesaṃ aññamaññaṃ na sameti,
@Footnote: 1 Ma. arūpakkhanadhavasena
Paṭhamena sappadesasaṅkhāresu ṭhatvāva kathitaṃ, iminā nippadesesū"ti asantuṭṭho
hutvā tatheva taṃ pucchitvā pakkāmi.
    Tatiyo mahābhūtakammaṭṭhāniko cattāri mahābhūtāni saṅkhepato ca vitthārato
ca pariggahetvā arahattaṃ patto, tasmā ayampi attanā adhigataṃ maggameva
kathesi. Ayaṃ pana "imesaṃ aññamaññaṃ na sameti, paṭhamena sappadesasaṅkhāresu
ṭhatvā kathitaṃ, dutiyena nippadesesu, tatiyena atisappadesesū"ti asantuṭṭho
hutvā tatheva taṃ pucchitvā pakkāmi.
    Catuttho tebhūmakakammaṭṭhāniko. Tassa kira samappavattā dhātuyo ahesuṃ,
kallasarīraṃ 1- balappattaṃ, kammaṭṭhānānipissa sabbāneva sappāyāni, atītā vā
saṅkhārā hontu anāgatā vā paccuppannā vā kāmāvacarā vā rūpāvacarā vā
arūpāvacarā vā, sabbepi sappāyāva. Asappāyakammaṭṭhānaṃ nāma natthi. Kālesupi
purebhattaṃ vā hotu pacchābhattaṃ vā paṭhamayāmādayo vā, asappāyo kālo nāma natthi.
Yathā nāma cāribhūmiṃ otiṇṇo mahāhatthī hatthena gahetabbaṃ hattheneva luñcitvā
gaṇhāti, pādehi paharitvā gahetabbaṃ padehi paharitvā gaṇhāti, evameva
sakalatebhūmakadhamme kalāpaggāhena gahetvā sammasanto arahattaṃ patto, tasmā
esopi attanā adhigatamaggameva kathesi. Ayaṃ pana "imesaṃ aññamaññaṃ na sameti,
paṭhamena sappadesasaṅkhāresu ṭhatvā kathitaṃ, dutiyena nippadesesu, puna tatiyena
sappadesesu, catutthena nippadesesuyevā"ti asantuṭṭho hutvā taṃ pucchi "kiṃ nu
kho āvuso idaṃ dassanavisuddhikaṃ nibbānaṃ tumhehi attano va dhammatāya ñātaṃ,
udāhu kenaci vo akkhātan"ti āvuso mayaṃ kiṃ jānāma, atthi pana sadevake
loke sammāsambuddho, taṃ nissāyetaṃ amhehi ñātanti. So cintesi "ime
@Footnote: 1 Sī., ka. kantaṃ sarīraṃ
Bhikkhū mayhaṃ ajjhāsayaṃ gahetvā kathetuṃ na sakkonti, ahaṃ sabbaññubuddhameva
pucchitvā nikkaṅkho bhavissāmī"ti yena bhagavā tenupasaṅkami.
    Bhagavā tassa vacanaṃ sutvā "yehi te pañho kathito, te cattāropi
khīṇāsavā, sukathitaṃ tehi, tvaṃ pana attano andhabālatāya taṃ na sallakkhesī"ti
na evaṃ vihesesi. Kārakabhāvaṃ panassa ñatvā "atthagavesako esa, dhammadesanāya
eva naṃ bujjhāpessāmī"ti kiṃsukopamaṃ āhari. Tattha bhūtaṃ vatthuṃ katvā evamattho
vibhāvetabbo:- ekasmiṃ kira mahānagare eko sabbaganthadharo brāhmaṇavejjo
paṇḍito paṭivasati. Atheko nagarassa pācīnadvāragāmavāsī paṇḍurogapuriso tassa
santikaṃ āgantvā taṃ vanditvā aṭṭhāsi. Vejjapaṇḍito tena saddhiṃ sammoditvā
"kenatthena āgatosi bhadramukhā"ti pucchi. Rogenamhi ayya upadduto, bhesajjaṃ
me kathehīti. Tenahi bho gaccha, kiṃsukarukkhaṃ chinditvā sosetvā jhāpetvā tassa
khārodakaṃ gahetvā iminā ciminā ca bhesajjena yojetvā ariṭṭhaṃ katvā piva,
tena te phāsukaṃ bhavissatīti. So tathā katvā nirogo balavā pāsādiko jāto.
    Athañño dakkhiṇadvāragāmavāsī puriso teneva rogena āturo "asuko
kira bhesajjaṃ katvā arogo jāto"ti sutvā taṃ upasaṅkamitvā pucchi "kena te
samma phāsukaṃ jātan"ti. Kiṃsukāriṭṭhena nāma, gaccha tvampi karohīti. Sopi tathā
katvā tādisova jāto.
    Athañño pacchimadvāragāmavāsī .pe. Uttaradvāragāmavāsī puriso teneva
rogena āturo "asuko kira bhesajjaṃ katvā arogo jāto"ti taṃ upasaṅkamitvā
pucchi "kena te samma phāsukaṃ jātan"ti. Kiṃsukāriṭṭhena nāma, gaccha tvampi
karohīti. Sopi tathā katvā tādiso va jāto.
    Athañño paccantavāsī adiṭṭhapubbakiṃsuko eko puriso teneva rogena
āturo ciraṃ tāni tāni bhesajjāni katvā roge avūpasamasamāne "asuko kira
Nagarassa pācīnadvāragāmavāsī puriso bhesajjaṃ katvā arogo jāto"ti sutvā
"gacchāmahampi tena katabhesajjaṃ karissāmī"ti daṇḍamolubbha anupubbena tassa
santikaṃ gantvā "kena te samma phāsukaṃ jātan"ti pucchi. Kiṃsukāriṭṭhena sammāti
kīdiso pana so kiṃsukoti. Jhāpitagāme ṭhitajjhāmathūno viyāti. Iti so puriso
attanā diṭṭhākāreneva kiṃsukaṃ ācikkhi. Tena hi diṭṭhakāle kiṃsuko patitapatto
khāṇukakāle diṭṭhattā tādiso va ahosi.
    So pana puriso sutamaṅgalikattā "ayaṃ' jhāpitagāme jhāmathūno viyā'ti
āha, amaṅgalametaṃ. Ekasmiṃ hi me bhesajje katepi rogo na vūpasamissatī"ti
tassa veyyākaraṇena asantuṭṭho taṃ pucchi "kiṃ nu kho bho tvaññeva kiṃsukaṃ
jānāsi, udāhu aññopi atthī"ti. Atthi bho dakkhiṇadvāragāme asuko nāmāti.
So taṃ upasaṅkamitvā pucchi, svāssa 1- pupphitakāle diṭṭhattā attano
dassanānurūpena "lohitako kiṃsuko"ti āha. So "ayaṃ purimena viruddhaṃ āha,
kāḷako lohitakato suvidūradūre"ti 2- tassapi veyyākaraṇena asantuṭṭho "atthi
pana bho aññopi koci kiṃsukadassāvī, yena kiṃsuko diṭṭhapubbo"ti pucchitvā
"atthi pacchimadvāragāme asuko nāmā"ti vutte tampi upasaṅkamitvā pucchi.
Svāssa 3- phalitakāle diṭṭhattā attano dassanānurūpena "ocirakajāto
ādinnasipāṭiko"ti āha. Phalitakālasmiṃ hi kiṃsuko olambamānacīrako viya adhomukhaṃ katvā
gahitaasikoso viya ca sirīsarukkho viya ca lambamānaphalo hoti. So "ayaṃ purimehi
viruddhaṃ āha, na sakkā imassa vacanaṃ gahetun"ti tassāpi veyyākaraṇena
asantuṭṭho "atthi pana bho aññopi koci kiṃsukadassāvī, yena kiṃsuko
diṭṭhapubbo"ti pucchitvā "atthi uttaradvāragāme asuko nāmā"ti vutte tampi
@Footnote: 1 Ma. svāyaṃ   2 Ma. suvidūravidūroti     3 Ma. svāyaṃ
Upasaṅkamitvā pucchi. So assa sañchannapattakāle diṭṭhattā attano
dassanānurūpena "bahalapattapalāso sandacchāyo"ti āha. Sandacchāyo nāma
saṃsanditvā ṭhitacchāyova. 1-
    So "ayampi purimehi viruddhaṃ āha, na sakkā imassa vacanaṃ gahetun"ti
tassapi veyyākaraṇena asantuṭṭho taṃ āha "kiṃ nu kho bho tumhe attano
va dhammatāya kiṃsukaṃ jānātha, udāhu kenaci vo akkhāto"ti. Kiṃ bho mayaṃ
jānāma, atthi pana mahānagarassa majjhe amhākaṃ ācariyo vejjapaṇḍito,
taṃ nissāya amhehi ñātan"ti. "tenahi ahampi ācariyameva upasaṅkamitvā
nikkaṅkho bhavissāmī"ti tassa santikaṃ upasaṅkamitvā taṃ vanditvā aṭṭhāsi.
Vejjapaṇḍito tena saddhiṃ sammoditvā "kenatthena āgatosi bhadramukhā"ti
pucchi. Rogenamhi ayya upadduto bhesajjaṃ me kathethāti. Tenahi bho gaccha,
kiṃsukarukkhaṃ chinditvā sosetvā jhāpetvā tassa khārodakaṃ gahetvā iminā ciminā
ca bhesajjena yojetvā ariṭṭhaṃ katvā piva, etena te phāsukaṃ bhavissatīti.
So tathā katvā nirogo balavā pāsādiko jāto.
    Tattha mahānagaraṃ viya nibbānanagaraṃ daṭṭhabbaṃ. Vejjapaṇḍito viya
sammāsambuddho. Vuttampi ce taṃ "bhisakko sallakattoti kho sunakkhatta
tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā"ti. 2- Catūsu dvāragāmesu 3-
cattāro vejjantevāsikā viya cattāro dassanavisuddhippattā khīṇāsavā.
Paccantavāsī paṭhamapuriso viya pañhapucchako bhikkhu. Paccantavāsino catunnaṃ
vejjantevāsikānaṃ kathāya asantuṭṭhassa ācariyameva upasaṅkamitvā pucchanakālo
viya imassa bhikkhuno catunnaṃ dassanavisuddhippattānaṃ khīṇāsavānaṃ kathāya
asantuṭṭhassa satthāraṃ upasaṅkamitvā pucchanakālo.
@Footnote: 1 si. diṭṭhacchāyo      2 Ma. u. 14/65/48      3 Ma. dvāresu
    Yathā yathā adhimuttānanti yena yenākārena adhimuttānaṃ. Dassanaṃ
suvisuddhanti nibbānadassanaṃ suṭṭhu visuddhaṃ. Tathā tathā kho tehi sappurisehi
byākatanti tena tenevākārena tuyhaṃ tehi sappurisehi kathitaṃ. Yathā hi
"kāḷako kiṃsuko"ti kathento na aññaṃ kathesi, attanā diṭṭhanayena kiṃsukameva
kathesi, evameva chaphassāyatanānaṃ vasena dassanavisuddhippattakhīṇāsavopi imaṃ
pañhaṃ kathento na aññaṃ kathesi, attanā adhigatamaggena dassanavisuddhikaṃ
nibbānameva kathesi.
    Yathā ca "lohitako ocirakajāto bahalapattapalāso kiṃsuko"ti kathentopi na
aññaṃ kathesi, attanā diṭṭhanayena kiṃsukameva kathesi, evameva pañcupādānakkhandhavasena
cātummahābhūtavasena tebhūmakadhammavasena dassanavisuddhippattakhīṇāsavopi
imaṃ pañhaṃ kathento na aññaṃ kathesi, attanā adhigatamaggena dassanavisuddhikaṃ
nibbānameva kathesi.
    Tattha yathā kāḷakakāle kiṃsukadassāvinopi taṃ dassanaṃ bhūtaṃ tacchaṃ, na
tena aññaṃ diṭṭhaṃ, kiṃsukova diṭṭho, evameva chaphassāyatanavasena dassanavisuddhip-
pattassāpi khīṇāsavassa dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ kathitaṃ, attanā
adhigatamaggena dassanavisuddhikaṃ nibbānameva kathitaṃ. Yathā ca lohitakāle
ocirakajātakāle bahalapattapalāsakāle kiṃsukadassāvinopi taṃ dassanaṃ bhūtaṃ tacchaṃ,
na tena aññaṃ diṭṭhaṃ kiṃsukova diṭṭhova, evameva pañcuppādānakkhandhavasena
cātummahābhūtavasena tebhūmakadhammavasena dassanavisuddhippattassāpi khīṇāsavassa
dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ kathitaṃ, attanā adhigatamaggena dassanavisuddhikaṃ
nibbānameva kathitaṃ.
    Seyyathāpi bhikkhu rañño paccantimaṃ nagaranti idaṃ kasmā āraddhaṃ?
Sace tena bhikkhunā taṃ sallakkhitaṃ, atthassa dhammadesanatthaṃ āraddhaṃ. Sace na
Sallakkhitaṃ, athassa iminā nagaropamena tassevatthassa dīpanatthāya āvībhāvanatathāya
āraddhaṃ. Tattha yasmā majjhimappadese nagarassa pākārādīni thirāni vā hontu
dubbalāni vā, sabbaso vā mā hontu, corāsaṅkā na honti, tasmā taṃ aggahetvā
"paccantimaṃ nagaran"ti āha. Daḷhuddhāpanti thirapākāraṃ. Daḷhapākāratoraṇanti
thirapākārañceva thiratoraṇañca. Toraṇāni nāma hi purisubbedhāni nagarassa
alaṅkāratthaṃ kariyanti, coranivāraṇaṭṭhānipi hontiyeva. Athavā toraṇanti
piṭṭhasaṅghāṭassetaṃ nāmaṃ, thirapiṭṭhasaṅghāṭantipi attho. Chadvāranti nagaradvāraṃ nāma
ekampi hoti dvepi satampi sahassampi, idha pana satthā chadvārikanagaraṃ dassento
evamāha. Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena
samannāgato visadaññāṇo. Medhāvīti ṭhānuppattikapaññāsaṅkhātāya medhāya
samannāgato.
    Puratthimāya disāyāti ādimhi bhūtamatthaṃ katvā evamattho veditabbo:-
samiddhe kira mahānagare sattaratanasampanno rājā cakkavattirajjaṃ anusāsati, tassetaṃ
paccantanagaraṃ rājāyuttavirahitaṃ, atha purisā āgantvā "amhākaṃ devanagare
āyuttako natthi, dehi no kiñci āyuttakan"ti āhaṃsu. Rājā ekaṃ puttaṃ
datvā "gacchatha, etaṃ ādāya tattha abhisiñcitvā vinicchayaṭṭhānādīni katvā
vasathā"ti. Te tathā akaṃsu. Rājaputto pāpamittasaṃsaggena katipāheyeva surāsoṇḍo
hutvā sabbāni vinicchayaṭṭhānādīni hāretvā nagaramajjhe dhuttehi parivārito
suraṃ pivanto naccagītādiratiyā vītināmeti. Atha rañño āgantvā ārocayiṃsu.
    Rājā ekaṃ paṇḍitaṃ amaccaṃ āṇāpesi "gaccha kumāraṃ ovaditvā
vinicchayaṭṭhānādīni kāretvā puna abhisekaṃ katvā ehī"ti. Na sakkā deva
kumāraṃ ovadituṃ caṇḍo kumāro ghāteyyāpi manti. Athekaṃ balasampannaṃ yodhaṃ
āṇāpesi "tvaṃ iminā saddhiṃ gantvā sace so ovāde na tiṭṭhati, sīsamassa
Chindāhī"ti. Iti so amacco yodho cāti idaṃ sīghaṃ dūtayugaṃ tattha gantvā
dovārikaṃ pucchi "kahaṃ bho nagarassa sāmi kumāro"ti. Esa majjhe siṅghāṭake
suraṃ pivanto dhuttaparivārito gītādiratiṃ anubhonto nisinnoti. Atha taṃ dūtayugaṃ
gantvā amacco tāvettha "sāmi vinicchayaṭṭhānādīni kira kāretvā sādhukaṃ
rajjamanusāsāhī"ti āha. Kumāro asuṇanto viya nisīdi. Atha naṃ yodho sīse
gahetvā "sace rañño āṇaṃ karosi, kara, no ce, ettheva vegena sīsaṃ
pātessāmī"ti khaggaṃ abbhāhi. Paricārikā dhuttā tāvadeva disāsu palāyiṃsu.
Kumāro bhīto sāsanaṃ sampaṭicchi. Athassa tattheva abhisekaṃ katvā setacchattaṃ
ussāpetvā "sammā rajjaṃ anusāsāhī"ti raññā vuttaṃ yathābhūtavacanaṃ niyyātetvā
yathāgatamaggameva paṭipajjiṃsu. Imamatthaṃ āvīkaronto bhagavā "puratthimāya disāyā"ti
āha.
    Tatridaṃ opammasaṃsandanaṃ:- samiddhamahānagaraṃ viya hi nibbānanagaraṃ daṭṭhabbaṃ,
sattaratanasamannāgato rājā cakkavatti viya sattabojjhaṅgaratanasamannāgato dhammarājā
sammāsambuddho, paccantimanagaraṃ viya sakkāyanagaraṃ, tasmiṃ nagare kūṭarājaputto
viya imassa bhikkhuno kūṭacittuppādo, kūṭarājaputtassa dhuttehi parivāritakālo
viya imassa bhikkhuno pañcahi nīvaraṇehi samaṅgikālo, dve sīghadūtā viya
samathakammaṭṭhānañca vipassanākammaṭṭhānañca, mahāyodhena sīse gahitakālo viya
uppannena paṭhamajjhānasamādhinā niccalaṃ katvā cittaggahitakālo, yodhena sīse
gahitamatte dhuttānaṃ disāsu palāyitvā dūrībhāvo viya paṭhamajjhānamhi uppannamatte
nīvaraṇānaṃ dūrībhāvo, "karissāmi rañño sāsanan"ti sampaṭicchitamatte vissaṭṭhakālo
viya jhānato vuṭṭhitakālo, amaccena rañño sāsanaṃ ārocitakālo viya samādhinā
cittaṃ kammaniyaṃ katvā vipassanākammaṭṭhānassa vaḍḍhitakālo, tatthevassa tehi
dvīhi dūtehi katābhisekassa setacchattaussāpanaṃ viya samathavipassanākammaṭṭhānaṃ
nissāya arahattappattassa vimuttisetacchattussāpanaṃ veditabbaṃ.
    Nagaranti kho bhikkhu imassetaṃ cātumahābhūtikassa kāyassa adhivacanantiādīsu
pana cātumahābhūtikassātiādīnaṃ padānaṃ attho heṭṭhā vitthāritova.
Kevalaṃ pana viññāṇarājaputtassa nivāsaṭṭhānattā ettha kāyo "nagaran"ti
vutto, tasseva dvārabhūtattā cha āyatanāni "dvārānī"ti, tesu dvāresu niccaṃ
supatiṭṭhitattā sati "dovāriko"ti, kammaṭṭhānaṃ ācikkhantena dhammarājena
pesitattā samathavipassanā "sīghaṃ dūtayugan"ti. Ettha mahāyodho viya samatho,
paṇḍiccāmacco viya vipassanā veditabbā.
    Majjhe siṅghāṭakoti nagarassa majjhe siṅghāṭako. Mahābhūtānanti hadayavatthussa
nissayabhūtānaṃ mahābhūtānaṃ. Vatthurūpassa hi paccayadassanatmevetaṃ cātumahābhūtagahaṇaṃ
kataṃ. Nagaramajjhe pana so rājakumāro viya sarīramajjhe hadayarūpasiṅghāṭake
nisinno samathavipassanādūtehi arahattābhisekena abhisiñcitabbo vipassanā-
viññāṇarājaputto daṭṭhabbo. Nibbānaṃ pana yathābhūtasabhāvaṃ akuppaṃ adhikārīti katvā
yathābhūtaṃ vacananti vuttaṃ. Ariyamaggo pana yādisova pubbabhāgavipassanāmaggo,
ayampi aṭṭhaṅgasamannāgatattā tādisoyevāti katvā yathāgatamaggoti vutto. Idaṃ
tāvettha dhammadesanatthaṃ ābhatāya upamāya saṃsandanaṃ.
    Tassevatthassa pākaṭīkaraṇatthaṃ ābhatapakkhe pana idaṃ saṃsandanaṃ:- ettha
hi chadvārūpamā chaphassāyatanavasena dassanavisuddhippattaṃ khīṇāsavaṃ dassetuṃ
ābhatā, nagarasāmiupamā pañcakkhandhavasena, siṅghāṭakūpamā catumahābhūtavasena,
nagarūpamā tebhūmakadhammavasena dassanavisuddhippattaṃ khīṇāsavaṃ dassetuṃ ābhatā.
Saṅkhepato panimasmiṃ sutte catusaccameva kathitaṃ. Sakalenapi hi nagarasambhārena
dukkhasaccameva kathitaṃ, yathābhūtavacanena nirodhasaccaṃ, yathāgatamaggena maggasaccaṃ,
dukkhassa pana pabhāvikā 1- taṇhā samudayasaccaṃ. Desanāpariyosāne pañhapucchako
bhikkhu sotāpattiphale patiṭṭhitoti.
@Footnote: 1 ka. sādhitā



             The Pali Atthakatha in Roman Book 13 page 115-123. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2508              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2508              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=339              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5189              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4839              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4839              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]