ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page115.

8. Kiṃsukopamasuttavaṇṇanā [245] Aṭṭhame dassananti paṭhamamaggassetaṃ adhivacanaṃ. Paṭhamamaggo hi kilesappahānakiccaṃ sādhento paṭhamaṃ nibbānaṃ passati, tasmā dassananti vuccati. Gotrabhuñāṇaṃ pana kiñcāpi maggato paṭhamataraṃ passati, passitvā pana kattabbakiccassa kilesappahānassa abhāvena na dassananti vuccati. Apica cattāropi maggā dassanameva. Kasmā? sotāpattimaggakhaṇe dassanaṃ Visujjhati, phalakkhaṇe visuddhaṃ. Sakadāgāmianāgāmiarahattamaggakkhaṇe visujjhati, phalakkhaṇe visuddhanti evaṃ kathentānaṃ bhikkhūnaṃ sutvā so bhikkhu "ahampi dassanaṃ visodhetvā arahattaphale patiṭṭhito dassanavisuddhikaṃ nibbānaṃ sacchikatvā viharissāmī"ti taṃ bhikkhuṃ upasaṅkamitvā evaṃ pucchi. So phassāyatanakammaṭṭhāniko channaṃ phassāyatanānaṃ vasena rūpārūpadhamme pariggahetvā arahattaṃ patto. Ettha hi purimāni pañcaāyatanāni rūpaṃ manāyatanaṃ arūpaṃ. Iti so attanā adhigatamaggameva kathesi. Asantuṭṭhoti padesasaṅkhāresu ṭhatvā kathitattā asantuṭṭho. Evaṃ kirassa ahosi "ayaṃ padesasaṅkhāresu ṭhatvā kathesi, sakkā nu kho padesasaṅkhāresu ṭhatvā dassanavisuddhikaṃ nibbānaṃ pāpuṇitun"ti. Tato naṃ pucchi "āvuso tvaṃyeva nu kho idaṃ dassanavisuddhikaṃ nibbānaṃ jānāsi, udāhu aññepi jānantā atthī"ti. Athāvuso asukavihāre asukatthero nāmāti. So tampi upasaṅkamitvā pucchi, etenupāyena aññampi aññampīti. Ettha ca dutiyo pañcakkhandhakammaṭṭhāniko rūpakkhandhavasena rūpaṃ, sesakkhandhavasena 1- nāmanti nāmarūpaṃ vavatthapetvā anukkamena arahattaṃ patto, tasmā sopi attanā adhigatamaggameva kathesi. Ayaṃ pana "imesaṃ aññamaññaṃ na sameti, @Footnote: 1 Ma. arūpakkhanadhavasena

--------------------------------------------------------------------------------------------- page116.

Paṭhamena sappadesasaṅkhāresu ṭhatvāva kathitaṃ, iminā nippadesesū"ti asantuṭṭho hutvā tatheva taṃ pucchitvā pakkāmi. Tatiyo mahābhūtakammaṭṭhāniko cattāri mahābhūtāni saṅkhepato ca vitthārato ca pariggahetvā arahattaṃ patto, tasmā ayampi attanā adhigataṃ maggameva kathesi. Ayaṃ pana "imesaṃ aññamaññaṃ na sameti, paṭhamena sappadesasaṅkhāresu ṭhatvā kathitaṃ, dutiyena nippadesesu, tatiyena atisappadesesū"ti asantuṭṭho hutvā tatheva taṃ pucchitvā pakkāmi. Catuttho tebhūmakakammaṭṭhāniko. Tassa kira samappavattā dhātuyo ahesuṃ, kallasarīraṃ 1- balappattaṃ, kammaṭṭhānānipissa sabbāneva sappāyāni, atītā vā saṅkhārā hontu anāgatā vā paccuppannā vā kāmāvacarā vā rūpāvacarā vā arūpāvacarā vā, sabbepi sappāyāva. Asappāyakammaṭṭhānaṃ nāma natthi. Kālesupi purebhattaṃ vā hotu pacchābhattaṃ vā paṭhamayāmādayo vā, asappāyo kālo nāma natthi. Yathā nāma cāribhūmiṃ otiṇṇo mahāhatthī hatthena gahetabbaṃ hattheneva luñcitvā gaṇhāti, pādehi paharitvā gahetabbaṃ padehi paharitvā gaṇhāti, evameva sakalatebhūmakadhamme kalāpaggāhena gahetvā sammasanto arahattaṃ patto, tasmā esopi attanā adhigatamaggameva kathesi. Ayaṃ pana "imesaṃ aññamaññaṃ na sameti, paṭhamena sappadesasaṅkhāresu ṭhatvā kathitaṃ, dutiyena nippadesesu, puna tatiyena sappadesesu, catutthena nippadesesuyevā"ti asantuṭṭho hutvā taṃ pucchi "kiṃ nu kho āvuso idaṃ dassanavisuddhikaṃ nibbānaṃ tumhehi attano va dhammatāya ñātaṃ, udāhu kenaci vo akkhātan"ti āvuso mayaṃ kiṃ jānāma, atthi pana sadevake loke sammāsambuddho, taṃ nissāyetaṃ amhehi ñātanti. So cintesi "ime @Footnote: 1 Sī., ka. kantaṃ sarīraṃ

--------------------------------------------------------------------------------------------- page117.

Bhikkhū mayhaṃ ajjhāsayaṃ gahetvā kathetuṃ na sakkonti, ahaṃ sabbaññubuddhameva pucchitvā nikkaṅkho bhavissāmī"ti yena bhagavā tenupasaṅkami. Bhagavā tassa vacanaṃ sutvā "yehi te pañho kathito, te cattāropi khīṇāsavā, sukathitaṃ tehi, tvaṃ pana attano andhabālatāya taṃ na sallakkhesī"ti na evaṃ vihesesi. Kārakabhāvaṃ panassa ñatvā "atthagavesako esa, dhammadesanāya eva naṃ bujjhāpessāmī"ti kiṃsukopamaṃ āhari. Tattha bhūtaṃ vatthuṃ katvā evamattho vibhāvetabbo:- ekasmiṃ kira mahānagare eko sabbaganthadharo brāhmaṇavejjo paṇḍito paṭivasati. Atheko nagarassa pācīnadvāragāmavāsī paṇḍurogapuriso tassa santikaṃ āgantvā taṃ vanditvā aṭṭhāsi. Vejjapaṇḍito tena saddhiṃ sammoditvā "kenatthena āgatosi bhadramukhā"ti pucchi. Rogenamhi ayya upadduto, bhesajjaṃ me kathehīti. Tenahi bho gaccha, kiṃsukarukkhaṃ chinditvā sosetvā jhāpetvā tassa khārodakaṃ gahetvā iminā ciminā ca bhesajjena yojetvā ariṭṭhaṃ katvā piva, tena te phāsukaṃ bhavissatīti. So tathā katvā nirogo balavā pāsādiko jāto. Athañño dakkhiṇadvāragāmavāsī puriso teneva rogena āturo "asuko kira bhesajjaṃ katvā arogo jāto"ti sutvā taṃ upasaṅkamitvā pucchi "kena te samma phāsukaṃ jātan"ti. Kiṃsukāriṭṭhena nāma, gaccha tvampi karohīti. Sopi tathā katvā tādisova jāto. Athañño pacchimadvāragāmavāsī .pe. Uttaradvāragāmavāsī puriso teneva rogena āturo "asuko kira bhesajjaṃ katvā arogo jāto"ti taṃ upasaṅkamitvā pucchi "kena te samma phāsukaṃ jātan"ti. Kiṃsukāriṭṭhena nāma, gaccha tvampi karohīti. Sopi tathā katvā tādiso va jāto. Athañño paccantavāsī adiṭṭhapubbakiṃsuko eko puriso teneva rogena āturo ciraṃ tāni tāni bhesajjāni katvā roge avūpasamasamāne "asuko kira

--------------------------------------------------------------------------------------------- page118.

Nagarassa pācīnadvāragāmavāsī puriso bhesajjaṃ katvā arogo jāto"ti sutvā "gacchāmahampi tena katabhesajjaṃ karissāmī"ti daṇḍamolubbha anupubbena tassa santikaṃ gantvā "kena te samma phāsukaṃ jātan"ti pucchi. Kiṃsukāriṭṭhena sammāti kīdiso pana so kiṃsukoti. Jhāpitagāme ṭhitajjhāmathūno viyāti. Iti so puriso attanā diṭṭhākāreneva kiṃsukaṃ ācikkhi. Tena hi diṭṭhakāle kiṃsuko patitapatto khāṇukakāle diṭṭhattā tādiso va ahosi. So pana puriso sutamaṅgalikattā "ayaṃ' jhāpitagāme jhāmathūno viyā'ti āha, amaṅgalametaṃ. Ekasmiṃ hi me bhesajje katepi rogo na vūpasamissatī"ti tassa veyyākaraṇena asantuṭṭho taṃ pucchi "kiṃ nu kho bho tvaññeva kiṃsukaṃ jānāsi, udāhu aññopi atthī"ti. Atthi bho dakkhiṇadvāragāme asuko nāmāti. So taṃ upasaṅkamitvā pucchi, svāssa 1- pupphitakāle diṭṭhattā attano dassanānurūpena "lohitako kiṃsuko"ti āha. So "ayaṃ purimena viruddhaṃ āha, kāḷako lohitakato suvidūradūre"ti 2- tassapi veyyākaraṇena asantuṭṭho "atthi pana bho aññopi koci kiṃsukadassāvī, yena kiṃsuko diṭṭhapubbo"ti pucchitvā "atthi pacchimadvāragāme asuko nāmā"ti vutte tampi upasaṅkamitvā pucchi. Svāssa 3- phalitakāle diṭṭhattā attano dassanānurūpena "ocirakajāto ādinnasipāṭiko"ti āha. Phalitakālasmiṃ hi kiṃsuko olambamānacīrako viya adhomukhaṃ katvā gahitaasikoso viya ca sirīsarukkho viya ca lambamānaphalo hoti. So "ayaṃ purimehi viruddhaṃ āha, na sakkā imassa vacanaṃ gahetun"ti tassāpi veyyākaraṇena asantuṭṭho "atthi pana bho aññopi koci kiṃsukadassāvī, yena kiṃsuko diṭṭhapubbo"ti pucchitvā "atthi uttaradvāragāme asuko nāmā"ti vutte tampi @Footnote: 1 Ma. svāyaṃ 2 Ma. suvidūravidūroti 3 Ma. svāyaṃ

--------------------------------------------------------------------------------------------- page119.

Upasaṅkamitvā pucchi. So assa sañchannapattakāle diṭṭhattā attano dassanānurūpena "bahalapattapalāso sandacchāyo"ti āha. Sandacchāyo nāma saṃsanditvā ṭhitacchāyova. 1- So "ayampi purimehi viruddhaṃ āha, na sakkā imassa vacanaṃ gahetun"ti tassapi veyyākaraṇena asantuṭṭho taṃ āha "kiṃ nu kho bho tumhe attano va dhammatāya kiṃsukaṃ jānātha, udāhu kenaci vo akkhāto"ti. Kiṃ bho mayaṃ jānāma, atthi pana mahānagarassa majjhe amhākaṃ ācariyo vejjapaṇḍito, taṃ nissāya amhehi ñātan"ti. "tenahi ahampi ācariyameva upasaṅkamitvā nikkaṅkho bhavissāmī"ti tassa santikaṃ upasaṅkamitvā taṃ vanditvā aṭṭhāsi. Vejjapaṇḍito tena saddhiṃ sammoditvā "kenatthena āgatosi bhadramukhā"ti pucchi. Rogenamhi ayya upadduto bhesajjaṃ me kathethāti. Tenahi bho gaccha, kiṃsukarukkhaṃ chinditvā sosetvā jhāpetvā tassa khārodakaṃ gahetvā iminā ciminā ca bhesajjena yojetvā ariṭṭhaṃ katvā piva, etena te phāsukaṃ bhavissatīti. So tathā katvā nirogo balavā pāsādiko jāto. Tattha mahānagaraṃ viya nibbānanagaraṃ daṭṭhabbaṃ. Vejjapaṇḍito viya sammāsambuddho. Vuttampi ce taṃ "bhisakko sallakattoti kho sunakkhatta tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā"ti. 2- Catūsu dvāragāmesu 3- cattāro vejjantevāsikā viya cattāro dassanavisuddhippattā khīṇāsavā. Paccantavāsī paṭhamapuriso viya pañhapucchako bhikkhu. Paccantavāsino catunnaṃ vejjantevāsikānaṃ kathāya asantuṭṭhassa ācariyameva upasaṅkamitvā pucchanakālo viya imassa bhikkhuno catunnaṃ dassanavisuddhippattānaṃ khīṇāsavānaṃ kathāya asantuṭṭhassa satthāraṃ upasaṅkamitvā pucchanakālo. @Footnote: 1 si. diṭṭhacchāyo 2 Ma. u. 14/65/48 3 Ma. dvāresu

--------------------------------------------------------------------------------------------- page120.

Yathā yathā adhimuttānanti yena yenākārena adhimuttānaṃ. Dassanaṃ suvisuddhanti nibbānadassanaṃ suṭṭhu visuddhaṃ. Tathā tathā kho tehi sappurisehi byākatanti tena tenevākārena tuyhaṃ tehi sappurisehi kathitaṃ. Yathā hi "kāḷako kiṃsuko"ti kathento na aññaṃ kathesi, attanā diṭṭhanayena kiṃsukameva kathesi, evameva chaphassāyatanānaṃ vasena dassanavisuddhippattakhīṇāsavopi imaṃ pañhaṃ kathento na aññaṃ kathesi, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathesi. Yathā ca "lohitako ocirakajāto bahalapattapalāso kiṃsuko"ti kathentopi na aññaṃ kathesi, attanā diṭṭhanayena kiṃsukameva kathesi, evameva pañcupādānakkhandhavasena cātummahābhūtavasena tebhūmakadhammavasena dassanavisuddhippattakhīṇāsavopi imaṃ pañhaṃ kathento na aññaṃ kathesi, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathesi. Tattha yathā kāḷakakāle kiṃsukadassāvinopi taṃ dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ diṭṭhaṃ, kiṃsukova diṭṭho, evameva chaphassāyatanavasena dassanavisuddhip- pattassāpi khīṇāsavassa dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ kathitaṃ, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathitaṃ. Yathā ca lohitakāle ocirakajātakāle bahalapattapalāsakāle kiṃsukadassāvinopi taṃ dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ diṭṭhaṃ kiṃsukova diṭṭhova, evameva pañcuppādānakkhandhavasena cātummahābhūtavasena tebhūmakadhammavasena dassanavisuddhippattassāpi khīṇāsavassa dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ kathitaṃ, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathitaṃ. Seyyathāpi bhikkhu rañño paccantimaṃ nagaranti idaṃ kasmā āraddhaṃ? Sace tena bhikkhunā taṃ sallakkhitaṃ, atthassa dhammadesanatthaṃ āraddhaṃ. Sace na

--------------------------------------------------------------------------------------------- page121.

Sallakkhitaṃ, athassa iminā nagaropamena tassevatthassa dīpanatthāya āvībhāvanatathāya āraddhaṃ. Tattha yasmā majjhimappadese nagarassa pākārādīni thirāni vā hontu dubbalāni vā, sabbaso vā mā hontu, corāsaṅkā na honti, tasmā taṃ aggahetvā "paccantimaṃ nagaran"ti āha. Daḷhuddhāpanti thirapākāraṃ. Daḷhapākāratoraṇanti thirapākārañceva thiratoraṇañca. Toraṇāni nāma hi purisubbedhāni nagarassa alaṅkāratthaṃ kariyanti, coranivāraṇaṭṭhānipi hontiyeva. Athavā toraṇanti piṭṭhasaṅghāṭassetaṃ nāmaṃ, thirapiṭṭhasaṅghāṭantipi attho. Chadvāranti nagaradvāraṃ nāma ekampi hoti dvepi satampi sahassampi, idha pana satthā chadvārikanagaraṃ dassento evamāha. Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato visadaññāṇo. Medhāvīti ṭhānuppattikapaññāsaṅkhātāya medhāya samannāgato. Puratthimāya disāyāti ādimhi bhūtamatthaṃ katvā evamattho veditabbo:- samiddhe kira mahānagare sattaratanasampanno rājā cakkavattirajjaṃ anusāsati, tassetaṃ paccantanagaraṃ rājāyuttavirahitaṃ, atha purisā āgantvā "amhākaṃ devanagare āyuttako natthi, dehi no kiñci āyuttakan"ti āhaṃsu. Rājā ekaṃ puttaṃ datvā "gacchatha, etaṃ ādāya tattha abhisiñcitvā vinicchayaṭṭhānādīni katvā vasathā"ti. Te tathā akaṃsu. Rājaputto pāpamittasaṃsaggena katipāheyeva surāsoṇḍo hutvā sabbāni vinicchayaṭṭhānādīni hāretvā nagaramajjhe dhuttehi parivārito suraṃ pivanto naccagītādiratiyā vītināmeti. Atha rañño āgantvā ārocayiṃsu. Rājā ekaṃ paṇḍitaṃ amaccaṃ āṇāpesi "gaccha kumāraṃ ovaditvā vinicchayaṭṭhānādīni kāretvā puna abhisekaṃ katvā ehī"ti. Na sakkā deva kumāraṃ ovadituṃ caṇḍo kumāro ghāteyyāpi manti. Athekaṃ balasampannaṃ yodhaṃ āṇāpesi "tvaṃ iminā saddhiṃ gantvā sace so ovāde na tiṭṭhati, sīsamassa

--------------------------------------------------------------------------------------------- page122.

Chindāhī"ti. Iti so amacco yodho cāti idaṃ sīghaṃ dūtayugaṃ tattha gantvā dovārikaṃ pucchi "kahaṃ bho nagarassa sāmi kumāro"ti. Esa majjhe siṅghāṭake suraṃ pivanto dhuttaparivārito gītādiratiṃ anubhonto nisinnoti. Atha taṃ dūtayugaṃ gantvā amacco tāvettha "sāmi vinicchayaṭṭhānādīni kira kāretvā sādhukaṃ rajjamanusāsāhī"ti āha. Kumāro asuṇanto viya nisīdi. Atha naṃ yodho sīse gahetvā "sace rañño āṇaṃ karosi, kara, no ce, ettheva vegena sīsaṃ pātessāmī"ti khaggaṃ abbhāhi. Paricārikā dhuttā tāvadeva disāsu palāyiṃsu. Kumāro bhīto sāsanaṃ sampaṭicchi. Athassa tattheva abhisekaṃ katvā setacchattaṃ ussāpetvā "sammā rajjaṃ anusāsāhī"ti raññā vuttaṃ yathābhūtavacanaṃ niyyātetvā yathāgatamaggameva paṭipajjiṃsu. Imamatthaṃ āvīkaronto bhagavā "puratthimāya disāyā"ti āha. Tatridaṃ opammasaṃsandanaṃ:- samiddhamahānagaraṃ viya hi nibbānanagaraṃ daṭṭhabbaṃ, sattaratanasamannāgato rājā cakkavatti viya sattabojjhaṅgaratanasamannāgato dhammarājā sammāsambuddho, paccantimanagaraṃ viya sakkāyanagaraṃ, tasmiṃ nagare kūṭarājaputto viya imassa bhikkhuno kūṭacittuppādo, kūṭarājaputtassa dhuttehi parivāritakālo viya imassa bhikkhuno pañcahi nīvaraṇehi samaṅgikālo, dve sīghadūtā viya samathakammaṭṭhānañca vipassanākammaṭṭhānañca, mahāyodhena sīse gahitakālo viya uppannena paṭhamajjhānasamādhinā niccalaṃ katvā cittaggahitakālo, yodhena sīse gahitamatte dhuttānaṃ disāsu palāyitvā dūrībhāvo viya paṭhamajjhānamhi uppannamatte nīvaraṇānaṃ dūrībhāvo, "karissāmi rañño sāsanan"ti sampaṭicchitamatte vissaṭṭhakālo viya jhānato vuṭṭhitakālo, amaccena rañño sāsanaṃ ārocitakālo viya samādhinā cittaṃ kammaniyaṃ katvā vipassanākammaṭṭhānassa vaḍḍhitakālo, tatthevassa tehi dvīhi dūtehi katābhisekassa setacchattaussāpanaṃ viya samathavipassanākammaṭṭhānaṃ nissāya arahattappattassa vimuttisetacchattussāpanaṃ veditabbaṃ.

--------------------------------------------------------------------------------------------- page123.

Nagaranti kho bhikkhu imassetaṃ cātumahābhūtikassa kāyassa adhivacanantiādīsu pana cātumahābhūtikassātiādīnaṃ padānaṃ attho heṭṭhā vitthāritova. Kevalaṃ pana viññāṇarājaputtassa nivāsaṭṭhānattā ettha kāyo "nagaran"ti vutto, tasseva dvārabhūtattā cha āyatanāni "dvārānī"ti, tesu dvāresu niccaṃ supatiṭṭhitattā sati "dovāriko"ti, kammaṭṭhānaṃ ācikkhantena dhammarājena pesitattā samathavipassanā "sīghaṃ dūtayugan"ti. Ettha mahāyodho viya samatho, paṇḍiccāmacco viya vipassanā veditabbā. Majjhe siṅghāṭakoti nagarassa majjhe siṅghāṭako. Mahābhūtānanti hadayavatthussa nissayabhūtānaṃ mahābhūtānaṃ. Vatthurūpassa hi paccayadassanatmevetaṃ cātumahābhūtagahaṇaṃ kataṃ. Nagaramajjhe pana so rājakumāro viya sarīramajjhe hadayarūpasiṅghāṭake nisinno samathavipassanādūtehi arahattābhisekena abhisiñcitabbo vipassanā- viññāṇarājaputto daṭṭhabbo. Nibbānaṃ pana yathābhūtasabhāvaṃ akuppaṃ adhikārīti katvā yathābhūtaṃ vacananti vuttaṃ. Ariyamaggo pana yādisova pubbabhāgavipassanāmaggo, ayampi aṭṭhaṅgasamannāgatattā tādisoyevāti katvā yathāgatamaggoti vutto. Idaṃ tāvettha dhammadesanatthaṃ ābhatāya upamāya saṃsandanaṃ. Tassevatthassa pākaṭīkaraṇatthaṃ ābhatapakkhe pana idaṃ saṃsandanaṃ:- ettha hi chadvārūpamā chaphassāyatanavasena dassanavisuddhippattaṃ khīṇāsavaṃ dassetuṃ ābhatā, nagarasāmiupamā pañcakkhandhavasena, siṅghāṭakūpamā catumahābhūtavasena, nagarūpamā tebhūmakadhammavasena dassanavisuddhippattaṃ khīṇāsavaṃ dassetuṃ ābhatā. Saṅkhepato panimasmiṃ sutte catusaccameva kathitaṃ. Sakalenapi hi nagarasambhārena dukkhasaccameva kathitaṃ, yathābhūtavacanena nirodhasaccaṃ, yathāgatamaggena maggasaccaṃ, dukkhassa pana pabhāvikā 1- taṇhā samudayasaccaṃ. Desanāpariyosāne pañhapucchako bhikkhu sotāpattiphale patiṭṭhitoti. @Footnote: 1 ka. sādhitā


             The Pali Atthakatha in Roman Book 13 page 115-123. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2508&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2508&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=339              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5189              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4839              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4839              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]