ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page124.

9. Vīṇopamasuttavaṇṇanā [246] Navame yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vāti idaṃ satthā yathā nāma mahākuṭumbiko mahantaṃ kasikammaṃ katvā nipphannasasso gharadvāre maṇḍapaṃ katvā ubhatosaṃghassa dānaṃ pavatteyya. Kiñcāpi tena ubhatosaṃghassa dānaṃ patiṭṭhāpitaṃ, 1- dvīsu pana parisāsu santappitāsu sesajanampi santappetiyeva, evameva bhagavā samadhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā bodhimaṇḍe sabbaññutañāṇaṃ adhigantvā pavattitapavaradhammacakko jetavanamahāvihāre nisinno bhikkhuparisāya ceva bhikkhuniparisāya ca mahādhammayāgaṃ yajanto vīṇopamasuttaṃ ārabhi. Taṃ panetaṃ kiñcāpi dve parisā sandhāya āraddhaṃ, catunnampi pana parisānaṃ avāritaṃ. Tasmā sabbehipi sotabbañceva saddhātabbañca, pariyogāhitvā cassa attharaso vinditabboti. Tattha chandotiādīsu chando nāma pubbuppattikā dubbalataṇhā, so rañjetuṃ na sakkoti. Aparāparaṃ uppajjamānā pana balavataṇhā rāgo nāma, so rañjetuṃ sakkoti. Daṇḍādānādīni kātuṃ asamattho pubbuppattiko dubbalakodho doso nāma. Tāni kātuṃ samattho aparāparuppattiko balavakodho paṭighaṃ nāma. Moho pana mohanasampamohanavasena uppannaṃ aññāṇaṃ. Evamettha pañcahipi padehi tīṇi akusalamūlāni gahitāni. Tesu gahitesu sabbepi tammūlakā kilesā gahitāva honti. "../../bdpicture/chando rāgo"ti vā padadvayena aṭṭhalobhasahagatacittuppādā, "doso paṭighan"ti padadvayena dve domanassasahagatacittuppādā, mohapadena lobhadosarahitā dve uddhaccavicikicchāsahagatacittuppādā gahitāti. Evaṃ sabbepi dvādasacittuppādā dassitāva honti. @Footnote: 1 cha.Ma. paṭṭhapitaṃ

--------------------------------------------------------------------------------------------- page125.

Sabhayoti kilesacorānaṃ nivāsaṭṭhānattā sabhayo. Sappaṭibhayoti vadhabandhanādīnaṃ kāraṇattā sappaṭibhayo. Sakaṇṭakoti rāgādīhi kaṇṭakehi sakaṇṭako. Sagahanoti rāgagahaṇādīhi sagahano. Ummaggoti devalokaṃ vā manussalokaṃ vā nibbānaṃ vā gacchantassa amaggo. Kummaggoti kucchitajegucchabhūtaṭṭhānagamanaekapadikamaggo viya apāyasampāpakattā kummaggo. Duhitikoti ettha ihitīti iriyanā, dukkhā ihiti etthāti duhitiko. Yasmiṃ hi magge mūlaphalādikhādanīyaṃ vā sāyanīyaṃ 1- vā natthi, kasmiṃ iriyanā dukkhā hoti, na sakkā taṃ paṭipajjitvā icchitaṭṭhānaṃ gantuṃ. Kilesamaggampi paṭipajjitvā na sakkā sampattibhavaṃ gantunti kilesamaggo duhitikoti vutto. Dvīhitikotipi pāṭho, esevattho. Asappurisasevitoti kokālikādīhi asappurisehi sevito. Tato cittaṃ nivārayeti tehi cakkhuviññeyyehi rūpehi taṃ chandādivasena pavattaṃ cittaṃ asubhāvajjanādīhi upāyehi nivāraye. Cakkhudvārasmiṃ hi iṭṭhārammaṇe rāge uppanne asubhato āvajjantassa cittaṃ nivattati, aniṭṭhārammaṇe dose uppanne mettato āvajjantassa cittaṃ nivattati, majjhattārammaṇe mohe uppanne uddesaparipucchaṃ garuvāsaṃ āvajjantassa cittaṃ nivattati. Evaṃ asakkontena pana satthu mahattataṃ dhammassa svākkhātatā saṃghassa supaṭipatti ca āvajjitabbā. Satthu mahattataṃ paccavekkhatopi hi dhammassa svākkhātataṃ saṃghassa supaṭipattiṃ paccavekkhatopi cittaṃ nivattati. Tena vuttaṃ "asubhāvajjanādīhi upāyehi nivāraye"ti. Kiṭṭhanti kiṭṭhaṭṭhāne uppannasassaṃ. Sampannanti paripuṇṇaṃ sunipphannaṃ. Kiṭṭhādoti sassakhādako. Evameva khoti ettha sampannaṃ kiṭṭhaṃ viya pañcakāmaguṇā daṭṭhabbā, kiṭṭhādo goṇo viya kūṭacittaṃ, kiṭṭhārakkhassa pamādakālo viya @Footnote: 1 Ma. asanīyaṃ vā

--------------------------------------------------------------------------------------------- page126.

Bhikkhuno chasu dvāresu satiṃ pahāya vicaraṇakālo, kiṭṭhārakkhassa pamādamāgamma goṇena gahitagabbhassa kiṭṭhassa khāditattā sassasāmino sassaphalānadhigamo viya chadvārarakkhikāya satiyā vippavāsamāgamma pañcakāmaguṇaṃ assādentena cittena kusalapakkhassa nāsitattā bhikkhuno sāmaññaphalādhigamābhāvo veditabbo. Uparighaṭāyanti dvinnaṃ siṅgānaṃ antare. Suniggahitaṃ niggaṇheyyāti ghaṭāyaṃ patiṭṭhite nāsārajjuke suṭṭhu niggahitaṃ katvā niggaṇheyya. Daṇḍenāti muggarasadisena thūladaṇḍakena. Evaṃ hi so bhikkhave goṇoti evaṃ so kiṭṭhārakkhassa pamādamanvāya yasmiṃ yasmiṃ khaṇe kiṭṭhaṃ otaritukāmo hoti, tasmiṃ tasmiṃ khaṇe evaṃ niggaṇhitvā tāḷetvā osajjanena 1- nibbisevanabhāvaṃ upanīto goṇo. Evameva khoti idhāpi sampannaṃ kiṭṭhamiva pañcakāmaguṇā daṭṭhabbā, kiṭṭhādo viya kūṭacittaṃ, kiṭṭhārakkhassa appamādo viya imassa bhikkhuno chasu dvāresu satiyā avissajjanaṃ, daṇḍo viya suttanto, goṇassa kiṭṭhābhimukhakāle daṇḍena tāḷanaṃ viya cittassa bahiddhā puthuttārammaṇābhimukhakāle anamataggiyadevadūtaādittaāsīvisūpamaanāgatabhayādīsu taṃ taṃ suttaṃ āvajjetvā cittuppādassa puthuttārammaṇato nivāretvā mūlakammaṭṭhāne otāraṇaṃ veditabbaṃ. Tenāhu porāṇā:- "subhāsitaṃ sutvā mano pasīdati sameti 2- naṃ pītisukhañca vindati tassa 3- ārammaṇe tiṭṭhate mano goṇova kiṭṭhādako daṇḍatajjito"ti. Udujitanti tajjitaṃ. Sudujitanti sutajjitaṃ, sujitantipi attho. Udu, sudūti idaṃ pana nipātamattameva. Ajjhattanti gocarajjhattaṃ. Santiṭṭhatītiādīsu @Footnote: 1 Ma.,ka. ossajjanena 2 cha.Ma. dameti 4 cha.Ma. tadassa

--------------------------------------------------------------------------------------------- page127.

Paṭhamajjhānavasena santiṭṭhati, dutiyajjhānavasena sannisīdati, tatiyajjhānavasena ekodi hoti, catutthajjhānavasena samādhiyati. Sabbampi vā etaṃ paṭhamajjhānavasena veditabbaṃ. Ettāvatā hi sammāsambuddhena samathānurakkhanaindriyasaṃvarasīlaṃ nāma kathitaṃ. Rañño vāti kassacideva paccantarañño vā. Saddaṃ suṇeyyāti paccūsakāle pabuddho kusalena vīṇāvādakena vādiyamānāya madhurasaddaṃ suṇeyya. Rajanīyotiādīsu cittaṃ rañjetīti rajanīyo. Kāmetabbatāya kamanīyo. Cittaṃ madayatīti madanīyo cittaṃ mucchitaṃ viya karaṇato mucchiyatīti mucchanīyo. Ābandhitvā viya gahaṇato bandhatīti bandhanīyo. Alaṃ ghe bhoti vīṇāya saṇṭhānaṃ disvā taṃ anicchanto evamāha. Upadhāraṇeti veṭṭhake 1- koṇanti caturassasāradaṇḍakaṃ. So taṃ vīṇanti so rājā "āharatha naṃ vīṇaṃ, ahamassā saddaṃ passissāmī"ti taṃ vīṇaṃ gahet vā. Dasadhā vātiādīsu paṭhamaṃ tāva dasadhā phaleyya, athassā saddaṃ apassanto sattadhā phaleyya, tathāpi apassanto sakalikaṃ sakalikaṃ kareyya, tathāpi apassanto "sakalikā jhāyissanti, saddo pana nikkhamitvā palāyissati, tadā naṃ passissāmī"ti agginā ḍaheyya. Tathāpi apassanto "sallahukāni masicuṇṇāni vātena bhassissanti, saddo sāradhaññaṃ viya pādamūle patissati, tadā naṃ passissāmī"ti mahāvāte vā ophuneyya. 2- Tathāpi apassanto "masicuṇṇāni yathodakaṃ gamissanti, saddo pana pāraṃ gacchanto puriso viya nikkhamitvā tarissati 3- , tadā naṃ passissāmī"ti nadiyā vā sīghasotāya pavāheyya. Evaṃ vadeyyāti sabbehipimehi upāyehi apassanto te manusse evaṃ vadeyya. Asatī kirāyanti asatī kira ayaṃ vīṇā, lāmikāti attho. Asatīti lāmakādhivacanametaṃ. Yathāha:- @Footnote: 1 Sī.,ka. vedhike 2 Sī. opuneyya 3 Ma. pavāhissati

--------------------------------------------------------------------------------------------- page128.

"asā lokitthiyo nāma velā tāsaṃ na vijjati sārattā ca pagabbhā ca sikhī sabbaghaso yathā"ti. 1- Yathevaṃ 2- yaṅkiñci vīṇā nāmāti na kevalañca vīṇāyeva lāmikā, yatheva pana ayaṃ vīṇā nāma, evaṃ yaṅkiñci aññampi tanti baddhaṃ, sabbaṃ taṃ lāmakamevāti attho. Evameva khoti ettha vīṇā viya pañcakkhandhā daṭṭhabbā, rājā viya yogāvacaro, yathā so rājā taṃ vīṇaṃ dasadhā phālanato paṭṭhāya vicinanto saddaṃ adisvā vīṇāya anatthiko hoti, evaṃ yogāvacaro pañcakkhandhe sammasanto ahanti vā mamanti vā gahetabbaṃ apassanto khandhehi anatthiko hoti. Tenassa taṃ khandhasammasanaṃ dassento rūpaṃ samanvesati yāvatā rūpassa gatītiādimāha. Tattha samanvesatīti pariyesati. Yāvatā rūpassa gatīti yattakā rūpassa gati. Tattha gatīti gatigati sañjātigati sallakkhaṇagati vibhavagati bhedagatīti pañcavidhā 3- honti. Tattha idaṃ rūpaṃ nāma heṭṭhā avīcipariyantaṃ katvā upari akaniṭṭhaṃ brahmalokaṃ anto katvā etthantare saṃsarati vattati, ayamassa gatigati nāma. Ayaṃ pana kāyo neva padumagabbhe, na puṇḍarikanīluppalādīsu sañjāyati, āmāsayapakkāsayānaṃ pana antare bahalandhakāre duggandhapavanavicarite paramajegucche okāse pūtimacchādīsu kimi viya sañjāyati, ayaṃ rūpassa sañjātigati nāma. Duvidhaṃ pana rūpassa lakkhaṇaṃ, "ruppatīti kho bhikkhave tasmā rūpan"ti 4- evaṃ vuttaṃ ruppanasaṅkhātaṃ paccattalakkhaṇañca aniccādibhedaṃ sāmaññalakkhaṇañca, ayamassa salakkhaṇagati nāma. "gati migānaṃ pavanaṃ ākāso pakkhinaṃ gati vibhavo gati dhammānaṃ nibbānaṃ arahato gatī"ti 5- @Footnote: 1 khu.jā. 27/61/20 (syā) 2 Sī. yatheva 3 Ma.ka. bahuvidhā @4 saṃ.kha. 17/79/71 5 vi.pa. 8/339/315

--------------------------------------------------------------------------------------------- page129.

Evaṃ vutto rūpassa abhāvo vibhavagati nāma. Yo panassa bhedo, ayaṃ bhedagati nāma. Vedanādīsupi eseva nayo. Kevalaṃ hettha upari yāva bhavaggā tesaṃ sañjātigati, salakkhaṇagatiyaṃ ca vedayitasañjānanaabhisaṅkharaṇavijānanavasena paccattalakkhaṇaṃ veditabbaṃ. Tamhi tassa na hotīti yadetaṃ rūpādīsu ahanti vā mamanti vā asmīti vā evaṃ niddiṭṭhaṃ diṭṭhitaṇhāmānagāhattayaṃ, tampi tassa khīṇāsavassa na hotīti yathānusandhināva suttāgataṃ. 1- Tena vuttaṃ mahāaṭṭhakathāyaṃ:- "ādimhi sīlaṃ kathitaṃ majjhe samādhibhāvanā pariyosāne ca nibbānaṃ esā vīṇūpamā kathā"ti. 2-


             The Pali Atthakatha in Roman Book 13 page 124-129. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2714&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2714&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=343              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5275              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4933              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4933              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]