ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         6. Sallasuttavaṇṇanā
    [254] Chaṭṭhe tatrāti tesu dvīsu janesu. Anuvedhaṃ vijjheyyāti
tasseva vaṇamukhassa aṅgurantare vā dvaṅgulantare vā āsannappadese
anugatavedhaṃ. Evaṃ viddhassa hi sā anuvedhā vedanā paṭhamavedanāya balavatarā hoti,
Pacchā uppajjamānā domanassavedanāpi evameva purimavedanā balavatarā hoti.
Dukkhāya vedanāya nissaraṇanti dukkhāya vedanāya hi samādhimaggaphalāni nissaraṇaṃ,
taṃ so na jānāti, kāmasukhameva nissaraṇanti jānāti. Tāsaṃ vedanānanti tāsaṃ
sukhadukkhavedanānaṃ. Saññutto naṃ vedayatīti kilesehi sampayuttova hutvā taṃ vedanaṃ
vedayati, na vippayutto. Saññutto dukkhasmāti karaṇatthe nissakkaṃ, dukkhena
sampayuttoti attho. Saṅkhātadhammassāti viditadhammassa tulitadhammassa. Bahussutassāti
pariyattibahussutassa paṭivedhabahussutassa ca. Sammā pajānāti bhavassa pāragūti
bhavassa pāraṃ nibbānaṃ gato tadeva nibbānaṃ sammā pajānāti. Imasmimpi sutte
ārammaṇānusayova kathito. Ariyasāvakesu ca khīṇāsavo ettha dhuraṃ, anāgāmīpi
vaṭṭatīti vadanti.



             The Pali Atthakatha in Roman Book 13 page 137-138. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3022              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3022              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=369              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5572              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5234              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5234              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]