ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         7. 2. Migajālavagga
                       1. Paṭhamamigajālasuttavaṇṇanā
            [63] Migajālavaggassa paṭhame cakkhuviññeyyāti cakkhuviññāṇena
passitabbā. Sotaviññeyyādīsupi eseva nayo. Iṭṭhāti pariyiṭṭhā vā hontu mā vā
iṭṭhārammaṇabhūtāti attho. Kantāti kamanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti
@Footnote: 1 ka. anekattaṭṭhena

--------------------------------------------------------------------------------------------- page15.

Piyajātikā. Kāmūpasañhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasañhitā. Rajanīyāti rañjanīyā, rāguppattikāraṇabhūtāti attho. Nandīti taṇhānandī. Saññogoti saññojanaṃ. Nandisaññojanasaṃyuttoti nandībandhanena baddho. Araññavanapatthānīti araññāni ca vanapatthāni ca. Tattha kiñcāpi abhidhamme nippariyāyena "nikkhamitvā bahi indakhīlā sabbametaṃ araññan"ti 1- vuttaṃ, tathāpi yantaṃ "pañcadhanusatikaṃ pacchiman"ti 2- araññakaṅganipphādakaṃ senāsanaṃ vuttaṃ. Tadeva adhippetanti veditabbaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasiyati na vapiyati. Vuttampi cetaṃ:- "vanapatthanti dūrānametaṃ senāsanānaṃ adhivacanaṃ. Vanapatthanti vanasaṇṭhānametaṃ, vanapatthanti bhiṃsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ, vanapatthanti amanussūpacārānaṃ senāsanānametaṃ adhivacanan"ti. 3- Ettha pariyantānanti imaṃ ekaṃ pariyāyaṃ ṭhapetvā sesapariyāyehi vanapatthanāni veditabbāni. Pantānīti pariyantāni atidūrāni. Appasaddānīti udukkhalamusaladārakasaddādīnaṃ 4- abhāvena appasaddāni. Appanigghosānīti tesaṃ tesaṃ ninnādamahānigghosassa abhāvena appanigghosāni. Vijanavātānīti sañcaraṇajanassa sarīravātavirahitāni. Manussarāhaseyyakānīti manussānaṃ raho kammassa anucchavikāni. Paṭisallānasāruppānīti nilīyanasāruppāni.


             The Pali Atthakatha in Roman Book 13 page 14-15. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=303&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=303&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=66              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=771              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=821              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=821              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]