ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                     9-10. Pañcakaṅgasuttādivaṇṇanā
    [267-268] Navame pañcakaṅgo ṭhapatīti pañcaṅgoti tassa nāmaṃ,
vāsipharasunikhādanadaṇḍamuggarakāḷasuttanāḷisaṅkhātehi vā pañcahi aṅgehi
samannāgatattā so pañcakaṅgoti paññāto. Ṭhapatīti vadḍhakī jeṭṭhako. Udāyītī
paṇḍitaudāyitthero. Pariyāyanti kāraṇaṃ. Dvepānandāti dvepi ānanda.
Pariyāyenāti kāraṇena. Ettha ca kāyikacetasikavasena dve veditabbā, sukhādivasena
tissopi, indriyādikā pañca, dvāravasena cakkhusamphassajādikā cha, upavicāravasena
"cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicaratī"tiādikā aṭṭhārasa,
cha gehasitāni somanassāni, cha nekkhammasitāni, cha gehasitāni domanassāni,
cha nekkhammasitāni, cha gehasitā upekkhā, cha nekkhammasitāti evaṃ chattiṃsa.
Atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti evaṃ aṭṭhasataṃ vedanā
veditabbā.
    Pañcime ānanda kāmaguṇāti ayaṃ pāṭiyekko anusandhi. Na kevalañhi
dve ādiṃ katvā vedanā bhagavatā paññattā, pariyāyena ekāpi vedanā
kathitā, taṃ dassento pañcakaṅgathapativādaṃ upatthambhetuṃ imaṃ desanaṃ ārabhi.
Abhikkantataranti sundarataraṃ. Paṇītataranti atappakataraṃ. 1- Ettha ca catutthajjhānato
paṭṭhāya adukkhamasukhā vādanā, sāpi santaṭṭhena paṇītaṭṭhena ca sukhanti vuttā.
Nirodho avedayitasukhavasena sukhaṃ nāma jāto. Pañcakāmaguṇavasena hi
aṭṭhasamāpattivasena ca uppannaṃ vedayitaṃ sukhaṃ nāma, nirodho avedayitasukhaṃ nāma. Iti
vedayitasukhaṃ vā hotu avedayitasukhaṃ vā, niddukkhabhāvasaṅkhātena sukhaṭṭhena
ekantasukhameva jātaṃ.
@Footnote: 1 ka. ātippatataraṃ
    Yattha yatthāti yasmiṃ yasmiṃ ṭhāne. Sukhaṃ upalabbhatīti vedayitaṃ sukhaṃ vā
upalabbhati. Avedayitaṃ sukhaṃ vā upalabbhati. Taṃ taṃ tathāgato sukhasmiṃ paññapeti,
taṃ sabbaṃ tathāgato niddukkhabhāvaṃ sukhasmiṃyeva paññapetīti idha bhagavā nirodhasamāpattisīsaṃ
katvā neyyapuggalassa vasena arahattanikūṭeneva desanaṃ niṭṭhāpesi.
Dasamaṃ uttānatthamevāti.
                         Rahogatavaggo dutiyo.
                          -------------



             The Pali Atthakatha in Roman Book 13 page 141-142. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3089              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3089              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=409              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5946              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5621              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5621              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]