ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page166.

7. Khettūpamasuttavaṇṇanā [359] Sattame jaṅgalanti thaddhaṃ na mudu. Īsaranti 1- sañjātaloṇaṃ. Pāpabhūmīti lāmakabhūmibhāgaṃ. Maṃdīpātiādīsu ahaṃ dīpo patiṭṭhā etesanti maṃdīpā. Ahaṃ leṇo allīyanaṭṭhānaṃ etesanti maṃleṇā. Ahaṃ tāṇaṃ rakkhā etesanti maṃtāṇā. Ahaṃ saraṇaṃ bhayanāsanaṃ etesanti maṃsaraṇā. Viharantīti maṃ evaṃ katvā viharanti. Gobhattampīti dhaññaphalassa abhāvena lāyitvā kalāpakalāpaṃ bandhitvā ṭhapitaṃ gimhakāle gunnampi khādanaṃ bhavissatīti attho. Udakamaṇikoti kucchiyaṃ maṇikamekhalāya evaṃ laddhanāmo bhājanaviseso. Ahārī aparihārīti udakaṃ na harati na parihara, na pariyādiyatīti attho. Iti imasmiṃ sutte sakkaccadhammadesanāva kathitā. Buddhānaṃ hi asakkaccadhammadesanā nāma natthi. Sīhasamānavuttino hi buddhā, yathā sīho pabhinnavaravāraṇassapi sasabiḷārādīnampi gahaṇatthāya ekasadisameva vegaṃ karoti, evaṃ buddhāpi ekassa desentāpi dvinnaṃ bahūnaṃ bhikkhuparisāya bhikkhuniupāsaka- upāsikāparisāyapi titthiyānampi desentā sakkaccameva desenti. Catasso pana parisā saddahitvā okappetvā suṇantīti tāsaṃ desanā sakkaccadesanā nāma jātā.


             The Pali Atthakatha in Roman Book 13 page 166. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3630&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3630&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=603              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=7970              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=7869              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=7869              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]