ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         4. Channasuttavaṇṇanā
       [87] Catutthe channoti evaṃnāmako thero, na abhinikkhamanaṃ nikkhantatthero.
Paṭisallānāti phalasamāpattito. Gilānapucchakāti gilānupaṭṭhākā. Gilānupaṭṭhānaṃ
nāma buddhapasatthaṃ buddhavaṇṇitaṃ, tasmā evamāha. Sīsaveṭhaṃ dadeyyāti sīse vedanaṃ
sīsaveṭhaṃ, taṃ ca dadeyya. Satthanti jīvitahārakasatthaṃ. Nāvakaṅkhāmīti na icchāmi.
Pariciṇṇoti paricarito. Manāpenāti manavaḍḍhanakena kāyakammādinā. Ettha ca
satta sekhā paricaranti nāma, arahā paricārī 3- nāma, bhagavā pariciṇṇo nāma.
@Footnote: 1 ka. parivāritāni   2 saṃ.kha. 17/83/84   3 Sī. paricari
      Etaṃ hi āvuso sāvakassa paṭirūpanti āvuso sāvakassa nāma etaṃ anucchavikaṃ.
Anupavajjanti appavattikaṃ appaṭisandhikaṃ. Pucchāvuso sāriputta sutvā
vedissāmāti ayaṃ sāvakaparivāraṇā nāma. Etaṃ mamātiādīni taṇhāmānadiṭṭhiggāhavasena
vuttāni. Nirodhaṃ disvāti khayavayaṃ ñatvā. Netaṃ mama, nesohamasmi, na meso
attāti samanupassāmīti aniccaṃ dukkhaṃ anattāti samanupassāmi. Ettakesu ṭhānesu
channatthero sāriputtattherena pucchitaṃ pañhaṃ arahatte pakkhipitvā kathesi.
Sāriputtatthero panassa puthujjanabhāvaṃ ñatvāpi taṃ "puthujjano"ti vā "khīṇāsavo"ti
vā avatvā tuṇahīyeva ahosi. Cundatthero panassa puthujjanabhāvaṃ saññāpessāmīti 1-
cintetvā ovādaṃ adāsi.
      Tattha tasmāti yasmā māraṇantikaṃ vedanaṃ adhivāsetuṃ asakkonto satthaṃ
āharāmīti vadati, tasmā puthujjano āyasmā, tena idampi manasikaromīti 2- dīpeti.
Yasmā vā channaṃ āyatanānaṃ nirodhaṃ disvā cakkhādīni tiṇṇaṃ gāhānaṃ vasena
na samanupassāmīti vadasi, tasmā idampi tassa bhagavato sāsanaṃ āyasmatā
manasikattabbantipi puthujjanabhāvameva dīpento vadati. Niccakappanti niccakālaṃ. 3-
Nissitassāti taṇhāmānadiṭṭhīhi nissitassa. Calitanti vipphanditaṃ hoti. Yathayidaṃ
āyasmato uppannaṃ vedanaṃ adhivāsetuṃ asakkontassa "ahaṃ vedayāmi, mama
vedanā"ti appahīnaggāhassa idāni vipphanditaṃ hoti, imināpi naṃ "puthujjanova
tvan"ti vadati.
      Passaddhīti kāyacittapassaddhi, kilesapassaddhi nāma hotīti attho.
Nandīti taṇhānandiyā. 4- Asatīti bhavatthāya ālayanikantipariyuṭṭhāne asati.
@Footnote: 1 ka. ñāpessāmīti              2 cha.Ma. manasikarohīti
@3 Ma. niccakāle           4 cha.Ma. natiyāti taṇhānatiyā
Āgatigati na hotīti paṭisandhivasena āgati nāma, cutivasena gamanaṃ nāma na
hoti. Cutūpapātoti cavanavasena cuti, upapajjanavasena upapāto. Nevidha na huraṃ
na ubhayamantarenāti na idha loke na paraloke na ubhayattha hoti. Esevanto
dukkhassāti vaṭṭadukkhakilesadukkhassa ayameva anto ayaṃ paricchedo parivaṭumabhāvo
hoti. Ayameva hi ettha attho. Ye pana  "ubhayamantarenā"ti vacanaṃ gahetvā
antarābhavaṃ icchanti, tesaṃ vacanaṃ niratthakaṃ. Antarā bhavassa hi bhāvo abhidhamme
paṭikkhittoyeva. "antarenā"ti vacanaṃ  pana vikappantaradīpanaṃ. Tasmā ayamettha
attho:- neva idha na huraṃ, aparo vikappo na ubhayanti.
      Satthaṃ āharesīti jīvitahārakasatthaṃ āhari, āharitvā kaṇṭhanāḷaṃ chindi.
Athassa tasmiṃ khaṇe maraṇabhayaṃ okkami, gatinimittaṃ upaṭṭhāsi. So attano
puthujjanabhāvaṃ ñatvā saṃviggacitto vipassanaṃ paṭṭhapetvā saṅkhāre pariggaṇhanto
arahattaṃ patvā samasīsī hutvā parinibbuto. Sammukhāyeva anupavajjatā byākatāti
kiñcāpi idaṃ therassa puthujjanakāle byākaraṇaṃ hoti, etena pana byākaraṇena
anantarāyamassa 1-  parinibbānaṃ ahosi, tasmā bhagavā tadeva byākaraṇaṃ
gahetvā kathesi.
      Upavajjakulānīti upasaṅkamitabbakulāni. Iminā thero "bhante evaṃ upaṭṭhākesu
ca upaṭṭhāyikāsu ca vijjamānāsu so bhikkhu tumhākaṃ sāsane parinibbāyissatī"ti
pubbabhāge paṭipattiyaṃ kulasaṃsaggadosaṃ dassento pucchati. Athassa bhagavā kulesa
saṃsaggābhāvaṃ dīpento honti hete sāriputtātiādimāha. Imasmiṃ kiraṭṭhāne
therassa kulesu asaṃsaṭṭhabhāvo pākato ahosi. Sesaṃ sabbattha uttānameva.
@Footnote: 1 Sī. anantarāyevassa



             The Pali Atthakatha in Roman Book 13 page 20-22. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=425              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=425              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=104              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1349              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1363              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1363              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]