ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                       5. Appamādapeyyālavagga
                        1. Tathāgatasuttavaṇṇanā
    [139] Appamādapeyyāle evameva khoti ettha yathā sabbasattānaṃ
sammāsambuddho aggo, evaṃ sabbesaṃ kusaladhammānaṃ kārāpakaappamādo aggoti
daṭṭhabbo. Nanu cesa lokiyova, kusaladhammā pana lokuttarāpi. Ayaṃ ca
kāmāvacarova, kusaladhammā pana catubhūmakā, kathamesa tesaṃ aggoti? paṭilābhakaṭṭhena.
Appamādena hi te paṭilabbhanti, tasmā so tesaṃ aggo. Tenetaṃ vuttaṃ sabbe
te appamādamūlakātiādi.
                          2. Padasuttavaṇṇanā
    [140] 1- Jaṅgalānanti paṭhavītalavāsīnaṃ. 1- Pāṇānanti sapādakapāṇānaṃ.
Padajātānīti padāni. Samodhānaṃ gacchantīti odhānaṃ upakkhepaṃ gacchanti.
Aggamakkhāyatīti seṭṭhaṃ akkhāyati. Yadidaṃ mahantattenāti mahantabhāvena aggamakkhāyati,
na guṇavasenāti attho.
                       3-10. Kūṭasuttādivaṇṇanā
    [141-148] Vassikanti sumanapupphaṃ. Imaṃ kira suttaṃ sutvā bhātiyamahārājā
vīmaṃsitukāmatāya ekasmiṃ gabbhe catujātigandhehi paribhaṇḍaṃ kāretvā
sugandhāni pupphāni āharāpetvā ekassa samuggassa majjhe sumanapupphamuṭṭhiṃ
ṭhapetvā sesāni tassa samantato muṭṭhimuṭṭhiṃ katvā ṭhapetvā dvāraṃ pidhāya
bahi nikkhanto, athassa muhuttaṃ vītināmetvā dvāraṃ vivaritvā pavisantassa
@Footnote: 1-1 Sī. jaṅgamānanti paṭhavītale vicarantānaṃ
Sabbapaṭhamaṃ sumanapupphagandho ghānaṃ pahari. So mahātalasmiṃyeva mahācetiyābhimukho
nipajjitvā "vassikaṃ tesaṃ agganti kathentena sukathitaṃ sammāsambuddhenā"ti
cetiyaṃ vandi. Kuḍḍarājānoti khuddakarājāno. "kuddarājāno"tipi pāṭho.
Tantāvutānanti tante āvutānaṃ, tantaṃ āropetvā vāyitānanti attho. Idañca
paccatte sāmivacanaṃ. Yāni kānici tantāvutāni vatthānīti ayaṃ hettha attho.
Athavā tantāvutānaṃ vatthānaṃ yāni kānici vatthānīti evaṃ sāvasesapāṭhanayenapettha
attho daṭṭhabbo. Sesaṃ sabbattha uttānamevāti.
                           Appamādavaggo.
                           -----------



             The Pali Atthakatha in Roman Book 13 page 198-199. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4309              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4309              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=77              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=885              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=941              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=941              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]