ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      6-7. Kuṇḍaliyasuttādivaṇṇanā
    [187-188] Chaṭṭhe ārāmanisādīti 1- ārāmaṃ nissāya vasanabhāvena
ārāmanisādī. 2- Parisāvacaroti parisāya avacaro. Parisaṃ nāma bālāpi paṇḍitāpi
osaranti, yo pana parappavādaṃ madditvā attano vādaṃ dīpetuṃ sakkoti, ayaṃ
parisāvacaro nāma. Ārāmena ārāmanti ārāmeneva ārāmaṃ anucaṅkamāmi, na
bāhirenāti attho. Uyyānena uyyānanti etthāpi eseva nayo. 3- Aññena
vā ārāmena pavisitvā aññaṃ ārāmaṃ, aññenuyyānena aññaṃ uyyānanti
ayamettha attho. Itivādappamokkhānisaṃsanti "evaṃ pucchā hoti, evaṃ vissajjanaṃ,
evaṃ gahaṇaṃ, evaṃ nibbeṭhanan"ti iminā nayena iti vādo hoti itivādappamokkhoti
etaṃ ānisaṃsaṃ. Upārambhānisaṃsanti "ayaṃ pucchāya doso, ayaṃ
vissajjane"ti evaṃ vādadosānisaṃsaṃ.
    Kathaṃ bhāvito ca kunḍaliya indriyasaṃvaroti satthā "ettakaṃ ṭhānaṃ
paribbājakena pucchitaṃ, idāni pucchituṃ na sakkotī"ti ñatvā "na tāva ayaṃ desanā
yathānusandhiṃ gatā, idāni naṃ yathānusandhiṃ pāpessāmī"ti sayameva pucchanto imaṃ
desanaṃ ārabhi. Tattha manāpaṃ nābhijjatīti iṭṭhārammaṇaṃ na abhijjhāyati. Nābhihaṃsatīti
na sāmisāya tuṭṭhiyā abhihaṃsati. 4- Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ
ajjhattanti tassa nāmakāyo ca cittañca gocarajjhatte ṭhitaṃ hoti.
Susaṇṭhitanti kammaṭṭhānavasena suṭṭhu saṇṭhitaṃ. Suvimuttanti kammaṭṭhānavimuttiyā
suvimuttaṃ. Amanāpanti aniṭṭhārammaṇaṃ. Na maṅku hotīti tasmiṃ na maṅku hoti.
@Footnote: 1 cha. ārāmanissayīti            2 cha. ārāmanissayī
@3 ka. uyyānepi eseva nayo     4 ka. avihiṃsati
Appatiṭṭhitacittoti kilesavasena aṭṭhitacitto. Adīnamānasoti domanassavasena
adīnacitto. Abyāpannacetasoti dosavasena apūticitto. 1-
    Evaṃ bhāvito kho kuṇḍaliya indriyasaṃvaro evaṃ bahulīkato tīṇi sucaritāni
paripūretīti ettha evaṃ sucaritapūraṇaṃ veditabbaṃ:- imesu tāva chasu dvāresu
aṭṭhārasa duccaritāni honti. Kathaṃ? cakkhudvāre tāva iṭṭhārammaṇe
āpāthagate kāyaṅgavācaṅgāni acopetvā tasmiṃ ārammaṇe lobhaṃ uppādentassa
manoduccaritaṃ hoti, lobhasahagatena cittena "aho vatidaṃ iṭṭhaṃ kantaṃ manāpan"ti
bhaṇantassa vacīduccaritaṃ, tadeva hatthena parāmasantassa kāyaduccaritaṃ.
Sesadvāresupi eseva nayo.
    Ayaṃ pana viseso:- sotadvārasmiṃ hi saddārammaṇassa vatthubhūtaṃ
saṅkhapaṇavāditūriyabhaṇḍaṃ anāmāsaṃ āmasantassa, ghānadvāre gandhārammaṇassa vatthubhūtaṃ
gandhamālādiṃ, jivhādvāre rasārammaṇassa vatthubhūtaṃ macchamaṃsādiṃ, kāyadvāre
phoṭṭhabbārammaṇassa vatthubhūtaṃ vatthatūlakapāvārādiṃ, 2- manodvāre paññattivasena
dhammārammaṇabhūtaṃ sappitelamadhuphāṇitādiṃ āmasantassa kāyaduccaritaṃ veditabbaṃ.
Saṅkhepato panettha chasu dvāresu kāyavītikkamo kāyaduccaritaṃ, vacīvītikkamo
vacīduccaritaṃ, manovītikkamo manoduccaritanti tīṇeva duccaritāni honti.
    Ayaṃ pana bhikkhu attano bhāvanāpaṭisaṅkhāne ṭhito imāni duccaritāni 3-
sucaritaṃ katvā vipariṇāmeti. 4- Kathaṃ? cakkhudvāre tāva iṭṭhārammaṇe āpāthaṃ
gate kāyaṅgavācaṅgāni acāletvā rūpārammaṇaṃ vipassanaṃ paṭṭhāpayato manosucaritaṃ
hoti, vipassanāsahagatena cittena khayadhammaṃ vayadhammanti bhaṇantassa vacīsucaritaṃ,
"anāmāsabhaṇḍaṃ etan"ti anāmasantassa kāyasucaritaṃ. Sesadvāresupi eseva
nayo. Evaṃ iminā vitthārato aṭṭhārasa sucaritāni honti. Saṅkhepato panetthāpi
@Footnote: 1 Sī. apaduṭṭhacitto   2 Sī.,ka. cīvarādiṃ   3 Sī.,ka. sucaritāni   4 Sī.,ka. carati
Chasu dvāresu kāyasaṃvaro kāyasucaritaṃ, vacīsaṃvaro vacīsucaritaṃ, manosaṃvaro
manosucaritanti tīṇeva sucaritāni honti, evaṃ indriyasaṃvaro tīṇi sucaritāni
paripūretīti veditabbo. Ettāvatā sīlānurakkhitaṃ indriyasaṃvarasīlaṃ kathitaṃ.
    Kāyaduccaritaṃ pahāyātiādīsu tividhaṃ kāyaduccaritaṃ, catubbidhaṃ vacīduccaritaṃ,
tividhaṃ manoduccaritaṃ. Tassa paṭipakkhavasena kāyasucaritādīni veditabbāni. Ettāvatā
kāyasaṃvaravacīsaṃvarehi pātimokkhasīlaṃ, manosaṃvarena tīṇi sīlānīti catupārisuddhisīlaṃ
kathitaṃ hoti. Sakale pana imasmiṃ sutte sucaritamūlakā satipaṭṭhānā lokuttaramissakā,
sattannaṃ bojjhaṅgānaṃ mūlabhūtā satipaṭṭhānā pubbabhāgā, tepi satipaṭṭhānamūlakā
bojjhaṅgā pubbabhāgāva. Vijjāvimuttimūlakā pana lokuttarāva kathitāti veditabbā.



             The Pali Atthakatha in Roman Book 13 page 212-214. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4606              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4606              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=2028              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2003              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=2003              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]