ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                       5-6. Puṇṇasuttādivaṇṇanā
   [88-89] Pañcame tañceti taṃ cakkhuñceva rūpañca. Nandisamudayā
dukkhasamudayoti taṇhāya samodhānena pañcakkhandhadukkhassa samodhānaṃ hoti. Iti
chasu dvāresu "nandisamudayā dukkhasamudayo"ti iminā dvinnaṃ saccānaṃ vasena
vaṭṭaṃ matthakaṃ pāpetvā dassesi. Dutiyanaye nirodho maggoti dvinnaṃ
saccānaṃ vasena vivaṭṭaṃ matthakaṃ pāpetvā dassesi. Iminā tvaṃ puṇṇāti
pāṭiyekko 1- anusandhi. Evaṃ tāva vaṭṭavivaṭṭavasena desanaṃ arahatte pakkhipitvā
idāni puṇṇattheraṃ sattasu ṭhānesu sīhanādaṃ nadāpetuṃ iminā tvantiādimāha.
       Caṇḍāti duṭṭhā kibbisā. Pharusāti kakkhaḷā. Akkosissantīti dasahi
akkosavatthūhi akkosissanti. Paribhāsissantīti "kiṃ samaṇo nāma tvaṃ, idañcidañca
te karissāmā"ti tajjessanti. Evametthāti evaṃ mayhaṃ ettha bhavissati. Daṇḍenāti
catuhatthadaṇḍena khadiradaṇḍena vā ghaṭikamuggarena vā 2- satthenāti ekatodhārādinā
satthena. Satthahārakaṃ pariyesantīti jīvitahārakasatthaṃ pariyesanti. Idaṃ thero
tatiyapārājikavatthusmiṃ asubhakathaṃ sutvā attabhāvena jigucchantānaṃ bhikkhūnaṃ
satthahārakapariyesanaṃ sandhāyāha. Damūpasamenāti ettha damoti indriyasaṃvarādīnaṃ
etaṃ nāmaṃ.
                     "saccena danto damasā upeto
                      vedantagū vusitabrahmacariyo"ti 3-
ettha hi indriyasaṃvaro damoti vutto. "yadi saccā damā cāgā, khantyā
bhiyyodha vijjatī"ti 4- ettha paññā damoti vuttā. "dānena damena saññamena
@Footnote: 1 Sī.,ka. eko    2 Sī.,ka. daṇḍenāti catuhatthadaṇḍena, khadiramuggare na vā
@3 saṃ.sa. 15/195/201      4 saṃ.sa. 15/246/259
Saccavajjenā"ti 1- ettha uposathakammaṃ damoti vuttaṃ. Imasmiṃ pana sutte khanti
damoti veditabbā. Upasamoti tasseva vevacanaṃ.
        Athakho āyasmā puṇṇoti ko panesa puṇṇo, kasmā ca panettha
gantukāmo ahosīti? sunāparantavāsiko eva esa, sāvatthiyaṃ pana asappāyavihāraṃ
sallakkhetvā tattha gantukāmo ahosi.
        Tatrāyaṃ anupubbikathā:- sunāparantaraṭṭhe kira ekasmiṃ vāṇijagāme
ete dve bhātaro. Tesu kadāci jeṭṭho pañca sakaṭasatāni gahetvā janapadaṃ
gantvā bhaṇḍaṃ āharati, kadāci kaniṭṭho. Imasmiṃ pana samaye kaniṭṭhaṃ ghare
ṭhapetvā jeṭṭhabhātiko pañca sakaṭasatāni gahetvā janapadacārikaṃ caranto
anupubbena sāvatthiṃ patvā jetavanassa nātidūre sakaṭasatthaṃ nivesetvā
bhuttapātarāso parijanaparivuto phāsukaṭṭhāne nisīdi.
         Tena ca samayena sāvatthivāsino bhuttapātarāsā uposathaṅgāni adhiṭṭhāya
suddhuttarāsaṅgā gandhapupphādihatthā yena buddho, yena dhammo, yena saṃgho,
tanniṇṇā tappoṇā tappabbhārā hutvā dakkhiṇadvārena nikkhamitvā jetavanaṃ
gacchanti. So te disvā "kahaṃ ime gacchantī"ti ekaṃ manussaṃ pucchi. Kiṃ tvaṃ
ayyo na jānāsi, loke buddhadhammasaṃgharatanāni nāma uppannāni, icceso
mahājano satthu santikaṃ dhammakathaṃ sotuṃ gacchatīti. Tassa "buddho"ti vacanaṃ
chavicammādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi, so attano parijanaparivuto
tāya parisāya saddhiṃ vihāraṃ gantvā satthu madhurassarena dhammaṃ desentassa
parisapariyante ṭhito dhammaṃ sutvā pabbajjāya cittaṃ uppādesi. Atha tathāgatena
kālaṃ viditvā parisāya uyyojitāya satthāraṃ upasaṅkamitvā vanditvā svātanāya
@Footnote: 1 dī.Sī. 9/166/53, Ma.Ma. 13/226/200
Nimantetvā dutiyadivase maṇḍapaṃ kāretvā āsanāni paññāpetvā buddhappamukhassa
saṃghassa mahādānaṃ datvā bhuttapātarāso uposathaṅgāni adhiṭṭhāya bhaṇḍāgārikaṃ
pakkosāpetvā "ettakaṃ dhanaṃ vissajjitaṃ, ettakaṃ dhanaṃ vissajjitaṃ, ettakaṃ dhanaṃ
vissajjitabban"ti sabbaṃ ācikkhitvā "imaṃ sāpateyyaṃ mayhaṃ kaniṭṭhassa dehī"ti
sabbaṃ niyyātetvā satthu santike pabbajitvā kammaṭṭhānaparāyano ahosi.
        Athassa kammaṭṭhānaṃ manasikarontassa kammaṭṭhānaṃ na upaṭṭhāti. Tato
cintesi "ayaṃ janapado mayhaṃ asappāyo, yannūnāhaṃ satthu santike kammaṭṭhānaṃ
gahetvā sakaṭaṭhānameva 1- gaccheyyan"ti. Atha pubbanhasamaye piṇḍāya caritvā
sāyanhe paṭisallānā vuṭṭhahitvā bhagavantaṃ upasaṅkamitvā kammaṭṭhānaṃ kathāpetvā
satta sīhanāde naditvā pakkāmi. Tena vuttaṃ "athakho āyasmā puṇṇo .pe.
Viharatī"ti.
         Kattha panāyaṃ vihāsīti? catūsu ṭhānesu vihāsi. Sunāparantaraṭṭhaṃ tāva
Pavisitvā ca abbuhatthapabbate 2- nāma pavisitvā vāṇijagāmaṃ piṇḍāya pāvisi.
Atha naṃ kaniṭṭhabhātā sañjānitvā bhikkhaṃ datvā "bhante aññattha agantvā
idheva vasathā"ti paṭiññaṃ kāretvā tattheva vasāpesi.
          Tato samuddagirivihāraṃ nāma agamāsi. Tattha ayakantapāsāṇehi paricchinditvā
katacaṅkamo atthi, koci taṃ samattho nāma natthi. Tattha samuddavīciyo āgantvā
ayakantapāsāṇesu paharitvā mahāsaddaṃ karonti. Thero "kammaṭṭhānaṃ manasikarontānaṃ
phāsuvihāro hotū"ti samuddaṃ nissaddaṃ katvā adhiṭṭhāsi.
           Tato mātulagiriṃ nāma agamāsi. Tatthapi sakuṇasaṃgho ussanno rattiñca
divā ca saddo ekābaddho va ahosi. Thero "idaṃ ṭhānaṃ na phāsukan"ti tato
@Footnote: 1 cha. sakaraṭṭhameva  2 Sī. abbhahatthapabbataṃ nāma patvā. ajjuhatthapabbate nāma pavisitvā
Makulakārāmavihāraṃ 1- nāma gato. So vāṇijagāmassa nātidūro nāccāsanno
gamanāgamanasampanno vivitto appasaddo, thero "imaṃ ṭhānaṃ phāsukan"ti tattha
rattiṭṭhānadivāṭṭhānacaṅkamaṭṭhānādīni kāretvā vassaṃ upagacchi. Evaṃ catūsu
ṭhānesu vihāsi.
        Athekadivasaṃ tasmiṃyeva antovasse pañca vāṇijasatāni "parasamuddaṃ gacchāmā"ti
nāvāya bhaṇḍaṃ pakkhipiṃsu. Nāvārohaṇadivase therassa kaniṭṭhabhātā theraṃ bhojetvā
therassa santike sikkhāpadāni gahetvā vanditvā "bhante samuddo nāma
asaddheyyo anekantarāyo, amhe āvajjeyyāthā"ti vatvā nāvaṃ abhiruyhi.
Nāvā uttamajavena gacchamānā aññataraṃ dīpakaṃ pāpuṇi. Manussā "pātarāsaṃ
karissāmī"ti dīpato otiṇṇā. 2- Tasmiṃ pana dīpake aññaṃ kiñci natthi,
candanavanameva ahosi.
         Atheko vāsiyā rukkhaṃ ākoṭetvā lohitacandanabhāvaṃ ñatvā āha "bho
mayaṃ lābhatthāya parasamuddaṃ gacchāma, ito ca uttari lābho nāma natthi,
caturaṅgulamattā ghaṭikā satasahassaṃ agghati, hāretabbayuttakaṃ bhaṇḍaṃ hāretvā
candanassa pūressāmā"ti. Te tathā kariṃsu. Candanavane adhivatthā amanussā
kujjhitvā "imehi amhākaṃ candanavanaṃ nāsitaṃ, ghātessāma ne"ti cintetvā
"idheva ghātitesu sabbaṃ ekakuṇapaṃ bahi bhavissati, samuddamajjhe nesaṃ nāvaṃ
osīdessāmā"ti āhaṃsu. Atha tesaṃ nāvaṃ abhiruyha muhuttaṃ gatakāleyeva
uppatikaṃ 3- upaṭṭhapetvā sayampi te amanussā bhayānakāni rūpāni dassayiṃsu. Bhītā
manussā attano attano devatānaṃ namassanti. Therassa kaniṭṭho cūḷapuṇṇakuṭambiko
"mayhaṃ bhātā avassayo hotū"ti therassa namassamāno 4-  aṭṭhāsi.
@Footnote: 1 Sī. maṅkulakārāmavihāraṃ   2 cha.Ma. dīpake uttiṇṇā
@3 ṭīkā. uppādikaṃ     4 Sī. therassa nāmaṃ saramāno
      Theropi kira tasmiṃyeva khaṇe āvajjetvā tesaṃ byasanuppattiṃ ñatvā
vehāsaṃ uppatitvā abhimukho aṭṭhāsi. Amanussā theraṃ disvāva "ayyo puṇṇatthero
etī"ti apakkamiṃsu, uppātikaṃ sannisīdi. Thero "mā bhāyitthā"ti te assāsetvā
"kahaṃ te gantukāmā"ti 1- pucchi. Bhante amhākaṃ sakaṭṭhānameva gacchāmāti.
Thero nāvaṃ gaṇe 2- akkamitvā "etesaṃ icchitaṭṭhānaṃ gacchatū"ti adhiṭṭhāsi.
Vāṇijakā sakaṭṭhānaṃ gantvā taṃ pavattiṃ puttadārassa ārocetvā "etha theraṃ
saraṇaṃ gacchāmā"ti pañcasatāni attano pañcahi mātugāmasatehi saddhiṃ tīsu
saraṇesu patiṭṭhāya upāsakattaṃ paṭipādesuṃ. Tato nāvāya bhaṇḍaṃ otāretvā
therassekaṃ koṭṭhāsaṃ katvā "ayaṃ bhante tumhākaṃ koṭṭhāso"ti āhaṃsu. Thero
mayhaṃ visuṃ koṭṭhāsakiccaṃ natthi. Satthā pana tumhehi diṭṭhapubboti. Na
diṭṭhapubbo bhanteti. Tenahi iminā satthu maṇḍalamālaṃ karotha, evaṃ
satthāraṃ passissathāti. Te sādhu bhanteti. Teneva koṭṭhāsena attano ca
koṭṭhāsehi maṇḍalamālaṃ kātuṃ ārabhiṃsu.
      Satthāpi kira taṃ āraddhakālato paṭṭhāya paribhogaṃ akāsi. Ārakkhamanussā
rattiṃ okāsaṃ disvā "mahesakkhā devatā atthī"ti saññaṃ kariṃsu. Upāsakā
maṇḍalamālañca bhikkhusaṃghassa ca senāsanāni niṭṭhāpetvā dānasambhāraṃ sajjetvā
"kataṃ bhante amhehi attano kiccaṃ, satthāraṃ pakkosathā"ti therassa ārocesuṃ.
Thero sāyanhasamaye iddhiyā sāvatthiṃ gantvā "bhante vāṇijagāmavāsino tumhe
daṭṭhukāmā, tesaṃ anukampaṃ karothā"ti bhagavantaṃ yāci. Bhagavā adhivāsesi. Thero
sakaṭṭhānameva paccāgato.
      Bhagavāpi ānandattheraṃ āmantesi "ānanda sve sunāparante vāṇijagāme
piṇḍāya carissāma, tvaṃ ekūnapañcasatānaṃ bhikkhūnaṃ salākaṃ dehī"ti. Thero "sādhu
@Footnote: 1 cha.Ma. gantukāmatthāti    2 Sī. khaṇe
Bhante"ti bhikkhusaṃghassa tamatthaṃ ārocetvā "ākāsacārī bhikkhū 1- salākaṃ
gaṇhantū"ti āha. Taṃdivasaṃ kuṇḍadhānatthero 2- paṭhamaṃ salākaṃ aggahesi.
Vāṇijagāmavāsinopi "sve kira satthā āgamissatī"ti gāmamajjhe maṇḍapaṃ katvā
dānaggaṃ sajjayiṃsu. Bhagavā pātova sarīrapaṭijagganaṃ katvā gandhakuṭiṃ pavisitvā
phalasamāpattiṃ appetvā nisīdi. Sakkassa paṇḍukambalasilāsanaṃ uṇhaṃ ahosi.
So "kiṃ idan"ti āvajjetvā satthu sunāparantagamanaṃ disvā vissakammaṃ 3-
āmantesi "tāta ajja bhagavā tiṃsamattāni yojanasatāni piṇḍacāraṃ gamissati,
pañca kūṭāgārasatāni māpetvā jetavanadvārakoṭṭhamatthake gamanasajjāni katvā
ṭhapehī"ti. So tathā akāsi. Bhagavato kūṭāgāraṃ catumukhaṃ ahosi, dvinnaṃ
aggasāvakānaṃ dvimukhāni, sesāni ekamukhāni, satthā gandhakuṭito nikkhamma 4-
paṭipāṭiyā ṭhapitakūṭāgāresu dhurakūṭāgāraṃ pāvisi. 5- Dve aggasāvake ādiṃ katvā
ekūnapañcabhikkhusatānipi kūṭāgāragatāni ahesuṃ, ekaṃ tucchaṃ kūṭāgāraṃ ahosi,
pañcapi kūṭāgārasatāni ākāse uppatiṃsu.
      Satthā saccabandhapabbataṃ nāma patvā kūṭāgāraṃ ākāse ṭhapesi. Tasmiṃ
pabbate saccabandho nāma micchādiṭṭhitāpaso mahājanaṃ micchādiṭṭhiṃ uggaṇhāpento
lābhaggayasaggappatto hutvā vasati, abbhantare cassa antocāṭiyaṃ padīpo viya
arahattaphalassa upanissayo jalati. Taṃ disvā "dhammadhajassa kathessāmī"ti gantvā
dhammaṃ desesi. Tāpaso desanāpariyosāne arahattaṃ pāpuṇi. Maggenevassa
abhiññā āgatā, so ehibhikkhu hutvā iddhimayapattacīvaradharo kūṭāgāraṃ pāvisi.
   Bhagavā kūṭāgāragatehi pañcahi bhikkhusatehi saddhiṃ vāṇijagāmaṃ gantvā
    kūṭāgārāni adissamānakāni katvā vāṇijagāmaṃ pāvisi. Vāṇijā buddhappamukhassa
@Footnote: 1 Ma. janapadacārikabhikkhū    2 Ma. koṇḍadhānatthero   3 Ma. visukammaṃ
@4 cha.Ma. nikkhamitvā    5 Sī. pavisitvā nisīdi
Saṃghassa mahādānaṃ datvā satthāraṃ kūṭāgāraṃ 1- nayiṃsu. Satthā maṇḍalamālaṃ pāvisi.
Mahājano yāva satthā bhattadarathaṃ paṭippassambheti, tāva pātarāsaṃ katvā
uposathaṅgāni samādāya bahuṃ gandhañca pupphañca ādāya dhammassavanatthāya
ārāmaṃ paccāgamāsi. Satthā dhammaṃ desesi. Mahājanassa bandhanamokkho jāto,
mahantaṃ buddhakolāhalaṃ ahosi.
      Satthā mahājanassa saṅgahatthāya sattāhaṃ ttatheva vasati, aruṇaṃ pana
mahāgandhakuṭiyaṃyeva upaṭṭhapesi. Sattāhampi dhammadesanāpariyosāne caturāsītiyā
pāṇasahassānaṃ dhammābhisamayo ahosi. Tattha sattāhaṃ vasitvā vāṇijagāme
piṇḍāya caritvā "tvaṃ idheva vasāhī"ti puṇṇattheraṃ nivattetvā antarena
nammadānadī nāma atthi, tassā tīraṃ agamāsi. Nammadā 2- nāma nāgarājā
satthu paccuggamanaṃ katvā nāgabhavanaṃ pavesetvā tiṇṇaṃ ratanānaṃ sakkāraṃ akāsi.
Satthā tassa dhammaṃ kathetvā nāgabhavanā nikkhami. So "mayhaṃ bhante paricaritabbaṃ
dethā"ti yāci. Bhagavā nammadānadītīre padacetiyaṃ dasseti. Taṃ vīcīsu āgatāsu
pithiyyati 3- , gatāsu vivarīyati. Mahāsakkārasampattaṃ ahosi. Satthā tato nikkhamitvā
saccabandhapabbataṃ gantvā saccabandhaṃ āha "tayā mahājano apāyamagge
otārito, tvaṃ idheva vasitvā etesaṃ laddhiṃ vissajjāpetvā nibbānamagge
patiṭṭhāpehī"ti. Sopi paricaritabbaṃ yāci. Satthā ghanapiṭṭhipāsāṇe
allamattikapiṇḍamhi lañjanaṃ viya padacetiyaṃ dassesi. Tato jetavanameva gato. Etamatthaṃ
sandhāya teneva antaravassenātiādi vuttaṃ.
      Parinibbāyīti anupādisesāya parinibbānadhātuyā parinibbāyi. Mahājano
therassa satta divasāni sarīrapūjaṃ katvā bahūni gandhakaṭṭhāni samodhānetvā
@Footnote: 1 cha.Ma. makulakārāmaṃ               2 Sī. nammado
@2 cha.Ma. āgatāsu pidhīyati            4 cha.Ma. sarīraṃ jhāpetvā
Parijjhāpetvā dhātuyo ādāya cetiyaṃ akāsi. Sambahulā bhikkhūti therassa
āḷāhanaṭṭhāne ṭhitā bhikkhū. Sesaṃ sabbattha uttānameva. Chaṭṭhaṃ uttānameva.



             The Pali Atthakatha in Roman Book 13 page 23-30. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=476              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=476              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=112              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1444              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1480              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]