ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      6. Bojjhaṅgasākacchavagga 1-
                        1. Āhārasuttavaṇṇanā
    [232] Chaṭṭhavaggassa paṭhame ayamāhāro anuppannassa vā
satisambojjhaṅgassa uppādāyātiādīsu ayaṃ purimanayato viseso. Na kevalañhi
satisambojjhaṅgādīnaṃ ete vuttappakārāva uppādāya, uppannānaṃ vā bhāvanāya
pāripūriyā paccayā honti, aññepi pana evaṃ veditabbā. Aparepi hi cattāro
dhammā satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggala-
parivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsupi hi sattasu
ṭhānesu satisampajaññena, bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena,
tissadattattheraabhayattherādisadise upaṭṭhitassatipuggale sevanena, ṭhānanisajjādīsu
satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ
catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.
    Satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti:- paripucchakatā
vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā
paññavantapuggalasevanā gambhīraññāṇacarīyapaccavekkhaṇā tadadhimuttatāti, tattha
paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanānaṃ
atthasannissitaparipucchābahulatā.
    Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa
kesanakhalomāni dīghāni honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca,
tadā ajjhattikavatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ
@Footnote: 1 cha.Ma. sākacchavagga
Duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiravatthu avisadaṃ hoti aparisuddhaṃ.
Tasmā kesādichedanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena
ucchādananhāpanena ca ajjhattikavatthu visadaṃ kātabbaṃ. Sūcikammadhovanarajana-
paribhaṇḍakaraṇādīhi bāhiravatthu visadaṃkātabbaṃ. Etasmiṃ hi ajjhattikabāhire vatthumhi
avisade uppannesu cittacetasikesu ñāṇampi avisadaṃ aparisuddhaṃ hoti aparisuddhāni
dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade
pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti
parisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya.
Tena vuttaṃ "vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī"ti.
    Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa
saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ,
satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ
dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā
manasikaroto balavaṃ jātaṃ, tathā amanasikaraṇena hāpetabbaṃ. Vakkalittheravatthu cettha
nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ
kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ.
Tatrāpi 1- soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve
sati itaresaṃ attano kiccesu asamatthatā veditabbā.
    Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti.
Balavasaddho hi mandapañño muduppasanno 2- hoti, avatthusmiṃ pasīdati. Balavapañño
pana mandasaddho kerāṭikapakkhaṃ bhajati, bhesajjasamuṭṭhito viya rogo atekiccho
@Footnote: 1 cha.Ma. tatthāpi                2 cha.Ma. mudhappasanno
Hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto
niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ
samādhissa kosajjapakkhattā kosajjaṃ abhibhavati. Balavavīriyaṃ mandasamādhiṃ
vīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Samādhi pana vīriyena saṃyojito
kosajje patituṃ na labhati, vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati.
Tasmā tadubhayaṃ samaṃ kātabbaṃ ubhayasamatāya hi appanā hoti.
    Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto
okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā
balavatī vaṭṭati. Evaṃ hi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā
balavatī vaṭṭati. Evaṃ hi so lakkhaṇapaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi
appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ
saddhāvīriyapaññānaṃ vasena uddhaccapātato, kosajjapakkhikena ca
ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu,
sabbakammikaamacco viya ca sabbarājakiccesu sabbattha icchitabbā. Tenāha
"sati ca pana sabbatthikā vuttā bhagavatā, kiṃkāraṇā? cittaṃ hi satipaṭisaraṇaṃ,
ārakkhapaccupaṭṭhānā ca sati, na vinā satiyā cittassa paggahaniggaho hotī"ti.
    Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ
dummedhapuggalānaṃ ārakā parivajjanaṃ. Paññavantapuggalasevanā nāma
samapaññāsakhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā.
Gambhīraññāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya
pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅga-
samuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa panassa arahattamaggena
bhāvanāpāripūrī hoti.
    Ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti:-
apāyabhayapaccavekkhaṇatā ānisaṃsadassāvitā gamanavīthipaccavekkhaṇatā piṇḍapātāpacāyanatā
dāyajjamahattapaccavekkhaṇatā satthumahattapaccavekkhaṇatā jātimahattapaccavekkhaṇatā
sabrahmacārimahattapaccavekkhaṇatā kusītapuggalaparivajjanatā āraddhavīriyapuggalasevanatā
tadadhimuttatāti.
    Tattha "nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi,
tiracchānayoniyaṃ jālakhipanakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa
pana sakaṭavahanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ
buddhantarampi khuppipāsāhi āturībhūtakālepi, kālakañcikaasuresu
saṭṭhihatthaasītihatthappamājhena aṭṭhicammamatteneva attabhāvena
vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ, ayameva te
bhikkhu kālo"ti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati.
    "na sakkā kusītena navalokuttaradhammaṃ laddhuṃ, āraddhavīriyeneva sakkā
ayamānisaṃso vīriyassā"ti evaṃ ānisaṃsadassāvinopi uppajjati.
"sabbabuddhapaccekabuddhamahāsāvakeheva 1- gatamaggo te gantabbo, so ca na
sakkā kusītena gantun"ti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati.
    "ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā,
na dāsakammakarā, nāpi `taṃ nissāya jīvissāmā'ti te paṇītāni piṇḍapātādīni
denti. Athakho attano kārānaṃ mahapphalataṃ paccāsiṃsamānā denti. Satthārāpi
`ayaṃ ime paccaye paribhuñjitvā kāyadaḷhibahulo sukhaṃ viharissatī'ti naṃ evaṃ
sampassatā tuyhaṃ paccayā anuññātā, athakho `ayaṃ ime paribhuñjamānova
samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī'ti te paccayā anuññātā, so dāni
@Footnote: 1 Ma. sabbaññubuddhapacceka.....
Tvaṃ kusīto viharanto na taṃ piṇḍaṃ apacāyissasi, āraddhavīriyasseva hi
piṇḍapātāpacāyanaṃ nāma hotī"ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi
uppajjati mahāmittattherassa viya.
    Thero kira kassakaleṇe nāma paṭivasati. Tasseva gocaragāme ekā
mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ
āha "amma asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi,
asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā
khīrasappiphāṇitehi saddhiṃ dehi, tvañca bhuñjeyyāsi, ahaṃ pana hiyyo pakkaṃ
pārivāsikabhattaṃ kañjiyena bhuttāmhī"ti. Divā kiṃ bhuñjissasi ammāti. Sākapaṇṇaṃ
pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi ammāti.
    Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi
"mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñjitvā divāpi sākapaṇṇambilayāguṃ 1-
bhuñjissati, tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati, taṃ nissāya
kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsiṃsati, tisso pana
sampattiyo patthayamānā deti, tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi,
na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na
sakkā gaṇhitun"ti 2- pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā
kasakaleṇameva gantvā pattaṃ heṭṭhāmañce, cīvaraṃ cīvaravaṃse ṭhapetvā "arahattaṃ
apāpuṇitvā na nikkhamissāmī"ti vīriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto
hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā
vikasamānamiva 3- padumaṃ mahākhīṇāsavo sitaṃ karontova nikkhami. Leṇadvāre
rukkhamhi adhivatthā devatā:-
@Footnote: 1 cha.Ma. kaṇapaṇṇambilayāguṃ      2 Ma. bhuñjitunti        3 Ma. vikasitamiva
                 Namo te purisājañña       namo te purisuttama
                 yassa te āsavā khīṇā     dakkhiṇeyyosi mārisāti
udānaṃ udānetvā "bhante piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ
datvā mahallakitthī dukkhā muccissantī"ti āha. Thero uṭṭhahitvā dvāraṃ
vivaritvā kālaṃ olokento "pātoyevā"ti ñatvā pattacīvaraṃ ādāya gāmaṃ
pāvisi.
    Dārikāpi bhattaṃ sampādetvā "idāni me bhātā āgamissati, idāni
āgamissatī"ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ
gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero
"sukhaṃ hotū"ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānāva aṭṭhāsi.
Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni,
mukhaṃ bandhanā muttatālapakkaṃ viya ativiya virocittha.
    Mahāupāsikā araññato āgantvā "kiṃ amma bhātiko te āgato"ti
pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Upāsikā "ajja me puttassa
pabbajitakiccaṃ matthakaṃ pattan"ti ñatvā "abhiramati te amma bhātā buddhasāsane,
na ukkaṇṭhatī"ti āha.
    "mahantaṃ kho panetaṃ satthu dāyajjaṃ, yadidaṃ satta ariyadhanāni nāma,
taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro `ayaṃ
amhākaṃ aputto'ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati,
evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhavīriyova labhatī"ti dāyajja
mahattaṃ paccavekkhatopi uppajjati.
    "mahā kho pana te satthā, satthuno hi te mātu kucchismiṃ
paṭisandhiggahaṇakālepi abhinikkhamanepi abhisambodhiyampi
Dhammacakkappavattanayamakapāṭihāriya devorohaṇaāyusaṅkhāravossajjanesupi parinibbānakālepi
dasasahassilokadhātu akampittha, yuttaṃ nu kho te evarūpassa satthu sāsane pabbajitvā
kusītena bhavitun"ti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.
    "jātiyāpi tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatappaveṇiyā
āgataokkākarājavaṃse 1- jātosi, suddhodanamahārājassa ca mahāmāyāya
deviyāya 2- ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena
hutvā na yuttaṃ kusītena viharitun"ti evaṃ jātimahattaṃ paccavekkhatopi uppajjati.
    "sāriputtamoggallānā ceva asītimahāsāvakā ca vīriyeneva lokuttaradhammaṃ
paṭivijjhiṃsu, tvaṃ pana etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjasi, na paṭipajjasī"ti
evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati.
    Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale
parivajjentassāpi, āraddhavīriye pahitatte puggale sevantassāpi ṭhānanisajjādīsu
vīriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa
arahattamaggena bhāvanāpāripūrī hoti.
    Ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti:- buddhānussati
dhammasaṃghasīlacāgadevatānussati upasamānussati lūkhapuggalaparivajjanatā
siniddhapuggalasevanatā pasādanīyasuttantapaccavekkhaṇatā tadadhimuttatāti.
    Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno
pītisambojjhaṅgo uppajjati, dhammasaṃghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ
katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihino dasasīlapañcasīlāni
paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītabhojanaṃ sabrahmacārīnaṃ datvā "evaṃ
@Footnote: 1 cha.Ma. āgataukkākarājavaṃse        2 cha.Ma. mahāmāyādeviyā
Nāma adamhā"ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ
dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devattaṃ pattā,
tathārūpānaṃ attani atthitaṃ paccavekkhantassāpi, samāpattiyā vikkhambhitā
kilesā saṭṭhipi sattatipi vassāni na samudācarantīti paccavekkhantassāpi,
cetiyaṅgaṇabodhiyaṅgaṇatheradassanesu 1- asakkaccakiriyāya saṃsūcitalūkhabhāve 2- buddhādīsu
pasādasinehābhāvena gadrabhapiṭṭharajasadise lūkhapuggale parivajjentassāpi, buddhādīsu
pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake
pasādanīye suttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ
ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena
bhāvanāpāripūrī hoti.
    Satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti:-
paṇītabhojanasevanatā utusukhasevanatā iriyāpathasevanatā majjhattappayogatā
sāraddhakāyapuggalaparivajjanatā passaddhakāyapuggalasevanatā tadadhimuttatāti.
    Paṇītaṃ hi siniddhaṃ bhojanaṃ bhuñjantassāpi sītuṇhesu utūsu ṭhānādīsu
ca iriyāpathesu sappāyaṃ utuñca iriyāpathañca sevantassāpi passaddhi uppajjati.
Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamova hoti, na taṃ sandhāyetaṃ
vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā
sabhāge sevantassa uppajjati. Majjhattappayogo vuccati attano ca parassa ca
kammassakatapaccavekkhaṇā iminā majjhattappayogena uppajjati. Yo
leḍḍudaṇḍādīhi paraṃ viheṭhayamānova vicarati, evarūpaṃ sāraddhakāyapuggalaṃ
parivajjentassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi,
ṭhānanisajjādīsu
@Footnote: 1 cha.Ma. cetiyadassanabodhidassanatheradassanesu    2 Sī.,ka. saṃsappitalūkhabhāve
Passaddhipādanatthāya ninnapoṇapabbhāracittassāpi uppajjati, evaṃ uppannassa panassa
arahattamaggena bhāvanāpāripūrī hotīti.
    Dasa dhammā 1- samādhisambojjhaṅgassa uppādāya saṃvattanti:- vatthuvisadakiriyatā
indriyasamattapaṭipādanatā nimittakusalatā samaye cittassa paggaṇhaṇatā
samaye cittassa niggaṇhaṇatā samaye sampahaṃsanatā samaye ajjhupekkhanatā
asamāhitapuggalaparivajjanatā samāhitapuggalasevanatā tadadhimuttatāti. Tattha
vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.
    Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa
paggaṇhaṇatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye
dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena tassa paggaṇhaṇaṃ. Samaye cittassa
niggaṇhaṇatāti yasmiṃ samaye accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ
samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggaṇhaṇaṃ. Samaye
sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānaṃ
vigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena
saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ
pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne
āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti,
ayaṃ vuccati "samaye sampahaṃsanatā"ti.
    Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ
anuddhataṃ anirassādaṃ 2- ārammaṇe samappavattaṃ samathavīthiṃ paṭipannaṃ cittaṃ hoti,
tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathi viya
@Footnote: 1 su.vi. 2/385/409, pa.sū. 1/118/314      2 Sī.,ka. nirassādaṃ
Samappavattesu assesu. Ayaṃ vuccati "samaye ajjhupekkhanatā"ti. Asamāhitapuggala-
parivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ
ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā
samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu
samādhiuppādanatthameva ninnapoṇapabbhāracittatā. Evaṃ hi paṭipajjato esa
uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.
    Pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti:-
sattamajjhattatā saṅkhāramajjhattatā sattasaṅkhārakelāyanapuggalaparivajjanatā sattasaṅkhāra-
majjhattapuggalasevanatā tadadhimuttatāti. Tattha dvīhākārehi sattamajjhattataṃ
samuṭṭhāpeti "tvaṃ attano kammena āgantvā attanova kammena gamissasi, esopi
attano kammena āgantvā attanova kammena gamissati, tvaṃ kaṃ kelāyasī"ti
evaṃ kammassakatapaccavekkhaṇena ca, "paramatthato sattoyeva natthi, so tvaṃ kaṃ
kelāyasī"ti evaṃ nissattapaccavekkhaṇena ca. Dvīhevākārehi saṅkhāramajjhattataṃ
samuṭṭhāpeti "idaṃ cīvaraṃ anupubbena vaṇṇavikāratañceva jiṇṇabhāvañca upagantvā
pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko
bhaveyya, nāyaṃ evaṃ vinassituṃ dadeyyā"ti evaṃ assāmikabhāvapaccavekkhaṇena ca,
"anaddhaniyaṃ idaṃ tāvakālikan"ti evaṃ tāvakālikabhāvapaccavekkhaṇena ca. Yathā ca
cīvare, evaṃ pattādīsupi yojanā kātabbā.
    Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihī vā attano
puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati,
sahatthāva nesaṃ kesacchedanasūcikammacīvaradhovanarajanapattapacanādīni karoti, muhuttampi
apassanto "asuko sāmaṇero kuhiṃ, asuko daharo kuhin"ti bhantamigo viya ito
Cito ca āloketi, aññena kesacchedanādīnaṃ atthāya "muhuttaṃ tāva asukaṃ
pesethā"ti yāciyamānopi "amhepi taṃ attano kammaṃ na kārema, tumhe naṃ
gahetvā kilamessathā"ti na deti, ayaṃ sattakelāyano nāma. Yo pana
cīvarapattathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti,
tāvakālikaṃ yācitopi "mayampi imaṃ dhanāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā"ti
vadati, ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto
udāsino, ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo
evarūpaṃ sattasaṅkhārakelāyanapuggalaṃ ārakā parivajjentassāpi, sattasaṅkhāramajjhattaṃ
puggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi
uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.
    Asubhanimittanti uddhumātakādibhedā dasa asubhārammaṇā dhammā.
Yonisomanasikārabahulīkāroti ettha ca 1- yonisomanasikāro nāma upāyamanasikāro
pathamanasikāro uppādakamanasikāro. Apica cha dhammā kāmacchandassa pahānāya saṃvattanti:-
asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane
mattaññutā, kalyāṇamittatā, sappāyakathāti.
    Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi,
indriyesu guttadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ
pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ:-
            "cattāro pañca ālope     abhutvā udakaṃ pive
             alaṃ phāsuvihārāya          pahitattassa bhikkhuno"ti. 2-
    Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi
kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanimittāya sappāyakathāyapi pahīyati.
@Footnote: 1 cha.Ma. pana        2 khu.thera 26/983/395
Tena vuttaṃ "../../bdpicture/cha dhammā kāmacchandassa pahānāya saṃvattantī"ti. Imehi pana chahi
dhammehi pahīnassa kāmacchandassa arahattamaggena āyatiṃ anuppādo hoti.
    Mettā cetovimuttīti ettha mettāti vutte appanāpi upacāropi vaṭṭati,
cetovimuttīti appanāyeva. Yonisomanasikāro vuttalakkhaṇova. Apica cha dhammā
byāpādassa pahānāya saṃvattanti:- mettānimittassa uggaho mettābhāvanānuyogo
kammassakatāpaccavekkhaṇatā paṭisaṅkhānabahulatā kalyāṇamittatā sappāyakathāti.
    Odissakaanodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi
byāpādo pahīyati, tathā odisoanodisodisāpharaṇavasena mettaṃ bhāventassāpi,
"tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni nāsetuṃ sakkhissasi,
nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, parassa
kujjhanaṃ nāma vītaccitaṅgāratattaayasalākagūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ
hoti. 1- Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni vināsetuṃ sakkhissati,
esa attano kammena āgantvā attano kammeneva gamissati, appaṭicchitapaheṇakaṃ
viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī"ti evaṃ
attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā
paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte
sevantassāpi byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi
pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā byāpādassa pahānāya saṃvattantī"ti. Imehi
pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hoti.
    Atthi bhikkhave aratītiādi vuttatthameva. Apica cha dhammā thinamiddhassa
pahānāya saṃvattanti:- atibhojane nimittaggāho iriyāpathasamparivattanatā
ālokasaññāmanasikāro abbhokāsavāso kalyāṇamittatā sappāyakathāti.
@Footnote: 1 Ma. hoti, paṭivātaṃ khittarajova
    Āharahatthakabhuttavamitakatatravaṭṭakaalaṃsāṭakakākamāsakabhojanaṃ bhuñjitavā
rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya
ottharantaṃ āgacchati, catupañcaālopaokāsaṃ 1- pana ṭhapetvā pānīyaṃ pivitvā
yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassapi thinamiddhaṃ
pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi,
rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi,
abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte
sevantassāpi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi
pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā thinamiddhassa pahānāya saṃvattantī"ti. Imehi pana chahi
dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hoti.
    Atthi bhikkhave cetaso vūpasamotiādīni vuttatthāneva. Apica cha dhammā
uddhaccakukkuccassa pahānāya saṃvattanti:- bahussutatā paripucchakatā vinaye
pakataññutā vuḍḍhasevitatā kalyāṇamittatā sappāyakathāti.
    Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā
nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati,
kappiyākappiyaparipucachābahulassāpi, vinayapaññattiyaṃ 2- ciṇṇavasībhāvatāya pakataññunopi,
vuḍḍhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare
kalyāṇamitte sevantassāpi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu
kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā
uddhaccakukkuccassa pahānāya saṃvattantī"ti. Imehi pana chahi dhammehi pahīne
uddhaccakukkucce uddhaccassa arahattamaggena, kukkuccassa anāgāmimaggena
āyatiṃ anuppādo hotīti.
@Footnote: 1 Ma. catupañcaālopakoṭṭhāsaṃ          2 Ma. vinayapakatiyaṃ
    Kusalākusalā dhammātiādīnipi vuttatthāneva. Apica cha dhammā vicikicchāya
pahānāya saṃvattanti:- bahussutatā paripucchakatā vinaye pakataññutā adhimokkhabahulatā
kalyāṇamittatā sappāyakathāti. Bāhusaccenapi hi ekaṃ vā .pe. Pañca
vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati,
tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasībhāvassāpi, tīsu
ratanesu okappaniyasaddhāsaṅkhātā adhimokkhabahulassāpi, saddhādhimutte
vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati, ṭhānanisajjādīsu
tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāpi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā vicikicchāya
pahānāya saṃvattantī"ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena
āyatiṃ anuppādo hoti. Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi nivattetvā 1-
arahattena kūṭaṃ gaṇhi. Desanāpariyosāne pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu.



             The Pali Atthakatha in Roman Book 13 page 224-237. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4860              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4860              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=226              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3430              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3345              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3345              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]