ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                          7. Ānāpānavagga
                     1. Aṭṭhikamahapphalasuttādivaṇṇanā
    [238] Sattamādīsu aṭṭhikasaññāti aṭṭhikaṃ aṭṭhikanti bhāventassa
uppannasaññā. Taṃ panetaṃ bhāvayato yāva nimittaṃ na uppajjati, tāva chavipi
cammampi upaṭṭhāti. Nimitte pana uppanne chavicammāni neva upaṭṭhahanti,
saṅkhavaṇṇo suddhaaṭṭhikasaṅghātova upaṭṭhāti hatthikkhandhagataṃ dhammikatissarājānaṃ
olokentassa sāmaṇerassa viya, paṭimagge hasamānaṃ itthiṃ olokentassa
cetiyapabbatavāsino tissattherassa viya cāti. Vatthūni visuddhimagge 2-
vitthāritāni. Sati vā upādiseseti gahaṇasese upādānasese vijjamānamhi.
                      2-10. Puḷavakasuttādivaṇṇanā
    [239-247] Puḷavakasaññāti puḷavanti bhāventassa uppannasaññā.
Vinīlakasaññādīsupi eseva nayo. Vinicchayakathā panettha saddhiṃ bhāvanānayena
@Footnote: 1 cha.Ma. passaddhanti         2 visuddhi. 1/25 (syā)

--------------------------------------------------------------------------------------------- page246.

Visuddhimagge 1- vuttā. Mettādayo tikacatukkajjhānavasena veditabbā, upekkhā catutthajjhānavaseneva. --------------- 8. Nirodhavagga 1-10. Asubhasuttādivaṇṇanā [248-257] Asubhasaññāti asubhe paṭhamajjhānasaññā. Maraṇasaññāti "avassaṃ maritabbaṃ, maraṇapaṭibaddhaṃ me jīvitan"ti abhiṇhaṃ paccavekkhantassa uppannasaññā. Āhāre paṭikūlasaññāti odanakummāsādimhi ajjhoharaṇīye 2- paṭikūlasaññā. Sabbaloke anabhiratisaññāti sakalalokasmiṃ anabhiratiṃ uppādentassa uppannasaññā. Pahānasaññā virāgasaññāti dve pubbabhāgā, nirodhasaññā missakā. Evametāni aṭṭhikasaññādīni vīsati kammaṭṭhānāni niddiṭṭhāni. Tesaṃ navasu appanā honti, ekādasa upacārajjhānikā. Sesā panettha vinicchayakathā visuddhimagge 3- āgatāva. Gaṅgāpeyyālādayo maggasaṃyutte vuttanayeneva veditabbā.


             The Pali Atthakatha in Roman Book 13 page 245-246. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5342&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5342&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=236              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3553              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3446              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3446              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]