ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         3. Satipaṭṭhānasaṃyutta
                          1. Ambapālivagga
                        1. Ambapālisuttavaṇṇanā
    [367] Satipaṭṭhānasaṃyuttassa paṭhame ambapālivaneti ambapāliyā nāma
rūpūpajīviniyā ropite ambavane. Taṃ kira tassā uyyānaṃ ahosi, sā satthu
dhammadesanaṃ sutvā pasannacittā tattha vihāraṃ kāretvā tathāgatassa niyyātesi.
Taṃ sandhāyetaṃ vuttaṃ. Ekāyanvāyanti ekāyano ayaṃ. Tattha ekāyanoti ekamaggo
maggassa hi:-
              "maggo pantho patho pajjo     añjasaṃ vaṭumāyanaṃ
               nāvā uttarasetu ca         kullo ca bhisisaṅkamo"ti 1-
bahūni nāmāni. Svāyaṃ idha ayananāmena vutto. Tasmā ekāyanvāyaṃ bhikkhave
maggoti ettha ekamaggo ayaṃ bhikkhave maggo, na dvedhā pathabhūtoti evamattho
daṭṭhabbo. Maggoti kenaṭṭhena maggo. Nibbānagamanaṭṭhena, 2- nibbānatthikehi
magganīyaṭṭhena ca.
    Sattānaṃ visuddhiyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkilesehi
saṅkiliṭṭhacittānaṃ sattānaṃ visuddhatthāya. Sokaparidevānaṃ samatikkamāyāti sokassa
ca paridevassa ca samatikkamāya, pahānāyāti attho. Dukkhadomassānaṃ atthaṅgamāyāti
kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya,
nirodhāyāti attho. Ñāyassa adhigamāyāti ñāyo vuccati ariyo aṭṭhaṅgiko
@Footnote: 1 khu.cūḷa. 30/565/277     2 Sī. nibbānamagganaṭaṭhena, Ma. nibbānaṃ magganaṭṭhena
Maggo. Tassa adhigamāya pattiyāti vuttaṃ hoti. Ayañhi pubbabhāge lokiyo
satipaṭṭhānamaggo bhāvito lokuttaramaggassa adhigamāya saṃvattati. Tenāha "ñāyassa
adhigamāyā"ti. Nibbānassa sacchikiriyāyāti taṇhāvānavirahitattā nibbānanti
laddhanāmassa amatassa sacchikiriyāya, attapaccakkhāyāti vuttaṃ hoti. Ayaṃ hi
maggo bhāvito anupubbena nibbānasacchikiriyaṃ sādheti. Tenāha "nibbānassa
sacchikiriyāyā"ti.
    Evaṃ bhagavatā sattahi padehi ekāyanamaggassa vaṇṇo bhāsito, so
kasmāiti ce? bhikkhūnaṃ ussāhajananatthaṃ. Vaṇṇabhāsanañhi sutvā te bhikkhū
"ayaṃ kira maggo hadayasantāpabhūtaṃ sokaṃ, vācāvippalāpabhūtaṃ paridevaṃ, kāyikaasātabhūtaṃ
dukkhaṃ, cetasikaasātabhūtaṃ domanassanti cattāro upaddave harati, visuddhiṃ, ñāyaṃ,
nibbānanti tayo visese āvahatī"ti ussāhajātā imaṃ desanaṃ uggahetabbaṃ
pariyāpuṇitabbaṃ dhāretabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissanti. Iti tesaṃ
bhikkhūnaṃ ussāhajananatthaṃ vaṇṇaṃ abhāsi kambalavāṇijādayo kambalādīnaṃ vaṇṇaṃ
viya.
    Yadidanti nipāto, ye imeti ayamassa attho. Cattāroti gaṇanaparicchedo,
tena "na tato heṭṭhā, na uddhan"ti satipaṭṭhānaparicchedaṃ dīpeti. Satipaṭṭhānāti
tayo satipaṭṭhānā satigocaropi, tidhā paṭipannesu sāvakesu satthuno
paṭighānunayavītivattāpi, satipi. "catunnaṃ bhikkhave satipaṭṭhānānaṃ samudayañca
atthaṅgamañca desessāmi, taṃ suṇātha, ko ca bhikkhave kāyassa samudayo, āhārasamudayā
kāyasamudayo"tiādīsu 1- hi satigocaro satipaṭṭhānanti vutto. Tathā "kāyo
upaṭṭhānaṃ, no sati, sati upaṭṭhānañceva sati cā"tiādīsupi. 2- Tassattho:-
@Footnote: 1 saṃ.mahā. 19/408/161            2 khu.paṭi. 31/35/441
Patiṭṭhāti tasminti 1- paṭṭhānaṃ. Kā patiṭṭhāti? sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ.
Padhānaṃ ṭhānanti vā paṭṭhānaṃ. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ
hatthiṭṭhānaassaṭṭhānādīni viya.
    "tayo satipaṭṭhānā, yadariyo sevati, yadariyo sevamāno satthā
gaṇamanusāsitumarahatī"ti 2- ettha tidhā paṭipannesu sāvakesu satthuno
paṭighānunayavītivattatā satipaṭṭhānanti vuttā. Tassattho:- paṭṭhapetabbato paṭṭhānaṃ,
pavattayitabbatoti attho. Kena paṭṭhapetabboti? satiyā. Satiyā paṭṭhānaṃ satipaṭṭhānanti.
    "cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī"tiādīsu 3-
pana satiyeva satipaṭṭhānanti vuttā. Tassattho:- patiṭṭhātīti
paṭṭhānaṃ, upaṭṭhāti okkanditvā pakkhanditvā pavattatīti attho. Satiyeva
paṭṭhānaṃ satipaṭṭhānaṃ. Athavā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ, iti
sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ.
    Yadi evaṃ kasmā "satipaṭṭhānā"ti bahuvacanaṃ katanti? satīnaṃ bahuttā.
Ārammaṇabhedena hi bahukā satiyo. Atha "maggo"ti kasmā ekavacananti?
Magganaṭṭhena ekattā. Catassopi hi etā satiyo magganaṭṭhena ekattaṃ
gacchanti. Vuttaṃ hetaṃ "maggoti kenaṭṭhena maggo, nibbānamagganaṭṭhena
nibbānatthikehi magganīyaṭṭhena cā"ti. Catassopi cetā aparabhāge kāyādīsu
ārammaṇesu kiccaṃ sādhayamānā nibbānaṃ gacchanti, ādito paṭṭhāya ca
nibbānatthikehi maggiyantīti tasmā catassopi eko maggoti vuttā. Evañca
sati vacanānusandhinā sānusandhikāva desanā hoti.
@Footnote: 1 cha.Ma. asminti             2 Ma.u. 14/311/284
@3 Ma.u. 14/147/130, saṃ.mahā. 19/989/285
    Katame cattāroti kathetukamyatāpucchā. Kāyeti rūpakāye. Kāyānupassīti
kāyaṃ anupassanasīlo, kāyaṃ vā anupassamāno. Ayaṃ hi bhikkhu imaṃ kāyaṃ
aniccānupassanādīnaṃ sattannaṃ anupassanānaṃ vasena aniccato anupassati,
no niccato, dukkhato anupassati, no sukhato, anattato anupassati, no attato,
nibbindati, no nandati, virajjati, no rajjati, nirodheti no samudeti,
paṭinissajjati, no ādiyati. So taṃ aniccato anupassanto niccasaññaṃ pajahati,
dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ
pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento
samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahatīti veditabbo.
    Viharatīti irīyati. Ātāpīti tīsu bhavesu kilese ātapatīti ātāpo,
vīriyassetaṃ nāmaṃ. Ātāpo assa atthīti ātāpī. Sampajānoti sampajaññasaṅkhātena
ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato.
Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati. Na hi
sativirahitassa anupassanā nāma atthi, tenevāha "satiñca khvāhaṃ bhikkhave
sabbatthikaṃ vadāmī"ti. 1- Tasmā ettha "kāye kāyānupassī viharatī"ti. Ettāvatā
kāyānupassanāsatipaṭṭhānaṃ vuttaṃ hoti. Athavā yasmā anātāpino antosaṅkhepo
antarāyakaro hoti, asampajāno upāyapariggahe anupāyaparivajjane ca sammuyhati,
muṭṭhassati upāyapariccāge anupāyapariggahe 2-  ca asamattho hoti, tenassa taṃ
kammaṭṭhānaṃ na sampajjati, tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati,
tesaṃ dassanatthaṃ "ātāpī sampajāno satimā"ti idaṃ vuttanti veditabbaṃ.
    Iti kāyānupassanāsatipaṭṭhānaṃ sampayogaṅgañcassa dassetvā idāni
pahānaṅgaṃ dassetuṃ vineyya loke abhijjhādomanassanti vuttaṃ. Tattha vineyyāti
@Footnote: 1 saṃ.mahā. 14/234/102    2 Sī.,ka. anupāyāpariccāge upāyāpariggahe
Tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi tasmiṃyeva kāye.
Kāyo hi idha lujjanapalujjaṭṭhena 1- lokoti adhippeto. Yasmā panassa na
kāyamatteyeva abhijjhādomanassaṃ pahiyyati, vedanādīsu pahiyyatiyeva. Tasmā
"pañcapi upādānakkhandhā loko"ti vibhaṅge 2- vuttaṃ. Lokasaṅkhātattā vā tesaṃ
dhammānaṃ atthuddhāranayenetaṃ vuttaṃ. Yaṃ panāha "tattha katamo loko. Sveva
kāyo loko"ti, 3- ayamevettha attho. Tasmiṃ loke abhijjhādomanassaṃ vineyyāti
evaṃ sambandho daṭṭhabbo.
    Vedanāsūti ettha tisso vedanā, tā ca lokiyā eva, cittampi lokiyaṃ,
tathā dhammā. Yathā pana vedanā anupassitabbā, tathā anupassanto esa
vedanānupassīti veditabbo. Esa nayo cittadhammesu. Kathañca vedanā
anupassitabbāti? sukhā tāva vedanā dukkhato, dukkhā sallato, adukkhamasukhā
aniccato. Yathāha:-
             "yo sukhaṃ dukkhato adda       dukkhamaddakkhi sallato
              adukkhamasukhaṃ santaṃ           addakkhi naṃ aniccato
              sa ve sammaddaso bhikkhu      upasanto carissatī"ti. 4-
    Sabbā eva cetā dukkhātipi anupassitabbā. Vuttaṃ hetaṃ "yaṅkiñci
vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī"ti. 5- Sukhadukkhatopi ca anupassitabbā,
yathāha "sukhā kho āvuso visākha vedanā ṭhitisukhā vipariṇāmadukkhā"ti 6- sabbaṃ
vitthāretabbaṃ. Apica aniccādisattaanupassanāvasenapi anupassitabbā.
    Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādi-
nānattabhedānaṃ aniccādianupassanānaṃ sarāgādīnañca bhedānaṃ vasena anupassitabbaṃ,
@Footnote: 1 Sī.,ka. lujjanaṭṭhena              2 abhi.vi. 35/362/231
@3 abhi.vi. 35/362/231       4 Ma. parijānāti vedanāti, saṃ.saḷā 18/368/257 (syā)
@5 saṃ.saḷā 18/391/268 (syā)        6 mu.mū. 12/465/414
Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccatādisattaanupassanānaṃ
"santaṃ vā ajjhattaṃ kāmacchandan"tiādīnañca pabhedānaṃ vasena anupassitabbā.
Sesaṃ vuttanayameva. Ayamettha saṅkhepo, vitthāro pana dīghamajjhimaṭṭhakathāsu 1-
satipaṭṭhānavaṇṇanāyaṃ vuttanayena veditabbo.



             The Pali Atthakatha in Roman Book 13 page 247-252. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5372              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5372              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3607              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3515              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3515              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]