ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                           2. Nālandavagga
                        2. Nālandasuttavaṇṇanā
    [378] Dutiyavaggassa dutiye nālandāyanti nālandāti evaṃnāmake nagare,
taṃ nagaraṃ gocaragāmaṃ katvā. Pāvārikambavaneti dussapāvārikaseṭṭhino ambavane.
Taṃ kira tassa uyyānaṃ ahosi. So bhagavato dhammadesanaṃ sutvā bhagavati pasanno
tasmiṃ uyyāne kuṭileṇamaṇḍapādipaṭimaṇḍitaṃ bhagavato vihāraṃ katvā niyyādesi,
so vihāro jīvakambanaṃ viya pāvārikambavanaṃ tveva saṅkhaṃ gato, tasmiṃ
pāvārikambavane viharatīti attho.

--------------------------------------------------------------------------------------------- page281.

Evaṃ pasannoti evaṃ sampannasaddho, 1- evaṃ saddahāmīti attho. Bhiyyobhiyyataroti 2- bhiyyataro abhiññāto bhiyyatarābhiñño vā uttaritarañāṇoti attho. Sambodhiyanti sabbaññutañāṇe arahattamaggañāṇe vā. Arahattamaggeneva hi buddhaguṇā nippadesā gahitā honti, dvepi aggasāvakā arahattamaggeneva sāvakapāramīñāṇaṃ paṭilabhanti, paccekabuddhā paccekabodhiñāṇaṃ, buddhā sabbaññutañāṇañceva sakale ca buddhaguṇe. Sabbampi nesaṃ arahattamaggeneva ijjhati. Tasmā arahattamaggañāṇaṃ sambodhi nāma hoti. Tena uttaritaro ca bhagavatā natthi. Tenāha "bhagavatā bhiyyobhiyyataro, yadidaṃ sambodhiyan"ti. Uḷārāti seṭṭhā. Ayañhi uḷārasaddo "uḷārāni khādanīyāni khādantī"tiādīsu 3- madhure āgacchati. "uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī"tiādīsu 4- seṭṭhe. "appamāṇo ca oḷāro obhāso"tiādīsu 5- vipule. Svāyamidha seṭṭhe āgato. Tena vuttaṃ "uḷārāti seṭṭhā"ti. Āsabhīti usabhassa vācāsadisī acalā asampavedhī. Ekaṃso gahitoti anussavena vā ācariyaparamparāya vā itikirāya vā piṭakasampadānena vā ākāraparivitakkena vā diṭṭhinijjhānakkhantiyā vā takkahetu vā nayahetu vā akathetvā paccakkhato ñāṇena paṭivijjhitvā viya ekaṃso gahito, sanniṭṭhānakathāva kathitāti attho. Sīhanādoti seṭṭhanādo, vane unnādayantena sīhena viya uttamanādo naditoti attho. Kinnu te sāriputtāti imaṃ desanaṃ kasmā ārabhi? anuyogadāpanatthaṃ. Ekacco hi sīhanādaṃ naditvā attano sīhanāde anuyogaṃ dātuṃ na sakkoti, nighaṃsanaṃ na khamati, silese patitamakkaṭo viya hoti. Yathā dhamamānaṃ aparisuddhaṃ lohaṃ @Footnote: 1 cha.Ma. uppannasaddho 2 su.vi. 3/141/64 @3 Ma.mū. 12/366/329 4 Ma.mū. 12/288/252 @5 dī.mahā. 10/32/14, Ma.u. 14/201/169-170, saṃ.mahā. 19/1081/370

--------------------------------------------------------------------------------------------- page282.

Jhāyitvā aṅgāro hoti, evaṃ jhāmaṅgāro viya hoti. Eko sīhanāde anuyogaṃ dāpiyamāno dātuṃ sakkoti, nighaṃsanaṃ khamati, dhamamānaṃ niddosajātarūpaṃ viya adhikataraṃ sobhati, tādiso thero. Tena naṃ bhagavā "anuyogakkhamo ayan"ti ñatvā sīhanāde anuyogadāpanatthaṃ imaṃ desanaṃ ārabhi. Tattha sabbe teti sabbe te tayā. Evaṃsīlāti maggasīlena phalasīlena lokiyalokuttarasīlena evaṃsīlā. Evaṃdhammāti ettha samādhipakkhā dhammā adhippetā, maggasamādhinā phalasamādhinā lokiyalokuttarena samādhinā evaṃsamādhīti attho. Evaṃpaññāti maggapaññādivaseneva evaṃpaññā. Evaṃvihārinoti ettha pana heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahitopi puna kasmā gahitameva gaṇhātīti ce. Therena idaṃ gahitameva. Idañhi nirodhasamāpattidīpanatthaṃ vuttaṃ, tasmā evaṃnirodhasamāpattivihārino te bhagavanto ahesunti evamettha attho daṭṭhabbo. Evaṃvimuttāti ettha vikkhambhanavimutti tadaṅgavimutti samucchedavimutti paṭipassaddhivimutti nissaraṇavimuttīti pañcadhā vimutti. Tattha aṭṭha samāpattiyo sayaṃ vikkhambhitehi nīvaraṇādīhi vimuttattā vikkhambhanavimuttīti saṅkhaṃ gacchanti. Aniccānupassanādikā satta anupassanā sayaṃ tassa paccanīkavasena pariccattāhi niccasaññādīhi vimuttattā tadaṅgavimuttīti saṅkhaṃ gacchanti. Cattāro ariyamaggā sayaṃ samucchinnehi kilesehi 1- vimuttattā samucchedavimuttīti saṅkhaṃ gacchanti. Cattāri sāmaññaphalāni maggānubhāvena kilesānaṃ paṭipassaddhante uppannattā paṭipassaddhivimuttīti saṅkhaṃ gacchanti. Nibbānaṃ sabbakilesehi nissajjattā apagatattā dūre ṭhitattā nissaraṇavimuttīti saṅkhaṃ gataṃ. Iti imāsaṃ pañcannaṃ vimuttīnaṃ vasena evaṃvimuttāti. Ettha attho daṭṭhabbo. @Footnote: 1 Sī. paccanīkakilesehi

--------------------------------------------------------------------------------------------- page283.

Kiṃ pana te sāriputta ye te bhavissantīti atītā tāva niruddhā apaṇṇattikabhāvaṃ gatā dīpasikhā viya nibbutā, evaṃniruddhe apaṇṇattikabhāvaṃ gate tvaṃ kathaṃ jānissasi, anāgatabuddhānaṃ pana guṇā tayā attano cittena paricchinditvā viditāti pucchanto evamāha. Kiṃ pana tyāhaṃ sāriputta etarahīti anāgatāpi buddhā ajātā anibbattā anuppannā, te kathaṃ jānissasi. Tesaṃ hi jānanaṃ apade ākāse padadassanaṃ viya hoti. Idāni mayā saddhiṃ ekavihāre vasasi, ekato bhikkhāya carasi, dhammadesanākāle dakkhiṇapasse nisīdasi, kiṃ pana mayhaṃ guṇā attano cetasā paricchinditvā viditā tayāti anuyuñjanto evamāha. Thero pana pucchitapucchite "no hetaṃ bhante"ti paṭikkhipati. Therassa ca viditampi atthi, aviditampi, kiṃ so attano viditaṭṭhāne paṭikkhepaṃ karoti, aviditaṭṭhāneti? viditaṭṭhāne na karoti, aviditaṭṭhāneyeva karoti. Thero kira anuyoge āraddhe evaṃ aññāsi "na ayaṃ anuyogo sāvakapāramīñāṇe, sabbaññutaññāṇe pana ayaṃ anuyogo"ti attano sāvakapāramīñāṇe paṭikkhepaṃ akatvāva aviditaṭṭhāne sabbaññutañāṇe paṭikkhepaṃ karoti. Tena idampi dīpeti:- bhagavā mayhaṃ atītānāgatapaccuppannānaṃ buddhānaṃ sīlasamādhipaññāvimuttikāraṇajānanasamatthaṃ sabbaññutañāṇaṃ natthīti. Etthāti etesu atītādibhedesu buddhesu. Atha kiṃ carahīti atha kasmā evaṃ ñāṇe asati tayā evaṃ kathitanti vadati. Dhammanvayoti dhammassa paccakkhato ñāṇassa 1- anuyogaṃ anugantvā uppannaṃ anumānañāṇaṃ nayaggāho vidito, sāvakapāramīñāṇe ṭhatvāva iminā ākārena jānāmi bhagavāti vadati. Therassa hi @Footnote: 1 Sī. ñātassa

--------------------------------------------------------------------------------------------- page284.

Nayaggāho appamāṇo apariyanto. Yathā ca sabbaññutañāṇassa pamāṇaṃ vā pariyanto vā natthi, evaṃ dhammasenāpatino nayaggāhassa. Tena so "iminā evaṃvidho iminā evaṃvidho, iminā anuttaro iminā anuttaro satthā"ti 1- jānāti. Therassa hi nayaggāho sabbaññutañāṇagatiko eva. Idāni taṃ nayaggāhaṃ pākaṭaṃ kātuṃ upamaṃ dassento seyyathāpi bhantetiādimāha. Tattha yasmā majjhimadese nagarassa uddhāpapākārādīni thirāni vā hontu dubbalāni vā, sabbaso pana mā hontu, corānaṃ āsaṅkā na hoti. Tasmā taṃ aggahetvā paccantimaṃ nagaranti āha. Daḷhudhāpanti thiramūlapākāraṃ. Daḷhapākāratoraṇanti thirapākārañceva thirapiṭṭhasaṅghāṭañca. Ekadvāranti kasmā āha? bahudvāre hi nagare bahūhi paṇḍitadovārikehi bhavitabbaṃ, ekadvāreva eko vaṭṭati. Therassa ca paññāya sadiso añño natthi, tasmā attano paṇḍitabhāvassa opammatthaṃ ekaṃyeva dovārikaṃ dassetuṃ "ekadvāran"ti āha. Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato visadañāṇo. Medhāvīti ṭhānuppattikapaññāsaṅkhātāya medhāya samannāgato. Anupariyāyapathanti anupariyāyanāmakaṃ 2- pākāramaggaṃ. Pākārasandhinti dvinnaṃ iṭṭhakānaṃ apagataṭṭhānaṃ. Pākāravivaranti pākārassa chinnaṭṭhānaṃ. Cetaso upakkileseti pañca nīvaraṇā cittaṃ upakkilissanti kiliṭṭhaṃ karonti upatāpenti viheṭhenti, tasmā "cetaso upakkilesā"ti vuccanti. Paññāya dubbalīkaraṇeti nīvaraṇā uppajjamānā anuppannāya paññāya uppajjituṃ na denti, tasmā "paññāya dubbalīkaraṇā"ti vuccanti. Supatiṭṭhitacittāti catūsu satipaṭṭhānesu suṭṭhu ṭhapitacittā hutvā. Satta bojjhaṅge yathābhūtanti satta bojjhaṅge yathāsabhāvena bhāvetvā. Anuttaraṃ sammāsambodhinti arahattaṃ sabbaññutañāṇaṃ paṭivijjhiṃsūti dasseti. @Footnote: 1 Sī. iminā evaṃvidho anuttaro satthāti 2 Sī. anupariyāyananāmakaṃ

--------------------------------------------------------------------------------------------- page285.

Apicettha satipaṭṭhānāti vipassanā, bojjhaṅgā maggo, anuttarasammāsambodhi arahattaṃ. Satipaṭṭhānāti vā vipassanā, bojjhaṅgā missakā, sammāsambodhi arahattameva. Dīghabhāṇakamahāsivatthero panāha "satipaṭṭhāne vipassanaṃ gahetvā bojjhaṅge maggo ca sabbaññutañāṇañcāti gahite sundaro pañho bhaveyya, na panevaṃ gahitan"ti. Iti thero sabbabuddhānaṃ nīvaraṇappahāne satipaṭṭhānabhāvanāya sambodhiyañca majjhe bhinnasuvaṇṇarajatānaṃ 1- viya nānattābhāvaṃ dasseti. Idha ṭhatvā upamā saṃsandetabbā:- āyasmā hi sāriputto paccantanagaraṃ dassesi, pākāraṃ dassesi, anupariyāyapathaṃ dassesi, dvāraṃ dassesi, paṇḍitadovārikaṃ dassesi, nagaraṃ pavisanakanikkhamanake oḷārike pāṇe dassesi, dovārikassa tesaṃ pāṇānaṃ pākaṭabhāvaṃ dassesi. Tattha kiṃ kena sadisanti ce. Nagaraṃ viya hi nibbānaṃ, pākāro viya sīlaṃ, pariyāyapatho viya hirī, dvāraṃ viya ariyamaggo, paṇḍitadovāriko viya dhammasenāpati, nagaraṃ pavisanakanikkhamanakā oḷārikapāṇā viya atītānāgatapaccuppannā buddhā, dovārikassa tesaṃ pāṇānaṃ pākaṭabhāvo viya āyasmato sāriputtassa atītānāgatapaccuppannānaṃ buddhānaṃ sīlasamathādīhi pākaṭabhāvo. Ettāvatā therena bhagavato "evamahaṃ sāvakapāramīñāṇe ṭhatvā dhammanvayena nayaggāhena jānāmī"ti attano sīhanādassa anuyogo dinno hoti. Tasmāti yasmā "na kho metaṃ bhante atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi, apica dhammanvayo vidito"ti vadasi, tasmā. Abhikkhaṇaṃ bhāseyyāsīti punappunaṃ bhāseyyāsi, "pubbaṇhe me kathitan"ti mā majjhanhikādīsu na kathayittha, "ajja vā me kathitan"ti paradivasādīsu 2- na kathayitthāti attho. Sā pahīyissatīti "sāriputtasadisopi nāma ñāṇajavanasampanno @Footnote: 1 Sī.,ka. bhinnasuvaṇṇarajatāni 2 Ma. aparajjadivasādīsa

--------------------------------------------------------------------------------------------- page286.

Sāvako buddhānaṃ cittacāraṃ jānituṃ na sakkoti, evaṃ appameyyā tathāgatā"ti cintentānaṃ yā tathāgate kaṅkhā vā vimati vā, sā pahīyissati. 1-


             The Pali Atthakatha in Roman Book 13 page 280-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6119&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6119&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=253              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3820              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3728              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3728              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]