ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         3. Cundasuttavaṇṇanā
    [379] Tatiye magadhesūti evaṃnāmake janapade. Nāḷakagāmaketi rājagahassa
avidūre attano kulasantake evaṃnāmake gāme. Cundo samaṇuddesoti ayaṃ
thero dhammasenāpatissa kaniṭṭhabhātiko, taṃ bhikkhū anupasampannakāle "cundo
samaṇuddeso"ti samudācaritvā therakālepi tatheva samudācariṃsu. Tena vuttaṃ "cundo
samaṇuddeso"ti. Upaṭṭhāko hotīti mukhodakadantakaṭṭhadānena ceva
pariveṇasammajjanapiṭṭhiparikammakaraṇapattacīvaraggahaṇena ca upaṭṭhānakaro hoti.
Parinibbāyīti anupādisesāya nibbānadhātuyā parinibbuto. Katarasmiṃ kāleti? bhagavato
Parinibbānasaṃvacchare.
    Tatrāyaṃ anupubbikathā:- bhagavā kira vutthavasso veḷuvagāmato nikkhamitvā
"sāvatthiṃ gamissāmī"ti āgatamaggeneva paṭinivattento anupubbena sāvatthiṃ patvā
jetavanaṃ pāvisi. Dhammasenāpati bhagavato vattaṃ dassetvā divāṭṭhānaṃ gato, so
tattha antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ sammajjitvā
cammakhaṇḍaṃ paññāpetvā pāde pakkhāletvā pallaṅkaṃ ābhujitvā phalasamāpattiṃ
pāvisi. Athassa yathā paricchedena 2- tato vuṭṭhitassa ayaṃ parivitakko udapādi
"buddhā nu kho paṭhamaṃ parinibbāyissanti, 3- udāhu aggasāvakā"ti, tato
"aggasāvakā paṭhaman"ti ñatvā attano āyusaṅkhāraṃ olokesi. So "sattāhameva me
āyusaṅkhārā pavattissantī"ti ñatvā "kattha parinibbāyāmī"ti cintesi.
@Footnote: 1 cha.Ma. pahīyissatīti      2 Ma. addhāparicchedena      3 cha.Ma. parinibbāyanti
    Tato "rāhulo tāvatiṃsesu parinibbuto, aññākoṇḍaññatthero chaddantadahe,
ahaṃ kattha parinibbāyissāmī"ti punappunaṃ cintento mātaraṃ ārabbha
satiṃ 1- uppādesi "mayhaṃ mātā sattannaṃ arahantānaṃ mātā hutvāpi
buddhadhammasaṃghesu appasannā, atthi nu kho tassā upanissayo, natthi nu kho"ti.
Sotāpattimaggassa upanissayaṃ disvā "kassa desanāya abhisamayo bhavissatī"ti olokento
"mameva dhammadesanāya bhavissati, na aññassa. Sace kho panāhaṃ appossukko
bhaveyyaṃ, bhavissanti me vattāro `sāriputtatthero avasesajanānampi avassayo hoti,
tathā hissa samacittasuttantadesanādivase 2- koṭisatasahassadevatā arahattappattā,
tayo magge paṭividdhadevatānaṃ gaṇanā natthi, aññesu ca ṭhānesu anekā
abhisamayā dissanti, there ca cittaṃ pasādetvā sagge nibbattāneva asīti
kulasahassāni, so dāni sakamātumicchādassanamattampi harituṃ nāsakkhī'ti, tasmā
mātaraṃ micchādassanā mocetvā jātovarakeyeva parinibbāyissāmī"ti sanniṭṭhānaṃ
katvā "ajjeva bhagavantaṃ anujānāpetvā nikkhamissāmī"ti cundattheraṃ āmantesi
"āvuso cunda amhākaṃ pañcasatāya bhikkhuparisāya saññaṃ dehi, `gaṇhathāvuso
pattacīvarāni, dhammasenāpati nālakagāmaṃ gantukāmo"ti. Thero tathā akāsi.
    Bhikkhū senāsanaṃ saṃsāmetvā pattacīvaramādāya therassa santikaṃ agamaṃsu. Thero
senāsanaṃ saṃsāmetvā divāṭṭhānaṃ sammajjitvā divāṭṭhānadvāre ṭhatvā divāṭṭhānaṃ
oloketvā "idaṃ dāni pacchimadassanaṃ, puna āgamanaṃ natthī"ti pañcasatabhikkhuparivuto
bhagavantaṃ upasaṅkamitvā vanditvā bhagavantaṃ etadavoca "anujānātu me bhante
bhagavā, anujānātu sugato, parinibbānakālo me, ossaṭṭho me āyusaṅkhāro"ti.
Buddhā pana yasmā "parinibbāhī"ti vutte maraṇavaṇṇaṃ saṃvaṇṇentīti, "mā
parinibbāhī"ti vutte vaṭṭassa guṇaṃ kathentīti micchādiṭṭhikā dosaṃ
āropessanti, 3-
@Footnote: 1 ka. saṃvegaṃ      2 aṅ. duka. 20/37 ādi/62   3 Sī.,ka. āropenti
Tasmā tadubhayampi na vadanti. Tena naṃ bhagavā "kattha parinibbāyissasi sāriputtā"ti
vattā "atthi bhante magadhesu nālakagāme jātovarako, tatthāhaṃ parinibbāyissāmī"ti
vutte "yassa dāni tvaṃ sāriputta kālaṃ maññasi, idāni pana te
jeṭṭhakaniṭṭhabhātikānaṃ tādisassa bhikkhuno dassanaṃ dullabhaṃ bhavissati, desehi nesaṃ
dhamman"ti āha.
    Thero "satthā mayhaṃ iddhivikubbanapubbaṅgamaṃ dhammadesanaṃ paccāsiṃsatī"ti
ñatvā bhagavantaṃ vanditvā tālappamāṇaṃ ākāsaṃ abbhuggantvā oruyha dasabalassa
pāde vandi, puna dvitālappamāṇaṃ abbhuggantvā oruyha dasabalassa pāde
vandi, etenupāyena sattatālappamāṇaṃ abbhuggantvā anekāni pāṭihāriyasatāni
dassento dhammakathaṃ ārabhi. Dissamānenapi kāyena katheti, adissamānenapi.
Uparimena vā heṭṭhimena vā upaḍḍhakāyena katheti adissamānenapi dissamānenapi,
kālena candavaṇṇaṃ dasseti, kālena sūriyavaṇṇaṃ, kālena pabbatavaṇṇaṃ, kālena
samuddavaṇṇaṃ, kālena cakkavattirājā hoti, kālena vessavaṇamahārājā, kālena
sakko devarājā, kālena mahābrahmāti evaṃ anekāni pāṭihāriyasatāni dassento
dhammakathaṃ kathesi. Sakalanagaraṃ sannipati.  thero oruyha dasabalassa pāde vanditvā
aṭṭhāsi. Atha naṃ satthā āha "ko nāmo ayaṃ sāriputta dhammapariyāyo"ti.
Sīhavikīḷito nāma 1- bhanteti. Taggha sāriputta sīhavikīḷito taggha sāriputta
sīhavikīḷitoti.
    Thero alattakavaṇṇe hatthe pasāretvā satthu suvaṇṇakacchapasadise pāde
gopphakesu gahetvā "bhante imesaṃ pādānaṃ vandanatthāya kappasatasahassādhikaṃ
asaṅkhyeyyaṃ pāramiyo pūritā, so me manoratho matthakaṃ patto, ito dāni paṭṭhāya
@Footnote: 1 Sī.,ka. sīhanikīḷito nāma
Paṭisandhivasena na puna ekaṭṭhāne sannipāto samāgamo atthi, chinno esa
vissāso, anekehi buddhasatasahassehi paviṭṭhaṃ ajaraṃ amaraṃ khemaṃ sukhaṃ sītalaṃ abhayaṃ
nibbānapuraṃ pavisissāmi, sace me kiñci kāyikaṃ vā vācasikaṃ vā na rocetha,
khamatha taṃ bhagavā, gamanakālo mayhan"ti. Khamāmi te sāriputta, na kho pana te
kiñci kāyikaṃ vā vācasikaṃ va mayhaṃ aruccanakaṃ atthi, yassa dāni tvaṃ sāriputta
kālaṃ maññasīti.
    Iti bhagavatā anuññātasamanantaraṃ satthu pāde vanditvā uṭṭhitamatte
āyasmante sinerucakkavāḷahimavantaparibhaṇḍapabbate dhārayamānāpi "ajja imaṃ
guṇarāsiṃ dhāretuṃ na sakkomī"ti vadantī viya ekappahāreneva vivaramānā mahāpaṭhavī
yāva udakapariyantā akampi, ākāse devadundubhiyo phaliṃsu, mahāmegho uṭṭhahitvā
pokkharavassaṃ vassi.
    Satthā "dhammasenāpatiṃ paṭipādessāmī"ti dhammāsanā vuṭṭhāya gandhakuṭiabhimukho
gantvā maṇiphalake aṭṭhāsi. Thero tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu
vanditvā "bhagavā ito kappasatasahassādhikassa asaṅkhyeyyassa upari anomadassissa
sammāsambuddhassa pādamūle nipajjitvā tumhākaṃ dassanaṃ patthesi, sā me patthanā
samiddhā, diṭṭhā tumhe, taṃ paṭhamadassanaṃ, idaṃ pacchimadassanaṃ, puna tumhākaṃ
dassanaṃ natthī"ti vatvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha yāva dassanavisayā
abhimukhova paṭikkamitvā vanditvā pakkāmi. Puna mahāpaṭhavī dhāretuṃ asakkontī
udakapariyantaṃ katvā akampi.
    Bhagavā parivāretvā ṭhite bhikkhū āha "anugacchatha bhikkhave tumhākaṃ
jeṭṭhakabhātikan"ti. Tasmiṃ khaṇe catassopi parisā sammāsambuddhaṃ ekakaṃyeva jetavane
ohāya niravasesā nikkhamiṃsu. Sāvatthinagaravāsinopi "sāriputtatthero kira
Sammāsambuddhaṃ āpucchitvā parinibbāyitukāmo nikkhanto, passissāma nan"ti
nagaradvārāni nirokāsāni karontā nikkhamitvā gandhamālādihatthā kese vikiritvā
"idāni mayaṃ kahaṃ mahāpañño nisinno, kahaṃ dhammasenāpati nisinno"ti pucchantā
"kassa santikaṃ gamissāma, tassa hatthe sakkāraṃ ṭhapetvā thero pakkanto"tiādinā
nayena paridevantā rodantā theraṃ anubandhiṃsu.
    Thero mahāpaññāya ṭhitattā "sabbesaṃ anatikkamanīyo esa maggo"ti
mahājanaṃ ovaditvā "tumhepi āvuso tiṭṭhatha, mā dasabale pamādaṃ āpajjitthā"ti
bhikkhusaṃghampi nivattetvā attano parisāyeva saddhiṃ pakkāmi. Yepi manussā "pubbe
ayyo paccāgamanacārikaṃ carati, idaṃ dāni gamanaṃ na puna paccāgamanāyā"ti
paridevantā anubandhiṃsuyeva, tepi "appamattā āvuso hotha, evaṃbhāvino nāma
saṅkhārā"ti nivattesi.
    Athakho āyasmā sāriputto sabbattha ekarattivāsena antarāmagge sattāhaṃ
manussānaṃ saṅgahaṃ karonto sāyaṃ nālakagāmaṃ patvā gāmadvāre nigrodharukkhamūle
aṭṭhāsi. Atha uparevato nāma therassa bhāgineyyo bahigāmaṃ gacchanto
theraṃ disvā upasaṅkamitvā vanditvā aṭṭhāsi. Thero taṃ āha "atthi gehe te
ayyikā"ti. Āma bhanteti. Gaccha amhākaṃ idhāgatabhāvaṃ ārocehi, "kasmā āgato"ti
ca vutte "ajja kira ekadivasaṃ antogāme bhavissati, jātovarakaṃ paṭijaggatha,
pañcannañca kira bhikkhusatānaṃ vasanaṭṭhānaṃ jānāthā"ti. So gantvā   "ayyike
mayhaṃ mātulo āgato"ti āha. Idāni kuhinti. Gāmadvāreti. Ekakova, aññopi
koci atthīti. Atthi pañcasatā bhikkhūti. Kiṃkāraṇā āgatoti. So taṃ pavattiṃ ārocesi.
Brāhmaṇī "kiṃ nu kho ettakānaṃ vasanaṭṭhānaṃ paṭijaggāpeti, daharakāle pabbajitvā
mahallakakāle gihī hotukāmo"ti cintentī jātovarakaṃ paṭijaggāpetvā pañcasatānaṃ
vasanaṭṭhānaṃ kāretvā daṇḍadīpikā jāletvā therassa pāhesi.
    Thero bhikkhūhi saddhiṃ pāsādaṃ āruyha jātovarakaṃ pavisitvā nisīdi, nisīditvā
"tumhākaṃ vasanaṭṭhānaṃ gacchathā"ti bhikkhū uyyojesi, tesu gatamattesuyeva therassa
kharo ābādho uppajji, lohitapakkhandikā māraṇantikā vedanā vattanti. Ekaṃ
bhājanaṃ pavisati, ekaṃ nikkhamati. Brāhmaṇī "mama puttassa pavatti mayhaṃ na
ruccatī"ti attano vasanagabbhadrāraṃ nissāya aṭṭhāsi.
    Cattāro mahārājāno "dhammasenāpati kuhiṃ viharatī"ti olokentā "nālakagāme
jātovarake parinibbānamañce nipanno, pacchimadassanaṃ gamissāmā"ti
āgamma vanditvā aṭṭhaṃsu. Ke tumheti. Mahārājāno bhanteti. Kasmā āgatatthāti.
Gilānupaṭṭhākā bhavissāmāti. "hoti, atthi gilānupaṭṭhāko, gacchatha tumhe"ti
uyyojesi. Tesaṃ gatāvasāne teneva nayena sakko devānamindo. Tasmiṃ gate
mahābrahmā ca āgamiṃsu. Tepi tatheva thero uyyojesi.
    Brāhmaṇī devatānaṃ āgamanañca gamanañca disvā "ke nu kho ete mama
puttaṃ vanditvā gacchantī"ti therassa gabbhadvāraṃ gantvā "tāta cunda kā
pavattī"ti pucchi. So taṃ pavattiṃ ācikkhitvā "mahāupāsikā bhante āgatā"ti
āha. Thero "kasmā avelāya āgatā"ti pucchi. Sā "tuyhaṃ tāta dassanatthāyā"ti
vatvā "tāta paṭhamaṃ ke āgatā"ti pucchi. Cattāro mahārājāno upāsiketi.
Tāta tvaṃ catūhi mahārājehi mahantataroti. Ārāmikasadisā ete upāsike, amhākaṃ
satthu paṭisandhiggahaṇato paṭṭhāya khaggahatthā hutvā ārakkhaṃ akaṃsūti. Tesaṃ tāta
gatāvasāne ko āgatoti. Sakko devānamindoti. Devarājatopi tvaṃ tāta
mahantataroti. Bhaṇḍaggāhakasāmaṇerasadiso esa upāsike, amhākaṃ satthu tāvatiṃsato
otaraṇakāle pattacīvaraṃ gahetvā otiṇṇoti. Tassa tāta gatāvasāne jotayamāno
viya ko āgatoti. Upāsike tuyhaṃ bhagavā ca satthā ca mahābrahmā nāma esoti.
Mayhaṃ bhagavato mahābrahmatopi tvaṃ tāta mahantataroti. Āma upāsike, ete nāma
kira amhākaṃ satthu jātadivase cattāro mahābrahmāno mahāpurisaṃ suvaṇṇajālena
paṭiggaṇhiṃsūti.
    Atha brāhmaṇiyā "puttassa tāva me ayaṃ ānubhāvo, kīdiso vata mayhaṃ
puttassa bhagavato satthu ānubhāvo bhavissatī"ti cintayantiyā sahasā pañcavaṇṇā pīti
uppajjitvā sakalasarīraṃ phari. Thero "uppannaṃ me mātu pītisomanassaṃ, ayaṃ dāni
kālo dhammadesanāyā"ti cintetvā "kiṃ cintesi mahāupāsike"ti āha. Sā
"puttassa tāva me ayaṃ guṇo, satthu panassa kīdiso bhavissatīti tāta idaṃ
cintemī"ti āha. Mahāupāsike mayhaṃ satthu jātakkhaṇe mahābhinikkhamane sambodhiyaṃ
dhammacakkappavattane ca dasasahassilokadhātu kampittha. Sīlena samādhinā paññāya
vimuttiyā vimuttiñāṇadassanena samo nāma natthi, itipi so bhagavāti vitthāretvā
buddhaguṇapaṭisaṃyuttadhammadesanaṃ kathesi.
    Brāhmaṇī piyaputtassa dhammadesanāpariyosāne sotāpattiphale patiṭṭhāya
puttaṃ āha "tāta upatissa kasmā evaṃ akāsi, evarūpaṃ nāma amataṃ mayhaṃ ettakaṃ
kālaṃ na adāsī"ti. Thero "dinnaṃ dāni me mātu rūpasāriyā brāhmaṇiyā
posāvanikamūlaṃ, ettakena vaṭṭissatī"ti cintetvā "gaccha mahāupāsike"ti brāhmaṇiṃ
uyyojetvā "cunda kā velā"ti āha. Balavapaccūsakālo bhanteti. Bhikkhusaṃghaṃ
sannipātehīti. Sannipāto bhante bhikkhusaṃghoti. "maṃ ukkhipitvā nisīdāpehi
cundā"ti ukkhipitvā nisīdāpesi.
    Thero bhikkhū āmantesi "āvuso catucattāḷīsaṃ vo vassāni mayā saddhiṃ
vicarantānaṃ yaṃ me kāyikaṃ vā vācasikaṃ vā na rocetha, khamatha taṃ āvuso"ti.
Ettakaṃ bhante amhākaṃ chāyā viya tumhe amuñcitvā vicarantānaṃ aruccanakaṃ
Nāma natthi, 1- tumhe panamhākaṃ khamathāti. Atha thero mahācīvaraṃ saṅkaḍḍhitvā
mukhaṃ pidhāya dakkhiṇena passena nipanno satthā viya nava anupubbasamāpattiyo
anulomapaṭilomato samāpajjitvā puna paṭhamaṃ jhānaṃ ādiṃ katvā yāva catutthajjhānā
samāpajji, tato vuṭṭhāya anantaraṃyeva mahāpaṭhaviṃ unnādento anupādisesāya
nibbānadhātuyā parinibbāyi.
    Upāsikā "kiṃ nu kho me putto, na kiñci kathetī"ti uṭṭhāya piṭṭhipāde
parimajjantī parinibbutabhāvaṃ ñatvā mahāsaddaṃ kurumānā pādesu nipatitvā
"tāta mayaṃ ito pubbe tava guṇaṃ na jānimhā, idāni pana taṃ ādiṃ katvā
anekasate anekasahasse anekasatasahasse bhikkhū imasmiṃ nivesane nisīdāpetvā
bhojetuṃ na labhimhā, cīvarehi acchādetuṃ na labhimhā, vihārasataṃ vihārasahassaṃ
kāretuṃ na labhimhā"ti yāva aruṇuggamanā paridevi. Aruṇe uggatamatteyeva
suvaṇṇakāre pakkosāpetvā suvaṇṇagabbhaṃ vivarāpetvā suvaṇṇakaṭiyo mahātulāya
tulāpetvā "pañca kūṭāgārasatāni pañca agghikasatāni karothā"ti dāpeti. 2-
    Sakkopi devarājā vissukammaṃ 3- devaputtaṃ āmantetvā "tāta dhammasenāpati
parinibbuto, pañca kūṭāgārasatāni pañca agghikasatāni ca māpehī"ti āha.
Iti mahāupāsikā kāritāni vissukammena nimmitāni ca sabbānipi dve sahassāni
ahesuṃ. Tato nagaramajjhe sāramayaṃ mahāmaṇḍapaṃ kāretvā maṇḍapamajjhe
mahākūṭāgāraṃ ṭhapetvā sesāni parivārasaṅkhepena ṭhapetvā sādhukīḷikaṃ ārabhiṃsu.
Devānaṃ antare manussā, manussānaṃ antare devā ahesuṃ.
    Revatī nāma ekā therassa upaṭṭhāyikā "ahaṃ therassa pūjaṃ karissāmī"ti
suvaṇṇapupphānaṃ tayo kumbhe kāresi. "therassa pūjaṃ karissāmī"ti sakko devarājā
aḍḍhateyyakoṭināṭakehi 4- parivārito otari. "sakko otaratī"ti mahājano
@Footnote: 1 Ma. aruccanakaṃ nāma no natthi          2 Sī.,ka. pesesi
@3 cha.Ma. vissakammaṃ, evamuparipi          4 Sī.,ka....nāṭakāhi
Pacchāmukho paṭikkami. Tattha sāpi upāsikā paṭikkamamānā garubhārattā ekamantaṃ
apasakkituṃ asakkontī manussānaṃ antare pati, manussā apassantā taṃ madditvā
agamaṃsu, sā tattheva kālaṃ katvā tāvatiṃsabhavane kanakavimāne nibbatti.
Nibbattakkhaṇeyevassa ratanakkhandho viya tigāvutappamāṇo attabhāvo ahosi
saṭṭhisakaṭapūrappamāṇaalaṅkārapaṭimaṇḍitā accharāsahassaparivāritā. Athassā dibbaṃ
sabbakāyikādāsaṃ purato ṭhapayiṃsu. Sā attano sirisampattiṃ disvā "oḷārā ayaṃ
sampatti, kiṃ nu kho me kammaṃ katan"ti cintayamānā addasa "mayā sāriputtattherassa
parinibbutaṭṭhāne tīhi suvaṇṇapupphakumbhehi pūjā katā, mahājano maṃ madditvā
gato, sāhaṃ tattha kālaṃ katvā idhūpapannā, theraṃ nissāya laddhaṃ idāni
puññavipākaṃ manussānaṃ kathessāmī"ti saha vimāneneva otari.
    Mahājano dūratova disvā "kiṃ nu kho dve sūriyā uṭṭhitā"ti 1-
olokento "vimāne āgacchante kūṭāgārasaṇṭhānaṃ paññāyati, nāyaṃ sūriyo,
vimānametaṃ ekan"ti āha. Tampi vimānaṃ tāvadeva āgantvā therassa
dārucitakamatthake vehāsaṃ aṭṭhāsi. Devadhītā vimānaṃ ākāseyeva ṭhapetvā paṭhaviṃ
otari. Mahājano "kā tvaṃ ayye"ti pucchi. "na maṃ tumhe jānātha, revatī
nāmāhaṃ, tīhi suvaṇṇapupphakumbhehi therassa 2- pūjaṃ katvā manussehi madditā kālaṃ
katvā tāvatiṃsabhavane nibbattā, passatha me sirisampattiṃ, tumhepi dāni
dānāni detha, puññāni karothā"ti kusalakiriyāya vaṇṇaṃ kathetvā therassa
citakaṃ padakkhiṇaṃ katvā vanditvā attano devaṭṭhānaṃyeva gatā.
    Mahājanopi sattāhaṃ sādhukīḷikaṃ kīḷitvā sabbagandhehi citakamakāsi,
citakā ekūnaratanasatikā ahosi. Therassa sarīraṃ citakaṃ āropetvā usīrakalāpehi
@Footnote: 1 Sī.,ka. uditāti               2 cha.Ma. theraṃ
Ālimpesuṃ. Āḷāhane sabbarattiṃ dhammassavanaṃ pavatti. Anuruddhatthero sabbagandhodakena
therassa citakaṃ nibbāpesi. Cundatthero dhātuyo parissāvane pakkhipitvā
"na dāni mayā idheva sakkā ṭhātuṃ 1- mayhaṃ jeṭṭhabhātikassa dhammasenāpatisāriputtat-
therassa parinibbutabhāvaṃ sammāsambuddhassa ārocessāmī"ti dhātuparissāvanaṃ
therassa ca pattacīvaraṃ gahetvā sāvatthiṃ agamāsi, ekaṭṭhānepi ca dve rattiyo
avasitvā sabbattha ekarattivāseneva sāvatthiṃ pāpuṇi. Etamatthaṃ dassetuṃ athakho
cundo samaṇuddesotiādi vuttaṃ.
    Tattha yenāyasmā ānandoti yenassa attano upajjhāyo dhammabhaṇḍāgāriko
āyasmā ānando, tenupasaṅkami. Kasmā panesa ujukaṃ satthu santikaṃ
agantvā therassa santikaṃ agamāsīti? satthari ca there ca gāravena. Jetavane
mahāvihāre pokkharaṇiyaṃ kirassa nhātvā paccuttaritvā sunivatthasupārutassa
etadahosi "buddhā nāma mahāpāsāṇacchattaṃ viya garuno, phaṇakatasappasīhabyagghamatta-
varavāraṇādayo viya ca durāsadā, na sakkā mayā ujukameva satthu santikaṃ gantvā
kathetuṃ, kassa nu kho santikaṃ gantabban"ti. Tato cintesi "upajjhāyo me
dhammabhaṇḍāgāriko jeṭṭhabhātikattherassa uttamasahāyo, tassa santikaṃ gantvā taṃ
ādāya satthārā saddhiṃ kathessāmī"ti 2- satthari ceva there ca gāravena upasaṅkami.
    Idamassa pattacīvaranti "ayamassa paribhogapatto, idaṃ dhātuparissāvanan"ti
evaṃ ekekaṃ ācikkhi. Pāḷiyaṃ pana "idamassa pattacīvaran"ti ettakameva vuttaṃ.
Kathāpābhatanti kathāmūlaṃ. Mūlañhi pābhatanti vuccati. Yathāha:-
                  "appakenapi medhāvī     pābhatena vicakkhaṇo
                   samuṭṭhāpeti attānaṃ    aṇuṃ aggiṃva sandhaman"ti 3-
@Footnote: 1 Ma. sandhāretuṃ     2 Sī. taṃ ādāya satthu santikaṃ upasaṅkamissāmīti
@3 khu.jā. 27/4/2
    Bhagavantaṃ dassanāyāti bhagavantaṃ dassanatthāya. Kiṃ paniminā bhagavā na
diṭṭhapubboti? no na diṭṭhapubbo. Ayaṃ hi āyasmā divā nava vāre, rattiṃ
nava vāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati. Divasassa pana satavāraṃ
sahassavāraṃ vā gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhadvāraṃ 1-
gahetvāva gacchati. So taṃdivasaṃ tena kathāpābhatena gantukāmo evamāha.
Idamassa pattacīvaranti theropi "idaṃ tassa pattacīvaraṃ, idaṃ ca dhātuparissāvanan"ti
pāṭiyekkaṃyeva dassetvā ācikkhi.
    Satthā hatthaṃ pasāretvā dhātuparissāvanaṃ gahetvā hatthatale ṭhapetvā
bhikkhū āmantesi "yo so bhikkhave bhikkhu purimadivase anekāni pāṭihāriyasatāni
katvā parinibbānaṃ anujānāpesi, tassa dāni imā saṅkhavaṇṇapaṭibhāgā 2-
dhātuyova paññāyanti, kappasatasahassādhikaasaṅkhyeyyaṃ pūritapāramī esa bhikkhave
bhikkhu, mayā pavattitaṃ dhammacakkaṃ anupavattako 3- esa bhikkhu, paṭiladdhadutiyakaāsano 4-
esa bhikkhu, pūritasāvakasannipāto esa bhikkhu, ṭhapetvā maṃ dasasu cakkavāḷasahassesu
paññāya asadiso esa bhikkhu, mahāpañño esa bhikkhu, puthupañño hāsapañño
javanapañño tikkhapañño nibbedhikapañño esa bhikkhu, appiccho esa bhikkhu,
santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo codako pāpagarahī esa bhikkhu,
pañca jātisatāni paṭiladdhamahāsampattiyo pahāya pabbajito esa bhikkhu, mama
sāsane paṭhavīsamakhantiko esa bhikkhu, chinnavisāṇausabhasadiso esa bhikkhu,
caṇḍālaputtasadisanīcacitto esa bhikkhu, passatha bhikkhave mahāpaññassa dhātuyo,
passatha bhikkhave puthupaññassa mahāpaññassa javanapaññassa tikkhapaññassa
nibbedhikapaññassa appicchassa santuṭṭhassa pavivittassa asaṃsaṭṭhassa āraddhavīriyassa
codakassa passatha bhikkhave pāpagarahissa dhātuyoti.
@Footnote: 1 Sī. pañhavāraṃ                  2 cha.Ma. saṅkhavaṇṇasannibhā
@3 Ma. anupavattito             4 Sī.,ka. paṭiladdhadutiyakasāsano
                    Yo pabbajī jātisatāni pañca
                    pahāya kāmāni manoramāni
                    taṃ vītarāgaṃ susamāhitindriyaṃ
                    parinibbutaṃ vandatha sāriputtaṃ.
                    Khantibalo paṭhavīsamo na kuppati
                    na cāpi cittassa vasena vattati
                    anukampako kāruṇiko ca nibbuto
                    parinibbutaṃ vandatha sāriputtaṃ.
                    Caṇḍālaputto yathā nagaraṃ paviṭṭho
                    nīcamano carati kaḷopihattho 1-
                    tathā ayaṃ viharati 2- sāriputto
                    parinibbutaṃ vandatha sāriputtaṃ.
                    Usabho yathā chinnavisāṇako
                    aheṭhayanto carati purantare vane
                    tathā ayaṃ viharati 2- sāriputto
                    parinibbutaṃ vandatha sāriputtan"ti.
    Iti bhagavā pañcahi gāthāsatehi therassa vaṇṇaṃ kathesi. Yathā yathā
bhagavā therassa vaṇṇaṃ kathesi, tathā tathā ānandatthero saṇṭhātuṃ na sakkoti,
viḷāramukhe pakkhantakukkuṭo viya pavedheti. Tenāha api me bhante madhurakajāto viya
kāyoti sabbaṃ vitthāretabbaṃ. Tattha madhurakajātotiādīnamattho vuttoyeva. Idha pana
dhammāti uddesaparipucchādhammā adhippetā. Tassa hi uddesaparipucchādhamme
agahite vā gahetuṃ, gahite vā sajjhāyaṃ kātuṃ cittaṃ na pavattati. Atha satthā
@Footnote: 1 Sī.,ka. kapālahattho               2 Sī. vicarati
Pañcapasādavicitrāni akkhīni ummīletvā theraṃ olokento "assāsessāmi
nan"ti assāsento kiṃ nu kho te ānanda sāriputtotiādimāha.
    Tattha sīlakkhandhanti lokiyalokuttarasīlaṃ. Samādhipaññāsupi eseva nayo. Vimutti
pana lokuttarāva. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ, taṃ lokiyameva. Ovādakoti
ovādadāyako. Otiṇṇoti otiṇṇesu vatthūsu nānappakārena otaraṇasīlo.
Viññāpakoti dhammakathākāle atthañca kāraṇañca viññāpetā. Sandassakoti
khandhadhātuāyatanavasena tesaṃ tesaṃ dhammānaṃ dassetā. 1- Samādapakoti "idañcidañca
gaṇhathā"ti evaṃ gaṇhāpako. Samuttejakoti abbhussāhako. Sampahaṃsakoti
paṭiladdhaguṇehi modāpako jotāpako.
    Akilāsu dhammadesanāyāti dhammadesanaṃ ārabhitvā "sīsaṃ vā me rujjati,
hadayaṃ vā kucchi vā piṭṭhi vā"ti evaṃ osakkanākāravirahito nikkilāsu visārado
ekassāpi dvinnampi sīhavegeneva pakkhandati. Anuggāhako sabrahmacārīnanti
padassa attho khandhakavagge vitthāritova. Dhammojaṃ dhammabhoganti ubhayenapi
bhogova kathito. Dhammānuggahanti dhammena anuggahaṇaṃ.
    Satthā "ativiya yaṃ bhikkhu kilamatī"ti puna taṃ assādento na nu taṃ
ānanda mayātiādimāha. Tattha piyehi manāpehīti mātāpitābhātābhaginīādikehi
jātiyā nānābhāvo, maraṇena vinābhāvo, bhavena aññathābhāvo. Taṃ kutettha
ānanda labbhā yantanti tasmā 2- yasmā sabbehi piyehi manāpehi nānābhāvo,
tasmā dasa pāramiyo pūretvāpi sambodhiṃ patvāpi dhammacakkaṃ pavattetvāpi
yamakapāṭihāriyaṃ dassetvāpi devorohaṇaṃ katvāpi yantaṃ jātaṃ bhūtaṃ saṅkhātaṃ
palokadhammaṃ, taṃ tathāgatassāpi sarīraṃ mā palujjīti netaṃ ṭhānaṃ vijjati, rodentenapi
kathentenapi na sakkā taṃ kāraṇaṃ laddhunti. So palujjeyyāti so bhijjeyya.
@Footnote: 1 ka. dassetvā            2 Sī. labbhā yaṃ tanti kasmā
    Evameva khoti ettha yojanasatubbedho mahājamburukkho viya bhikkhusaṃgho
tassa dakkhiṇadisaṃgato 1- paññāsayojaniko mahākhandho viya dhammasenāpati, tasmiṃ
mahākhandhe bhinne tato paṭṭhāya anupubbena vaḍḍhitvā pupphaphalādīhi taṃ ṭhānaṃ
pūretuṃ samatthassa aññassa khandhassa abhāvo viya there parinibbute soḷasannaṃ
pañhānaṃ matthakaṃ pattassa aññassa dakkhiṇāsane nisīdanasamatthassa bhikkhuno abhāvo,
tāya paribhinnāya so 2- rukkho viya bhikkhusaṃgho khandho tveva jātoti veditabbo.
Tasmāti yasmā sabbasaṅkhātaṃ palokadhammaṃ, taṃ mā palujjīti na sakkā laddhuṃ,
tasmā.



             The Pali Atthakatha in Roman Book 13 page 286-299. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6242              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6242              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=254              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3842              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3742              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3742              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]