ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page309.

2. Paṭhamasaṅkhittasuttavaṇṇanā [482] Dutiye tatoti vipassanāmaggaphalavasena missakaṃ veditabbaṃ. Samattāni hi paripuṇṇāni paññindriyāni arahattamaggassa vipassanindriyāni nāma honti. Tato mudutarehīti tehi arahattamaggassa vipassanindriyehi mudutarāni anāgāmimaggassa vipassanindriyāni nāma honti, tato mudutarāni sakadāgāmimaggassa, tato mudutarāni sotāpattimaggassa vipassanindriyāni nāma honti, tato mudutarāni dhammānusārimaggassa, tato mudutarāni saddhānusārimaggassa vipassanindriyāni nāma honti. Tathā samattāni paripuṇṇāni paññindriyāni arahattamaggindriyāni nāma honti, tato mudutarāni anāgāmimaggindriyāni 1- nāma honti, tato mudutarāni sakadāgāmimaggindriyāni nāma honti, tato mudutarāni sotāpattimaggindriyāni nāma honti, tato mudutarāni dhammānusārimaggindriyāni, tato mudutarāni saddhānusārimaggindriyāni nāma honti. Samattāni paripuṇṇāni pañcindriyāni arahattaphalindriyāni nāma honti, tato mudutarāni anāgāmiphalindriyāni, tato mudutarāni sakadāgāmiphalindriyāni, tato mudutarāni sotāpattiphalindriyāni nāma honti. Dhammānusārisaddhānusārino pana dvepi sotāpattimaggaṭṭhapuggalā, maggaṭṭhapuggalavasena nesaṃ nānattaṃ jānanti āgamanenapi maggenapi. Saddhānusārī puggalo hi uddisāpento paripucchanto anupubbena maggaṃ pāpuṇāti, dhammānusārī ekena vā dvīhi vā savanehi. Evaṃ tāva nesaṃ āgamane nānattaṃ veditabbaṃ. @Footnote: 1 ka. anāgāmisakadāgāmisotāpattimaggindriyāni

--------------------------------------------------------------------------------------------- page310.

Dhammānusārissa pana maggo tikkho hoti, sūraṃ ñāṇaṃ vahati, asaṅkhārena appayogena kilese chindati kadalikkhandhaṃ viya tikhiṇā asidhāRā. Saddhānusārissa na tassa viya maggo tikkho hoti, na sūraṃ ñāṇaṃ vahati, sasaṅkhārena appayogena kilese chindati kadalikkhandhaṃ viya atikhiṇā asidhāRā. Kilesakkhaye pana tesaṃ nānattaṃ natthi. Avasesā ca kilesā khīyanti.


             The Pali Atthakatha in Roman Book 13 page 309-310. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6750&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6750&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=346              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5327              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5003              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5003              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]