ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        4. Ekabījīsuttavaṇṇanā
    [494] Catutthe tato mudutarehīti vipassanato nissakkaṃ veditabbaṃ.
Samattāni hi pañca indriyāni arahattamaggassa vipassaninriyāni nāma honti,
tato mudutarāni antarāparinibbāyissa vipassanindriyāni, tato mudutarāni
upahaccaparinibbāyissa, tato mudutarāni asaṅkhāraparinibbāyissa, tato mudutarāni
sasaṅkhāraparinibbāyissa, tato mudutarāni uddhaṃsotaakaniṭṭhagāmissa
vipassanindriyāni nāma. Idhāpi purimanayeneva arahattamagge ṭhatvā pañca nissakkāni
nīharitabbāni.
    Yathā pana purimanayeneva 1- sakadāgāmimagge ṭhatvā tīṇi nissakkāni,
evamidha pañca nīharitabbāni. Sakadāgāmimaggassa hi vipassanindriyehi mudutarāni
sotāpattimaggassa vipassanindriyāni, sotāpattimaggassa ca tehi
vipassanindriyehi mudutarāni ekabījīādīnaṃ maggassa vipassanindriyāni.
    Ettha ca ekabījītiādīsu yo sotāpanno hutvā ekameva attabhāvaṃ
janetvā arahattaṃ pāpuṇāti, ayaṃ ekabījī nāma. Yathāha "katamo ca puggalo
ekabījī, idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti
avinipātadhammo niyato sambodhiparāyano, so ekaññeva mānusakaṃ bhavaṃ sandhāvitvā
saṃsaritvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo ekabījī"ti. 2-
    Yo pana dve tayo bhave saṃsaritvā dukkhassantaṃ karoti, ayaṃ kolaṅkolo
nāma. Yathāha "katamo ca puggalo kolaṅkolo. Idhekacco puggalo tiṇṇaṃ
saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano,
so dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ
@Footnote: 1 cha.Ma. purimanaye              2 abhi.pu. 36/33/123
Vuccati puggalo kolaṅkolo"ti. 1- Tattha kulānīti bhavā veditabbā. "dve vā
tīṇi vā"ti idañcettha desanāmattameva, yāva chaṭṭhabhavā saṃsaranto pana
kolaṅkolova hoti.
    Yassa sattakkhattuṃ paramā upapatti, aṭṭhamabhavannādiyati, ayaṃ sattakkhattuparamo
nāma. Yathāha "katamo ca puggalo sattakkhattuparamo. Idhekacco puggalo
tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato
sambodhiparāyano, so sattakkhattuṃ deve ca mānuse ca sandhāvitvā saṃsaritvā
dukkhassantaṃ karoti, ayaṃ vuccati puggalo sattakkhattuparamo"ti. 1-
    Bhagavatā gahitanāmavaseneva cetāni tesaṃ ṭhānāni. 2- Ettakaṃ hi ṭhānaṃ
gato ekabījī nāma hoti, "ettakaṃ kolaṅkolo, ettakaṃ sattakkhattuparamo"ti
bhagavatā etesaṃ nāmaṃ gahitaṃ. Niyamato pana "ayaṃ ekabījī, ayaṃ kolaṅkolo, ayaṃ
sattakkhattuparamo"ti natthi.
    Ko pana nesaṃ ettakaṃ 3- pabhedaṃ niyametīti? keci pana therā "pubbahetu
Niyametī"ti vadanti, keci "paṭhamamaggo" , keci "upari tayo maggā" , keci "tiṇṇaṃ
maggānaṃ vipassanā"ti. Tattha "pubbahetu niyametī"ti vāde paṭhamamaggassa
upanissayo kato nāma hoti, upari tayo maggā anupanissayā uppannāti
vacanaṃ āpajjati. "paṭhamamaggo niyametī"ti vāde upari tiṇṇaṃ maggānaṃ niratthakatā
āpajjati. "upari tayo maggā niyamentī"ti vāde paṭhamamagge anuppanneva
upari tayo maggā uppannāti āpajjati. "tiṇṇaṃ maggānaṃ vipassanā niyametī"ti
vādo pana yujjati. Sace hi upari tiṇṇaṃ maggānaṃ vipassanā balavatī hoti,
ekabījī nāma hoti, tato mandatarāya kolaṅkolo, tato mandatarāya
sattakkhattuparamoti.
@Footnote: 1 abhi.pu. 36/31-2/122    2 cha.Ma. nāmāni    3 cha.Ma. etaṃ
    Ekacco hi sotāpanno vaṭṭajjhāsayo hoti vaṭṭābhirato, punappunaṃ
vaṭṭasmiṃyeva vicarati sandissati. Anāthapiṇḍikaseṭṭhī, visākhā upāsikā,
cūḷarathamahārathā devaputtā, anekavaṇṇo devaputto, sakko devarājā, nāgadatto
devaputtoti ime hi ettakā janā vaṭṭajjhāsayā vaṭṭābhiratā ādito
paṭṭhāya chadevaloke sodhetvā akaniṭṭhe ṭhatvā parinibbāyissanti, ime idha
na gahitā. Na kevalañcime, yopi manussesuyeva sattakkhattuṃ saṃsaritvā arahattaṃ
pāpuṇāti, yopi devaloke nibbatto devesuyeva sattakkhattuṃ aparāparaṃ saṃsaritvā
arahattaṃ pāpuṇāti, imepi idha na gahitā. Kālena deve kālena manusse
saṃsaritvā pana arahattaṃ pāpuṇantova idha gahito. Tasmā sattakkhattuparamoti
idaṃ idhaṭṭhakavokiṇṇasukkhavipassakassa nāmaṃ kathitanti veditabbaṃ.
    Dhammānusārī saddhānusārīti ettha pana imasmiṃ sāsane lokuttaradhammaṃ
nibbattentassa dve dhurāni dve sīsāni dve abhinivesā saddhādhuraṃ paññādhuraṃ
saddhābhiniveso paññābhinivesoti. Tattha yo bhikkhu "sace saddhāya sakkā
nibbattetuṃ, nibbattessāmi lokuttaramaggan"ti saddhādhuraṃ katvā sotāpattimaggaṃ
nibbatteti, so maggakkhaṇe saddhānusārī nāma hoti. Phalakkhaṇe pana
saddhāvimutto nāma hutvā ekabījī kolaṅkolo sattakkhattuparamoti tividho hoti, tattha
ekeko dukkhāpaṭipadādivasena catubbidhabhāvaṃ āpajjatīti saddhādhurena dvādasa
janā honti.
    Yo pana "sace paññāya sakkā nibbattetuṃ, nibbattessāmi lokuttaramaggan"ti
paññādhuraṃ katvā sotāpattimaggaṃ nibbatteti, so maggakkhaṇe
dhammānusārī nāma hoti. Phalakkhaṇe pana paññāvimutto nāma hutvā
ekabījiādibhedena dvādasa bhedova hoti. Evaṃ dve maggaṭṭhā phalakkhaṇe catuvīsati
sotāpannā hontīti.
    Tipiṭakatissatthero kira "tīṇi piṭakāni sodhessāmī"ti paratīraṃ gato, taṃ
eko kuṭumbiko catūhi paccayehi upaṭṭhāsi, thero āgamanakāle "gacchāmi
upāsikā"ti āha. Kahaṃ bhanteti. Amhākaṃ ācariyupajjhāyānaṃ santikanti. Na
sakkā bhante mayā gantuṃ, bhaddantaṃ pana nissāya mayā sāsanassa guṇo ñāto,
tumhākaṃ parammukhā kīdisaṃ bhikkhuṃ upasaṅkamāmīti. Atha naṃ thero āha "yo bhikkhu
catuvīsati sotāpanne dvādasa sakadāgāmī aṭṭhacattāḷīsa anāgāmī dvādasa
arahante dassetvā dhammakathaṃ kathetuṃ sakkoti, evarūpaṃ bhikkhuṃ upaṭṭhātuṃ vaṭṭatī"ti.
Imasmiṃ sutte vipassanā kathitāti.



             The Pali Atthakatha in Roman Book 13 page 313-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6833              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6833              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=391              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5792              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5454              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5454              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]