ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                       2. Mālukyaputtasuttavaṇṇanā
      [95] Dutiye mālukyaputtoti mālukyabrāhmaṇiyā putto. Etthāti
etasmiṃ tava ovādāyācane. Iminā theraṃ apasādetipi ussādetipi. Kathaṃ? ayaṃ
kira daharakāle rūpādīsu pamajjitvā pacchā mahallakakāle araññavāsaṃ patthento
kammaṭṭhānaṃ yācati. Atha bhagavā "ettha dahare kiṃ vakkhāmi, mālukyaputto viya
@Footnote: 1 cha.Ma. bhavattha
Tumhehipi taruṇakāle 1- pamajjitvā mahallakakāle araññaṃ pavisitvā samaṇadhammaṃ
kareyyāthā"ti iminā adhippāyena bhaṇanto theraṃ apasādeti nāma.
      Yasmā pana thero mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kātukāmo,
tasmā bhagavā "ettha dahare kiṃ vakkhāmi, 2- ayaṃ amhākaṃ mālukyaputto
mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kattukāmo kammaṭṭhānaṃ yācati,
tumhe nāma taruṇakālepi vīriyaṃ na karothā"ti iminā adhippāyena bhaṇanto
theraṃ ussādeti nāma.
      Yatra hi nāmāti yo nāma. Kiñcāpihanti 3- kiñcāpi  "ahaṃ mahallako"ti
ñātaṃ, yadi ahaṃ mahallako, mahallako samānopi sakkhissāmi samaṇadhammaṃ kātuṃ,
desetu me bhante bhagavāti adhippāyena mahallakabhāvaṃ anuggaṇhanto ovādaṃ
ca pasaṃsanto evamāha.
      Adiṭṭhā adiṭṭhapubbāti imasmiṃ attabhāve adiṭṭhā atītepi adiṭṭhapubbā.
Na ca passasīti etarahipi na passasi. Na na te hoti passeyyanti evaṃ
samannāhāropi te yattha natthi, api nu te tattha chandādayo uppajjeyyunti
pucchati
      diṭṭhe diṭṭhamattanti rūpāyatane cakkhuviññāṇena diṭṭhamattaṃ. Cakkhuviññāṇaṃ
hi rūpe rūpamattameva passati, na niccādisabhāvaṃ, iti sesaviññāṇehipi me
ettha diṭṭhamattameva cittaṃ bhavissatīti attho.  athavā diṭṭhe diṭṭhaṃ nāma
cakkhuviññāṇaṃ, rūpe rūpavijānananti attho.  mattāti pamāṇaṃ, diṭṭhaṃ mattā assāti
diṭṭhamattaṃ, cittaṃ, cakkhuviññāṇamattameva me cittaṃ bhavissatīti attho. Idaṃ vutataṃ
hoti:- yathā āpāthagatarūpe cakkhuviññāṇaṃ na rajjati na dussati na muyhati,
@Footnote: 1 Ma. daharakāle    2 cha.Ma. vakkhāma   3 cha.Ma. kiñcāpāhanti
Evaṃ rāgādivirahena cakkhuviññāṇamattameva javanaṃ bhavissati, cakkhuviññāṇappamāṇeneva
javanaṃ ṭhapessāmīti. Athavā diṭṭhaṃ nāma cakkhuviññāṇena diṭṭharūpaṃ, diṭṭhe
diṭṭhamattaṃ nāma tattheva uppannasampaṭicchannasantīraṇavoṭṭhabbanasaṅkhātacittattayaṃ.
Yathā taṃ na rajjati na dussati na muyhati, evaṃ āpāthagate rūpe teneva
sampaṭicchannādippamāṇena javanaṃ uppādessāmi, nāssa 1- taṃ pamāṇaṃ atikkamitvā
rajjanādivasena uppajjituṃ dassāmīti ayamettha attho. Eseva nayo sutamutesu.
   Viññāte viññātamattanti ettha pana viññātaṃ nāma manodvārāvajjanena
viññātārammaṇaṃ, tasmiṃ viññāte viññātamattanti āvajjanappamāṇaṃ. Yathā
āvajjanena na rajjati na dussati na muyhati, evaṃ rajjanādivasena uppajjituṃ
adatvā āvajjanappamāṇeneva cittaṃ ṭhapessāmīti ayamettha attho.
      Yatoti yadā. Tatoti tadā. Na tenāti tena rāgena vā ratto, dosena
vā duṭṭho, mohena vā mūḷho na bhavissati. Tato tvaṃ mālukyaputta na tatthāti
yadā tvaṃ tena rāgena vā dosamohehi vā ratto vā duṭṭho vā mūḷho
vā na bhavissasi, tadā tvaṃ na tattha tasmiṃ diṭṭhe vā sutamutaviññāte vā
paṭibaddho allīno patiṭṭhito nāma bhavissasi. Nevidhātiādi vuttatthameva.
      Sati muṭṭhāti sati naṭṭhā. Tañca ajjhosāti taṃ ārammaṇaṃ gilitvā.
Abhijjhā ca vihesā cāti abhijjhāya ca vihesāya 2- ca. Athavā "tassa vaḍḍhantī"ti
padenapi saddhiṃ yojetabbaṃ, abhijjhā ca vihesā cāti imepi dve dhammā tassa
vaḍḍhantīti attho.
      Cittamassūpahaññatīti abhijjhāvihesāhi assa cittaṃ upahaññati. Ācinatoti
ācinantassa. Ārā nibbāna vuccatīti evarūpassa puggalassa nibbānaṃ nāma
@Footnote: 1 cha.Ma. nāhaṃ      2 cha.Ma. vihiṃsāya
Dūre pavuccati. Ghatvāti ghāyitvā. Bhotvāti bhutvā sāyitvā lehitvā. Phussāti
phusitvā. Paṭissatoti paṭissatisaṅkhātāya satiyā yutto. Sevato cāpi vedananti
catumaggasampayuttaṃ nibbattitalokuttaravedanaṃ sevantassa. Khiyyatīti khayaṃ gacchati, kiṃ
taṃ? dukkhampi kilesajātampi. Aññataroti asītiyā mahāsāvakānaṃ abbhantaro eko.
Iti imasmiṃ sutte gāthāhipi vaṭṭavivaṭṭameva kathitaṃ.



             The Pali Atthakatha in Roman Book 13 page 32-35. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=692              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=692              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=131              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1788              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1786              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1786              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]