ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      10. Uppaṭipāṭikasuttavaṇṇanā
    [510] Dasamaṃ yathādhammarasena paṭipāṭiyā vuttampi imasmiṃ indriyavibhaṅge
sesasuttāni viya adesitattā uppaṭipāṭikasuttaṃ nāmāti veditabbaṃ. Tattha
nimittantiādīni sabbāni paccayavevacanāneva. Dukkhindriyañca pajānātīti
dukkhasaccavaseneva
Pajānāti. Dukkhindriyasamudayanti kaṇṭakena vā viddhassa maṃkulena vā daṭṭhassa
paccattharaṇe vā valiyā phuṭṭhassa dukkhasahagataṃ kāyaviññāṇaṃ uppajjati, taṃ etassa
samudayoti pajānāti.
    Parato domanassindriyasamudayantiādīsupi tesaṃ tesaṃ kāraṇavaseneva samudayo
veditabbo. Pattacīvarādīnaṃ vā hi saṅkhārānaṃ 1- saddhivihārikādīnaṃ vā sattānaṃ
vināsena domanassindriyaṃ uppajjatīti tesaṃ vināsaṃ tassa samudayoti pajānāti.
Subhojanaṃ bhuñjitvā varasayane nipannassa hatthapādasambāhanatālavaṇṭavātādisamphassena
sukhindriyaṃ uppajjati, taṃ phassaṃ tassa samudayoti pajānāti. Vuttappakārānaṃ pana
sattasaṅkhārānaṃ manāpānaṃ paṭilābhavasena somanassindriyaṃ uppajjati, taṃ paṭilābhaṃ
tassa samudayoti pajānāti. Majjhattākārena pana upekkhindriyaṃ uppajjati, taṃ
sattasaṅkhāresu majjhattākāraṃ tassa samudayoti pajānāti.
    Kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati, idha bhikkhave bhikkhu
vivicceva kāmehītiādīsu pana ayaṃ ekatova vinicchayakathā:- dukkhindriyaṃ hi
paṭhamajjhānassa upacārakkhaṇeyeva nirujjhati pahīnaṃ hoti, domanassādīni dutiyajjhānādīnaṃ.
Evaṃ santepi tesaṃ atisayanirodhattā ayaṃ jhānesuyeva nirodho vutto. Atisayanirodho hi
tesaṃ paṭhamajjhānādīsu, na nirodhoyeva, nirodhoyeva pana upacārakkhaṇe, nātisayanirodho.
Tathā hi nānāvajjane paṭhamajjhānupacāre niruddhassāpi dukkhindriyassa
ḍaṃsamakasādisamphassena vā visamāsanupatāpena vā siyā uppatti, na tveva antoappanāyaṃ.
Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti paṭipakkhena avihatattā.
Antoappanāyaṃ pana pītipharaṇena sabbo kāyo sukhokkanto hoti, sukhokkantakāyassa
ca suṭṭhu niruddhaṃ hoti dukkhindriyaṃ paṭipakkhena vihatattā. Nānāvajjaneyeva ca
@Footnote: 1 ka. bāhirasaṅkhārānaṃ
Dutiyajjhānupacāre pahīnassa domanassindriyassa yasmā etaṃ vitakkavicārapaccayehi
kāyakilamathe cittupaghāte ca sati uppajjati, vitakkavicārābhāveneva uppajjati.
Yattha pana uppajjati, tattha vitakkavicārābhāve, appahīnā eva ca dutiyajjhānupacāre
vitakkavicārāti tatthassa siyā uppatti. Na tveva dutiyajjhāne, pahīnapaccayattā.
Tathā tatiyajjhānupacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānapaṇītarūpaphuṭṭhakāyassa
siyā uppatti, na tveva tatiyajjhāne. Tatiyajjhānehi sukhassa paccayabhūtā pīti
sabbaso niruddhā. Tathā catutthajjhānupacāre pahīnassāpi somanassindriyassa
āsannattā appanāpattāya upekkhāya abhāvena sammā anatikkantattā ca siyā
uppatti, na tveva catutthajjhāne. Tasmā "ettha cuppannaṃ dukkhindriyaṃ
aparisesaṃ nirujjhatī"ti tattha tattha aparisesaggahaṇaṃ kataṃ.
    Yaṃ panettha tathattāya cittaṃ upasaṃharatīti vuttaṃ, tattha alābhī samāno
uppādanatthāya cittaṃ upasaṃharati, lābhī samāno samāpajjanatthāyāti evamattho
veditabbo. Imesu dvīsupi suttesu sammasanavāro ca kathitoti.
                        Sukhindriyavaggo catuttho.
                           -----------



             The Pali Atthakatha in Roman Book 13 page 317-319. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6937              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6937              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=442              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=6201              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5913              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5913              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]