ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        9. Vesālīsuttavaṇṇanā
    [985] Navame vesāliyanti evaṃnāmake itthiliṅgavasena pavattavohāre nagare. Taṃ
hi nagaraṃ tikkhattuṃ pākāraparikkhepavaḍḍhanena visālībhūtattā vesālīti vuccati. Idampi
ca nagaraṃ sabbaññutaṃ patteyevasammāsambuddhe sabbākāravepullataṃ pattanti veditabbaṃ.
Evaṃ gocaragāmaṃ dassetvā nivāsaṭṭhānamāha mahāvane kūṭāgārasālāyanti. Tattha
mahāvanaṃ nāma sayaṃ jātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ
@Footnote: 1 Sī....muttāgulikādisadisaṃ
Himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ. Idaṃ
tādisaṃ na hoti, saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā pana mahāvanaṃ
nissāya kate ārāme kūṭāgāraṃ anto katvā haṃsavaṭṭakacchannena katā
sabbākārasampannā buddhassa bhagavato gandhakuṭīti veditabbā.
    Anekapariyāyena asubhakathaṃ kathetīti anekehi kāraṇehi asubhākārasandassanappavattaṃ
kāyavicchandanīyakathaṃ 1- katheti. Seyyathidaṃ? atthi imasmiṃ kāye kesā lomā
nakhā dantā .pe. Muttanti. Kiṃ vuttaṃ hoti:- bhikkhave imasmiṃ byāmamatte
kaḷevare sabbākārenapi vicinanto na koci kiñci muttaṃ vā maṇiṃ vā veḷuriyaṃ
vā agaruṃ vā candanaṃ vā kuṅkumaṃ vā kappuraṃ vā vāsacuṇṇādiṃ vā aṇumattampi
sucibhāvaṃ passati, athakho paramaduggandhaṃ jegucchaassirikadassanaṃ kesalomādinānappakāraṃ
asucimeva passati, tasmā na ettha chando vā rāgo vā karaṇīyo. Yepi
uttamaṅge sirasmiṃ jātā kesā nāma. Tepi asubhā ceva asucino ca paṭikūlā
ca. So ca nesaṃ asubhāsucipaṭikūlabhāvo vaṇṇatopi saṇṭhānatopi gandhatopi āsayatopi
okāsatopīti pañcahākārehi veditabbo. Evaṃ lomādīnampīti ayamettha saṅkhepo,
vitthāro pana visuddhimagge 2- vuttanayeneva veditabbo. Iti bhagavā ekamekasmiṃ
koṭṭhāse pañcapañcappabhedena anekapariyāyena asubhakathaṃ katheti.
    Asubhāya vaṇṇaṃ bhāsatīti uddhumātakādivasena asubhamātikaṃ nikkhipitvā
padabhājanīyena taṃ vibhajanto vaṇṇento asubhāya vaṇṇaṃ bhāsati. Asubhabhāvanāya
vaṇṇaṃ bhāsatīti yā ayaṃ kesādīsu vā uddhumātakādīsu vā ajjhattabahiddhā
vatthūsu asubhākāraṃ gahetvā pavattassa cittassa bhāvanā vaḍḍhanā phātikammaṃ,
tassā asubhabhāvanāya ānisaṃsaṃ dassento vaṇṇaṃ bhāsati, guṇaṃ parikitteti.
@Footnote: 1 Ma. kāyavicchindaniyakathaṃ           2 visuddhi. 2/165 (syā)
Seyyathidaṃ? "asubhabhāvanābhiyutto bhikkhave bhikkhu kesādīsu vā vatthūsu
uddhumātakādīsu vā pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ tividhakalyāṇaṃ
dasalakkhaṇasampannaṃ paṭhamajjhānaṃ paṭilabhati. So taṃ paṭhamajjhānasaṅkhātaṃ cittamañjusaṃ
nissāya vipassanaṃ vaḍḍhetvā uttamatthaṃ arahattaṃ pāpuṇātī"ti.
    Icchāmahaṃ bhikkhave aḍḍhamāsaṃ paṭisallīyitunti ahaṃ bhikkhave ekaṃ aḍḍhamāsaṃ
paṭisallīyituṃ nilīyituṃ ekakova hutvā viharituṃ icchāmīti attho. Nāmhi kenaci
upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti yo attanā payuttavācaṃ
akatvā mamatthāya saddhesu kulesu paṭiyattapiṇḍapātaṃ nīharitvā mayhaṃ upanāmeti,
taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā nāmhi aññena kenaci bhikkhunā
vā gahaṭṭhena vā upasaṅkamitabboti.
    Kasmā pana evamāhāti? atīte kira pañcasatā migaluddakā mahatīhi
Daṇḍavāgurādīhi 1- araññaṃ parikkhipitvā haṭṭhatuṭṭhā ekatoyeva yāvajīvaṃ
migapakkhighātakakammena jīvitaṃ kappetvā niraye uppannā. Te tattha paccitvā pubbe
katena kenacideva kusalakammena manussesu uppannā kalyāṇūpanissayavasena
sabbepi bhagavato santike pabbajjañca upasampadañca labhiṃsu. Tesaṃ tato mūlākusala-
kammato avipakkavipākā aparāparacetanā tasmiṃ aḍḍhamāsabbhantare attūpakkamena
ca parūpakkamena ca jīvitūpacchedāya okāsamakāsi. Taṃ bhagavā addasa. Kammavipāko
ca nāma na sakkā kenaci paṭibāhituṃ. Tesu ca bhikkhūsu puthujjanāpi atthi,
sotāpannasakadāgāmianāgāmikhīṇāsavāpi. Tattha khīṇāsavā appaṭisandhikā, itare
ariyasāvakā niyatagatikā sugatiparāyanā, 2- puthujjanānaṃ gati aniyatā.
    Atha bhagavā cintesi "ime attabhāve chandarāgena maraṇabhayabhītā na
sakkhissanti gatiṃ visodhetuṃ, handa nesaṃ chandarāgappahānāya asubhakathaṃ kathemi. Taṃ
@Footnote: 1 Ma. leḍḍudaṇḍavākurādīhi         2 Sī.,ka. niyatagatiparāyanā
Sutvā attabhāve vigatacchandarāgatāya gativisodhanaṃ katvā sagge paṭisandhiṃ
gaṇhissanti, evaṃ tesaṃ mama santike pabbajjā sātthikā bhavissatī"ti. Tato
tesaṃ anuggahāya asubhakathaṃ kathesi kammaṭṭhānasīsena, no maraṇavaṇṇasaṃvaṇṇanādhippāyena.
Kathetvā ca panassa etadahosi "sace imaṃ aḍḍhamāsaṃ bhikkhū passissanti,
`ajja eko bhikkhu mato, ajja dve .pe. Ajja dasā'ti āgantvā
ārocessanti, ayañca kammavipāko na sakkā mayā vā aññena vā paṭibāhituṃ,
svāhaṃ taṃ sutvāpi kiṃ karissāmi, kiṃ me anatthakena anayabbayasanena sutena,
handāhaṃ bhikkhūnaṃ adassanaṃ upagacchāmī"ti. Tasmā evamāha "icchāmahaṃ bhikkhave
aḍḍhamāsaṃ paṭisallīyituṃ, nāmhi kenaci upasaṅkamitabbo aññatra ekena
piṇḍapātanīhārakenā"ti.
    Apare panāhu "parūpavādavivajjanatthaṃ evaṃ vatvā paṭisallīno"ti. Pare
kira bhagavantaṃ upavadissanti "ayaṃ `sabbaññū ahaṃ saddhammavaracakkavattī'ti
paṭijānamāno attanopi sāvake aññamaññaṃ ghātente nivāretuṃ na sakkoti,
kimaññaṃ sakkhissatī"ti. Tatra paṇḍitā vakkhanti "bhagavā paṭisallānamanuyutto na
imaṃ pavattiṃ jānāti, kocīssa ārocayitāpi natthi, sace jāneyya addhā
nivāreyyā"ti idaṃ pana icchāmattaṃ, paṭhamamevettha kāraṇaṃ. Nāssudhāti ettha
assudhāti padapūraṇamatte avadhāraṇatthe vā 1- nipāto, neva koci bhagavantaṃ
upasaṅkamīti.
    Anekehi vaṇṇasaṇṭhānādīhi kāraṇehi vokāro assāti anekākāravokāro.
Anekākāravokiṇṇo anekākārena sammissoti vuttaṃ hoti. Ko so?
Asubhabhāvanānuyogo, taṃ anekākāravokāraṃ. Asubhabhāvanānuyogamanuyuttā viharantīti
@Footnote: 1 Sī. avadhāraṇamatte vā
Yuttappayuttā viharanti. Aṭṭīyamānāti tena kāyena aṭṭā dukkhitā honti.
Harāyamānāti lajjamānā. Jigucchamānāti jigucchaṃ uppādayamānā. Satthahārakaṃ
pariyesantīti jīvitaharaṇakasatthaṃ pariyesanti. Na kevalañca te satthaṃ pariyesitvā attanā
vā 1- attānaṃ jīvitā voropenti, migalaṇḍikampi pana samaṇakuttakaṃ upasaṅkamitvā
"sādhu no āvuso jīvitā voropehī"ti vadanti. Ettha ca ariyā neva pāṇātipātaṃ
kariṃsu, na samādapesuṃ, na samanuññā ahesuṃ. Puthujjanā pana sabbamakaṃsu.
    Paṭisallānā vuṭṭhitoti tesaṃ pañcannaṃ bhikkhusatānaṃ jīvitakkhayappattabhāvaṃ
ñatvā tato ekībhāvato vuṭṭhito jānantopi ajānanto viya kathāsamuṭṭhāpanatthaṃ
āyasmantaṃ ānandaṃ āmantesi. Kiṃ nu kho ānanda tanubhūto viya bhikkhusaṃghoti
ito ānanda pubbe bahū bhikkhū ekato upaṭṭhānaṃ āgacchanti, uddesaṃ
paripucchaṃ gaṇhanti, sajjhāyanti, ekapajjoto viya ārāmo dissati. Idāni
pana aḍḍhamāsamattassa accayena tanubhūto viya tanuko mando appako viraḷo
viya jāto bhikkhusaṃgho, kiṃ nu kho kāraṇaṃ, kiṃ disāsu pakkantā bhikkhūti.
    Athāyasmā ānando kammavipākena tesaṃ jīvitakkhayappattiṃ asallakkhento
asubhakammaṭṭhānānuyogapaccayā pana sallakkhento tathāhi pana bhante bhagavāti
ādiṃ vatvā bhikkhūnaṃ arahattappattiyā aññaṃ kammaṭṭhānaṃ yācanto sādhu bhante
bhagavātiādimāha. Tassattho:- sādhu bhante bhagavā aññaṃ kāraṇaṃ ācikkhatu,
yena bhikkhusaṃgho arahatte patiṭṭhaheyya. Mahāsamuddaṃ orohaṇatitthāni viya
aññānipi dasānussatidasakasiṇacatudhātuvavatthānabrahmavihāraānāpānassatipabhedāni
bahūni nibbānorohaṇāni santi, tesu bhagavā bhikkhū samassāsetvā aññataraṃ
kammaṭṭhānaṃ ācikkhatūti adhippāyo.
@Footnote: 1 Sī. attanāva
    Atha bhagavā tathākātukāmo theraṃ uyyojento tenahānandātiādimāha.
Tattha vesāliṃ upanissāyāti vesāliyaṃ upanissāya 1- samantā gāvutepi aḍḍhayojanepi
yāvatikā viharanti, te sabbe sannipātehīti attho. Sabbe upaṭṭhānasālāyaṃ
sannipātetvāti attanā gantuṃ yuttaṭṭhānaṃ sayaṃ gantvā aññattha daharabhikkhū
pahiṇitvā muhutteneva anavasese bhikkhū upaṭṭhānasālāyaṃ samūhaṃ katvā.
Yassadāni bhante bhagavā kālaṃ maññatīti ettha yamadhippāyo:- bhagavā bhikkhusaṃgho
sannipatito, esa kālo 2- bhikkhūnaṃ dhammakathaṃ kātuṃ, anusāsaniṃ dātuṃ, idāni yassa
tumhe kālaṃ jānātha, taṃ kātabbanti.
    Atha kho bhagavā bhikkhū āmantesi ayampi kho bhikkhaveti āmantetvā
ca pana bhikkhūnaṃ arahattappattiyā pubbe ācikkhitaasubhakammaṭṭhānato aññaṃ
pariyāyaṃ ācikkhanto ānāpānassatisamādhītiādimāha. Tattha ānāpānassatisamādhīti
ānāpānapariggahikāya satiyā saddhiṃ sampayutto samādhi, ānāpānassatiyaṃ vā
samādhi ānāpānassatisamādhi. Bhāvitoti uppādito vaḍḍhito vā. Bahulīkatoti
punappunaṃ kato. Santo ceva paṇīto cāti santo ceva paṇīto ceva.
Ubhayattha evasaddena niyamo veditabbo. Kiṃ vuttaṃ hoti:- ayaṃ hi yathā
asubhakammaṭṭhānaṃ kevalaṃ paṭivedhavasena santañca paṇītañca, oḷārikārammaṇattā pana
paṭikūlārammaṇattā 3- ca ārammaṇavasena neva santaṃ na paṇītaṃ, na evaṃ kenaci
pariyāyena asanto vā appaṇīto vā, athakho 4- ārammaṇasantatāyapi santo
vūpasanto nibbuto, paṭivedhasaṅkhātāya aṅgasantatāyapi, ārammaṇappaṇītatāya
paṇīto atittikaro, aṅgappaṇītatāyapīti. Tena vuttaṃ "santo ceva paṇīto cā"ti.
@Footnote: 1 Sī. vesāliṃ nissāya              2 ka. desanākālo
@3 Sī.,ka. uppattikkhaṇārammaṇattā      4 cha.Ma. apica kho
    Asecanako ca sukho ca vihāroti ettha pana nāssa secananti
asacanako, anāsittako abbokiṇṇo pāṭiyekko, āveṇiko, natthi ettha
parikammena vā upacārena vā santatā, ādisamannāhārato 1- pabhuti attano
sabhāveneva santo ca paṇīto cāti attho. Keci "asecanakoti anāsittako
ojavanto, sabhāveneva madhuro"ti vadanti. Evamayaṃ asecanako ca appitappitakkhaṇe
kāyikacetasikasukhappaṭilābhāya saṃvattanato sukho ca vihāro cāti 2- veditabbo.
    Uppannuppanneti avikkhambhite. Pāpaketi lāmake. Akusale dhammeti
akosallasambhūte dhamme. Ṭhānaso antaradhāpetīti khaṇeneva antaradhāpeti vikkhambheti.
Vūpasametīti suṭṭhu upasameti, nibbedhabhāgiyattā anupubbena ariyamaggavuddhippatto
samucchindati, paṭippassambhetīti vuttaṃ hoti. Gimhānaṃ pacchime māseti
āsāḷhamāse. Ūhataṃ rajojallanti aṭṭhamāse vātātapasukkhāya gomahiṃsādipādap-
pahārasambhinnāya paṭhaviyā uddhaṃ hataṃ ūhataṃ ākāse samuṭṭhitaṃ rajaṃ ca reṇuṃ
ca. Mahāakālameghoti sabbaṃ nabhaṃ ajjhottharitvā uṭṭhito āsāḷhajuṇhapakkhe
sakalaṃ aḍḍhamāsaṃ vassanakamegho. So hi asampatte vassakāle uppannattā
akālameghoti idha adhippeto. Ṭhānaso antaradhāpeti vūpasametīti khaṇeneva
adassanaṃ neti paṭhaviyaṃ sannisīdāpeti. Evameva khoti opammanidassanametaṃ. Tato
paraṃ vuttanayameva.



             The Pali Atthakatha in Roman Book 13 page 344-350. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7505              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7505              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]