ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         11. Sotāpattisaṃyutta
                          1. Veḷudvāravagga
                      1. Cakkavattirājasuttavaṇṇanā
    [997] Sotāpattisaṃyuttassa paṭhame kiñcāpīti anuggahagarahaṇesu nipāto.
Catunnaṃ hi mahādīpānaṃ issariyādhipaccaṃ rajjaṃ anuggahanto catunnañca apāyānaṃ
appahīnabhāvaṃ garahanto satthā "kiñcāpi bhikkhave rājā cakkavattī"tiādimāha.
Tattha catunnaṃ dīpānanti dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ.
Issariyādhipaccanti issarabhāvo issariyaṃ, adhipatibhāvo adhipaccaṃ, issariyaṃ
adhipaccaṃ ekasmiṃ rajje chedanabhedananti issariyādhipaccaṃ. Kāretvāti evarūpaṃ
rajjaṃ pavattāpetvā. Kiñcāpi bhikkhave ariyasāvakoti ettha anuggahapasaṃsāsu nipāto.
Piṇḍiyālopena hi yāpanaṃ anuggahanto catunnañca apāyānaṃ pahīnabhāvaṃ pasaṃsanto satthā
"kiñcāpi bhikkhave ariyasāvako"tiādimāha. Tattha nantakānīti anantakāni.
Terasahatthopi hi vatthasāṭako dasacchedanato paṭṭhāya nantakanteva saṅkhaṃ gacchati.
    Aveccappasādenāti acalappasādena. So panāyaṃ pasādoti kiṃ eko,
anekoti? ekova, so maggena āgatappasādo. Yesu pana vatthūsu apubbaṃ acarimaṃ
ruhati, tesaṃ vasena "buddhe aveccappasādenā"tiādinā nayena tidhā vutto.
Yasmā ca eko, tasmāva ninnānākaraṇo hoti. Ariyasāvakassa hi buddheyeva
pasādo ca pemaṃ ca gāravaṃ ca mahantaṃ, na dhamme vā saṃghe vā, dhammeyeva vā
mahantaṃ, na buddhe vā saṃghe vā, saṃgheyeva vā mahantaṃ, na buddhe vā dhamme
vāti ekaṃ natthi. Itipi so bhagavātiādīni visuddhimagge vitthāritāneva.
    Ariyakantehīti ariyānaṃ kantehi piyehi manāpehi. Pañca hi sīlāni bhavantaragatā
ariyā na kopenti, evaṃ tesampi piyāni. Tāni sandhāyeva vuttaṃ.
Akhaṇḍehītiādi sadisavasena vuttaṃ. Mukhavaṭṭiyamhi chinnekadesā pāṭikhaṇḍāti vuccati,
majjhe bhinnā chiddāti, ekasmiṃ padese visabhāgavaṇṇā gāvī sabalāti,
nānābinducittā 1- kammāsāti, evameva paṭipāṭiyā ādimhi vā ante vā bhinnaṃ
sīlaṃ khaṇḍaṃ nāma. Majjhe bhinnaṃ chiddaṃ, yattha katthaci dvinnaṃ vā tiṇṇaṃ vā
paṭipāṭiyā bhinnattā sabalaṃ, ekantaraṃ bhinnaṃ kammāsaṃ. Tesaṃ dosānaṃ abhāvena
akhaṇḍāditā veditabbā. Bhujissehīti bhujissabhāvakārehi. Viññūpasatthehīti 2-
buddhādīhi viññūhi pasaṃsitehi. Aparāmaṭṭhehīti "idaṃ nāma tayā kataṃ, idaṃ
vitikkantan"ti evaṃ parāmasituṃ asakkuṇeyyehi. Samādhisaṃvattanikehīti
appanāsamādhiṃ upacārasamādhiṃ vā saṃvattetuṃ samatthehi.



             The Pali Atthakatha in Roman Book 13 page 356-357. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7757              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7757              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]