ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         6. Thapatisuttavaṇṇanā
    [1002] Chaṭṭhe sādhuke paṭivasantīti sādhukanāmake 1- attano bhogagāmake
vasanti. Tesu isidatto sakadāgāmi, purāṇo sotāpanno sadārasantuṭṭho. Magge
purisaṃ ṭhapesunti tesaṃ kira gāmadvārena bhagavato gamanamaggo, tasmā "bhagavā kāle
vā akāle vā amhākaṃ suttānaṃ vā pamattānaṃ vā gaccheyya, atha passituṃ 2-
labheyyāmā"ti maggamajjhe purisaṃ ṭhapesuṃ.
    Anubandhiṃsūti na dūratova 3- piṭṭhito piṭṭhito anubandhiṃsu, bhagavā pana
sakaṭamaggassa majjhe jaṅghamaggena agamāsi, itare ubhosu passesu anugacchantā
agamaṃsu. Maggā okkammāti buddhānaṃ hi kenaci saddhiṃ gacchantānaṃyeva paṭisanthāraṃ
kātuṃ vaṭṭati, kenaci saddhiṃ ṭhitakānaṃ, kenaci saddhiṃ divasabhāgaṃ nisinnānaṃ. Tasmā
bhagavā cintesi "imehi 4- saddhiṃ gacchantassa paṭisanthāraṃ kātuṃ ayuttaṃ, ṭhitakenapi
@Footnote: 1 Sī. sādhuke nāma         2 cha.Ma. na
@3 Ma. purakkhatova           4 cha.Ma. me

--------------------------------------------------------------------------------------------- page359.

Kātuṃ na yuttaṃ, ime hi mayhaṃ sāsane sāmino āgataphalā, imehi saddhiṃ nisīditvāva divasabhāgaṃ paṭisanthāraṃ karissāmī"ti maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami. Paññatte āsane nisīdīti te kira chattupāhanaṃ kataradaṇḍaṃ pādabbhañjanatelāni ceva aṭṭhavidhañca pānakaṃ sarabhapādapallaṅkañca gāhāpetvā agamaṃsu, ābhataṃ pallaṅkaṃ 1- paññapetvā adaṃsu, satthā tasmiṃ nisīdi. Ekamantaṃ nisīdiṃsūti sesāni chattupāhanādīni bhikkhusaṃghassa dethāti vatvā sayampi bhagavantaṃ vanditvā emantaṃ nisīdiṃsu. Sāvatthiyā kosalesu cārikaṃ pakkamissatītiādi sabbaṃ majjhimappadesavaseneva vuttaṃ. Kasmā? niyatattā. Bhagavato hi cārikācaraṇampi aruṇuṭṭhāpanampi niyataṃ, majjhimapadeseyeva cārikaṃ carati, majjhimadese aruṇaṃ upaṭṭhapetīti niyatattā majjhimadesavaseneva vuttaṃ. Āsanne no bhagavā bhavissatīti ettha na kevalaṃ āsannattāyeva tesaṃ somanassaṃ hoti, athakho "idāni dānaṃ dātuṃ gandhamālādīhi 2- pūjaṃ kātuṃ dhammaṃ sotuṃ pañhaṃ pucchituṃ labhissāmī"ti tesaṃ somanassaṃ hoti. Tasmā tiha thapatayo 3- sambādho gharāvāsoti thapatayo yasmā tumhākaṃ mayi dūrībhūte anappakaṃ domanassaṃ, āsanne anappakaṃ somanassaṃ hoti, tasmāpi veditabbametaṃ "sambādho gharāvāso"ti. Gharāvāsassa hi dosena tumhākaṃ evaṃ hoti. Sace pana gharāvāsaṃ pahāya pabbajitā, athassa evaṃ 4- vo mayā saddhiṃyeva gacchantānaṃ ca āgacchantānaṃ ca taṃ na bhaveyyāti imamatthaṃ dīpento evamāha. Tattha sakiñcanasapalibodhaṭṭhena sambādhatā veditabbā. Mahāvāse vasantassapi hi @Footnote: 1 cha.Ma. pallaṅkampi 2 ka. gandhamālādīni @3 ka. gahapatayo, evamuparipi 4 cha.Ma. atha evaṃ

--------------------------------------------------------------------------------------------- page360.

Sakiñcanasapalibodhaṭṭhena gharāvāso sambādhova. Rajāpathoti rāgadosamoharajānaṃ āpatho āgamanatthānanti attho. Abbhokāso pabbajjāti pabbajjā pana akiñcanaapalibodhaṭṭhena abbhokāso. Caturatanikepi hi gabbhe dvinnaṃ bhikkhūnaṃ pallaṅkena pallaṅkaṃ ghaṭetvā nisinnānampi akiñcanaapalibodhaṭṭhena pabbajjā abbhokāso nāma hoti. Alañca pana vo thapatayo appamādāyāti evaṃ sambādhe gharāvāse vasantānaṃ tumhākaṃ appamādameva kātuṃ yuttanti attho. Ekaṃ purato ekaṃ pacchato nisīdāpemāti te kira dvepi janā sabbālaṅkāra- paṭimaṇḍitesu 1- dvīsu nāgesu tā itthiyo evaṃ nisīdāpetvā rañño nāgaṃ majjhe katvā ubhosu passesu gacchanti, tasmā evamāhaṃsu. Nāgopi rakkhitabboti yathā kiñci visevitaṃ 2- na karoti, evaṃ rakkhitabbo hoti. Tāpi bhaginiyoti 3- yathā pamādaṃ nāpajjanti, evaṃ rakkhitabbā honti. Attāpīti sitahasitakathitavipekkhitādīni akarontehi attāpi rakkhitabbo hoti. 4- Tathā karonto hi 5- "sāmi dubbho eso"ti niggahetabbo hoti. Tasmā tiha thapatayoti yasmā tumhe rājā niccaṃ rājabhaṇḍaṃ paṭicchāpeti, tasmāpi sambādho gharāvāso rajāpatho. Yammā pana paṃsukūlikabhikkhuṃ evaṃ paṭicchāpento natthi, tasmā abbhokāso pabbajjā. Evaṃ sabbatthāpi alañca pana vo thapatayo appamādāya appamādameva karothāti dasseti. Muttacāgoti vissaṭṭhacāgo. Payatapāṇīti āgatāgatānaṃ dānatthāya dhotahattho. Vossaggaratoti nossaggasaṅkhāte cāge rato. Yācayogoti yācitabbakayutto. Dānasaṃvibhāgaratoti dāneceva appamattakampi kiñci laddhā tatopi saṃvibhāge rato. 6- Appaṭivibhattanti "idaṃ amhākaṃ bhavissati, idaṃ bhikkhūnan"ti evaṃ akatavibhāgaṃ, sabbaṃ dātabbameva hutvā ṭhitanti attho. @Footnote: 1 Sī.,ka. sabbālaṅkārapaṭimaṇḍitā tesu 2 Ma. nisevitaṃ 3 Ma. tathā tā bhaginiyopi @4 cha.Ma. tehi tathā karontehi na attāpi rakkhitabbo hoti 5 ka. karontehi @6 sā.pa. 1/357/330 (syā)


             The Pali Atthakatha in Roman Book 13 page 358-360. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7811&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7811&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]