ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        3. Godhasakkasuttavaṇṇanā
    [1019] Tatiye bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ
vā asamannāgataṃ vāti idaṃ so sakko tīhi vā dhammehi samannāgatassa puggassa
sotāpannabhāvaṃ, catūhi vā dhammehi samannāgatassa sotāpannabhāvaṃ bhagavāva
jānātīti adhippāyena āha.
    Kocideva dhammasamuppādo 5- uppajjeyyāti kiñcideva kāraṇaṃ uppajjeyya. 6-
Ekato assa bhagavā, ekato bhikkhusaṃghoti yasmiṃ kāraṇe uppanne bhagavā
bhikkhusaṃghena nānāladdhiko hutvā ekaṃ vādaṃ vadanto ekato assa, bhikkhusaṃghopi
ekaṃ vadanto ekatoti attho. Tenevāhanti yaṃ vādaṃ tumhe vadetha, tamevāhaṃ
gaṇehayyanti. Nanu ca ariyasāvakassa ratanattaye pasādanānattaṃ 7- natthi, atha
kasmā evamāhāti? bhagavato sabbaññutāya. Evañhissa hoti "bhikkhusaṃgho attano
asabbaññutāya ajānitvāpi katheyya, satthu pana aññāṇaṃ nāma natthī"ti. Tasmā
evamāha. Aññatra kalyāṇā aññatra kusalāti kalyāṇameva kusalameva vadāmi,
na kalyāṇakusalavimuttanti. Apicassa anavajjanadoso esoti.



             The Pali Atthakatha in Roman Book 13 page 368. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8026&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8026&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]