ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        3. Dhammadinnasuttavaṇṇanā
    [1049] Tatiye dhammadinnoti sattasu janesu eko. Buddhakālasmiṃ hi
dhammadinno upāsako, visākho upāsako, uggo gahapati, citto gahapati, hatthako
āḷavako, cūḷaanāthapiṇḍiko, mahāanāthapiṇḍikoti ime satta janā
pañcasataupāsakaparivārā ahesuṃ. Etesu esa aññataro.
    Gambhīrāti dhammagambhīrā sallasuttādayo. Gambhīratthāti atthagambhīrā
cetanāsuttantādayo. Lokuttarāti lokuttaratthadīpakā asaṅkhatasaṃyuttādayo.
Suññatapaṭisaṃyuttāti sattasuññatādīpakā khajjanikasuttantādayo. Upasampajja
viharissāmāti paṭilabhitvā viharissāma. Evaṃ hi vo dhammadinna sikkhitabbanti
evaṃ tumhehi candopamapaṭipadaṃ rathavinītapaṭipadaṃ moneyyapaṭipadaṃ mahāariyavaṃsapaṭipadaṃ
pūrentehi sikkhitabbaṃ. Iti
Satthā imesaṃ upāsakānaṃ asayhabhāraṃ āropesi. Kasmā? ete kira na attano
bhūmiyaṃ ṭhatvā ovādaṃ yāciṃsu, avisesena pana sabbabhāraṃ ukkhipituṃ samatthā viya
"ovadatu no bhante bhagavā"tipi 1- yāciṃsu. Tena tesaṃ satthā asayhabhāraṃ
āropento evamāha. Na kho netanti 2- na kho etaṃ. Nakāro panettha
byañjanasandhimattamevāti veditabbo. Tasmāti yasmā idāni attano bhūmiyaṃ ṭhatvā
ovādaṃ yācatha, tasmā.



             The Pali Atthakatha in Roman Book 13 page 372-373. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8118              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8118              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]