ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page425.

3. Tatiyavaggavaṇṇanā [308] Tatiyassa paṭhame micchādiṭṭhikoti na yāthāvadiṭṭhiko. 1- Viparītadassanoti tāyeva micchādiṭṭhiyā viparītadassano. Saddhammā vuṭṭhāpetvāti dasakusalakammapathadhammato vuṭṭhāpetvā. Asaddhamme patiṭṭhāpetīti dasākusalakammapathasaṅkhāte asaddhamme patiṭṭhāpeti. Ekapuggaloti cettha chahi satthārehi saddhiṃ devadatto ca aññe ca evarūpā veditabbā. [309] Dutiye sammādiṭṭhikoti yāthāvadiṭṭhiko. Aviparītadassanoti tāyeva sammādiṭṭhiyā aviparītadassano. Asaddhammāti dasaakusalakammapathato. Saddhammeti dasakusalakammapathasaṅkhāte saddhamme. Ekapuggaloti cettha anuppanne buddhe cakkavattirājā sabbaññubodhisattoti evamādayo labbhanti, uppanne buddhe buddhā 2- ceva buddhasāvakā [310] Tatiye micchādiṭṭhiparamānīti micchādiṭṭhi paramā etesanti micchādiṭṭhiparamāni. Pañca hi anantariyakammāni mahāsāvajjāni nāma, tehipi micchādiṭṭhiyeva mahāsāvajjatarāti adhippāyo. Kasmā? tesaṃ hi paricchedo atthi. Cattāri hi anantariyakammāni niraye nibbattāpentīti vuttāni. Saṃghabhedakammaṃpi niraye kappaṭṭhitikameva hoti. Evameva tesaṃ 3- paricchedo atthi, koṭi paññāyati, niyatamicchādiṭṭhiyā pana paricchedo natthi. Sā hi vaṭṭassa mūlaṃ, tāya samannāgatassa bhavato vuṭṭhānaṃ natthi. Ye tassa sotabbaṃ maññanti, tepi vippaṭipādenti. 4- Tāya ca samannāgatassa neva saggo atthi na maggo. Kappavināse mahājane brahmaloke nibbattentepi 5- niyatamicchādiṭṭhiko tattha anibbattitvā piṭṭhicakkavāḷe nibbattati. Kiṃ pana piṭṭhicakkavāḷaṃ najjhāyatīti? jhāyati, tasmiṃ hi 6- jhāyamānepi esa ākāse ekasmiṃ okāse paccatiyevāti vadanti. @Footnote: 1 cha.Ma. ayāthāvadiṭṭhiko 2 cha.Ma. buddho 3 cha.Ma. evametesaṃ 4 Ma. vippaṭisārenti, @cha. vippaṭipādeti 5 cha.Ma. nibbattepi 6 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page426.

[311] Catutthe makkhalīti "mā khalī"ti vacanaṃ upādāya evaṃladdhanāmo titthakaro. Nadīmukheti dvinnaṃ nadīnaṃ samāgataṭṭhāne. Desanāmattamevetaṃ, dvinnaṃ kandarānaṃ, dvinnaṃ udakānaṃ, samuddassa ca, loṇiyā ca, nadiyāti 1- etesaṃpi yassa kassaci samāgataṭṭhānaṃ aññaṃpi tathārūpaṃ udakaṃ. Khipanti 2- kuminaṃ. Uḍḍeyyāti 3- oḍḍeyya. Manussā hi naḷehi vā ucchūhi vā veḷūhi vā palāsindhisalākāya 4- vā ekaṃ dve tayo vā kumbhe gaṇhanappamāṇaṃ kuminaṃ katvā mukhavaṭṭiyā yottena bandhitvā nadīmukhaṃ netvā dvīsu passesu khāṇuke koṭṭetvā yottehi tattha bandhanti, taṃ sandhāyetaṃ vuttaṃ. Tasmiṃ hi paviṭṭhassa khuddakamacchassapi mokkho natthi. Anayāyāti avuḍḍhiyā. Byasanāyāti vināsāya. Makkhali moghapurisoti ayaṃ makkhaligosālo tucchapuriso. Manussakhipaṃ 5- maññe loke uppannoti mahājanassa saggamokkhagamanamagge 6- tattha gamananivāraṇatthaṃ manussakuminaṃ viya loke uppanno. [312] Pañcamādīsu durakkhāte bhikkhave dhammavinayeti durakkhātadhammavinayo nāma bāhirakassa sāsanaṃ. Tattha hi satthāpi asabbaññū hoti, dhammopi durakkhāto, gaṇopi duppaṭipanno. Yo ca samādapetīti yo ācariyapuggalo samādapeti. Yañca samādapetīti yaṃ antevāsikaṃ samādapeti. Yo ca samādapito tathattāya paṭipajjatīti yo antevāsiko ācariyena samādapito tassa vacanaṃ karonto tathābhāvāya paṭipajjati. Bahuṃ apuññaṃ pasavantīti samādapento 7- hi pāṇātipātādīsu janasataṃ 8- samādapento tesaṃ sabbesaṃpi akusalena samakameva akusalaṃ pāpuṇāti. Tenāha "sabbe te bahuṃ apuññaṃ pasavantī"ti. [313] Svākkhāteti suṭṭhu akkhāte sudesite. Evarūpe hi dhammavinaye satthā ca sabbaññū hoti, dhammo ca svākkhāto, gaṇo ca supaṭipanno. Sabbe te @Footnote: 1 Sī.,cha.Ma. samuddassa ca nadiyā cāti 2 cha.Ma. khippanti 3 Sī. oḍḍeyya @4 Sī.....sinnusalākāya, cha.Ma. palāsantisalākāya 5 cha.Ma. manussakhippaṃ @6 Ma. saggamokkhagamanamaggo 7 cha.Ma. samādapako 8 cha.Ma. jaṅghasataṃ

--------------------------------------------------------------------------------------------- page427.

Bahuṃ puññaṃ pasavantīti samādapito 1- hi bhikkhu piṇḍāya paviṭṭhe disvā yāgubhattādīni samādapento sabbesaṃpi dāyakānaṃ kusalena samakaṃ kusalaṃ pāpuṇāti. Tena vuttaṃ "bahuṃ puññaṃ pasavantī"ti. [314] Dāyakena mattā jānitabbāti dāyakapuggalena pamāṇaṃ jānitabbaṃ, pamāṇena dātabbaṃ, pūretvā atirekaṃ na dātabbaṃ. Na dātabbanti hi avatvā 2- pamāṇavasena thokaṃ thokaṃ dātabbanti vuttaṃ. Kasmā? pūretvā atireke dinnepi hi atirekā manussasampatti vā dibbasampatti vā nibbānasampatti vā natthi. No paṭiggāhakenāti paṭiggāhakassa pana mattaṃ jānitvā paṭiggahaṇakiccaṃ nāma natthi. Kasmā? tassa hi mattaṃ ñatvā pūretvā 3- mattapaṭiggahaṇamūlikā appicchapaṭipadā Nāma natthi. Yattakaṃ pana labhati, tattakaṃ gahetabbaṃ. Atirekagahaṇamūlaṃ hissa puttadāragahaṇaṃ 4- bhavissati. [315] Paṭiggāhakena mattā jānitabbāti paṭiggāhakapuggalena pamāṇaṃ jānitabbaṃ. Kathaṃ? gaṇhantena 5- hi dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo veditabbo. Yadi hi deyyadhammo bahuko 6- hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhitabbaṃ. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhitabbaṃ. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo hoti, 7- attano thāmaṃ ñatvā pamāṇeneva gaṇhitabbaṃ. Evaṃ mattaṃ ñatvā paṭiggaṇhanto hi appicchapaṭipadaṃ pūreti. Anuppannassa lābho uppajjati, uppanno lābho thāvarova hoti. Appasannā pasīdanti, pasannāpi bhiyyo pasīdanti, 8- mahājanassa cakkhubhūto hoti, sāsanaṃ ciraṭṭhitikaṃ karoti. @Footnote: 1 cha.Ma. samādapako 2 Ma. dātabbaṃ na dātabbanti avatvā 3 cha. pūretabbā @4 cha.Ma. puttadārabharaṇaṃ 5 cha.Ma. tena 6 cha.Ma. bahu 7 cha.Ma. ayaṃ pāṭho na dissati @8 cha.Ma. pasādamāpajjanti

--------------------------------------------------------------------------------------------- page428.

Tatrimāni vatthūni:- rohanajanapade kira kuḷumariyavihāre 1- eko daharo dubbhikkhasamaye tasmiṃ gāme ekassa lambakaṇṇassa 2- gehe bhuñjanatthāya kaṭacchubhattaṃ gahetvā gamanatthāya ca kaṭacchubhattameva labhati. So ekadivasaṃ tasmiṃ gehe ekaṃ āgantukaṃ disvā ekameva kaṭacchubhattaṃ gaṇhi. Athassa tena kāraṇena 3- so kulaputto pasīditvā "amhākaṃ kulupakabhadanto evarūpo nāmā"ti rājadvāre mittāmaccānaṃ kathesi. Te sabbepi tassa appicchaguṇe pasannā ekadivaseneva saṭṭhī dhuvabhattāni paṭṭhapesuṃ. 4- Evaṃdhammova 5- appiccho anuppannaṃ lābhaṃ uppādeti. Saddhātissamahārājāpi cūḷupaṭṭhākaṃ 6- tissāmaccaṃ vīmaṃsitvā tena ekaṃ tittiraṃ pacāpetvā āharāpesi. Atha paribhogasamaye "aggaṃ datvā paribhuñjissāmī"ti kassatthasālapariveṇe 7- mahātherassa bhaṇḍakagāhasāmaṇerassa 8- tittiramaṃsaṃ dento tasmiṃ thokaṃyeva paṭiggaṇhante tassa appicchaguṇe pasīditvā "pasannosmi tāta, aṭṭha te dhuvabhattāni 9- demī"ti āha. Tāni 10- mahārāja upajjhāyassa demīti. Aparānipi aṭṭha demīti. Tāni amhākaṃ ācariyassa demīti. Aparānipi aṭṭha te demīti. 11- Tāni samānupajjhāyānaṃ dammīti. Aparānipi aṭṭha dammīti. Tāni bhikkhusaṃghassa dammīti. Aparānipi aṭṭha dammīti. So 12- sāmaṇero adhivāsesīti. Evamassa uppanno lābho thāvaro hoti. Appasannā pasīdantīti etthāpi:- dīghabrāhmaṇo kira brāhmaṇe bhojento pañca pañca bhattasarakāni datvā santappetuṃ nāsakkhi. Athekadivasaṃ "samaṇā kira nāma appicchā"ti kathaṃ sutvā vīmaṃsanatthāya bhattaṃ gāhāpetvā bhikkhusaṃghassa bhattakiccakaraṇavelāya vihāraṃ gantvā tiṃsamatte bhikkhū bhojanasālāyaṃ bhuñjanteva 13- disvā ekabhattasarakaṃ gahetvā saṃghattherassa santikaṃ agamāsi. Thero aṅguliṃ cāletvā thokameva @Footnote: 1 Sī.,cha.Ma. rohaṇajanapade kira kuṭumbariyavihāre 2 Sī. lambakaṇṇakassa, @cha.Ma. kammakārassa 3 cha.Ma. "kena kāraṇenā"ti vutte tamatthaṃ @vatvā... 4 cha.Ma. dhurabhattāni ṭhapesuṃ 5 Ma. evaṃ dhammo ca, cha. evaṃ @6 Sī. cuḷhaupaṭṭhākaṃ 7 Sī. kanthakasālapariveṇe, cha.Ma. aṭṭhakasālapariveṇe @8 Sī. bhaṇḍagāhakasāmaṇerassa, cha.Ma. bhaṇḍaggāhasāmaṇerassa 9 cha.Ma. dhurabhattāni @10 cha.Ma. ayaṃ pāṭho na dissati 11 cha.Ma. aṭṭha dammīti 12 cha.Ma. ayaṃ pāṭho na dissati @13 cha.Ma. bhuñjante

--------------------------------------------------------------------------------------------- page429.

Aggahesi. Eteneva niyāmena ekabhattasarakaṃ sabbesaṃ sampāpuṇi. Tato brāhmaṇo "sabboyeva kira etesaṃ 1- samaṇānaṃ guṇo"ti appicchatāya pasanno sahassaṃ vissajjetvā tasmiṃyeva vihāre cetiyaṃ kāresi. Evaṃ appasannā pasīdanti. Pasannā bhiyyo pasīdantīti ettha vatthunā kiccaṃ natthi. Pasannānaṃ hi appicchaṃ disvā pasādo bhiyyo vaḍḍhatiyeva. Majjhantikatissattherādisadise 2- pana appicche disvā mahājano appiccho bhavituṃ maññatīti appiccho mahājanassa cakkhubhūto nāma hoti. "appicchatā bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatī"ti 3- vacanato pana appiccho sāsanaṃ ciraṭṭhitikaṃ karoti nāma. No dāyakenāti svākkhāte dhammavinaye pana dāyakassa pamāṇaṃ ñatvā dātabbakiccaṃ nāma natthi. Yattako deyyadhammo atthi, tattakaṃ avattharitvā dātuṃ vaṭṭatīti. Avattharitvā dinnakāraṇā hi esa manussasampattiṃ dibbasampattiṃ nibbānasampattiṃ ca avattharitvā uttaruttariṃ paṇītappaṇītameva 4- labhati. [316] Yo āraddhaviriyo, so dukkhaṃ viharatīti pañcātapamarupapātappadhānaādiccānu- parivattitaukkuṭikappadhānādīni 5- anuyuñjanto diṭṭheva 6- dhamme dukkhaṃ vaharatīti, 7- tasseva bāhirasamaye samādinnassa 8- tapacaraṇassa vipākena niraye uppajjitvā samparāyepi dukkhaṃ viharati. [317] Yo kusīto, so dukkhaṃ viharatīti ayaṃpi diṭṭhadhamme ceva samparāye ca dukkhaṃ viharatīti. 9- Kathaṃ? yassa hi pabbajitakālato paṭṭhāya yoniso manasikāro @Footnote: 1 cha.Ma. saccoyeva etesaṃ 2 cha.Ma. majjhantikatissattherasadise @3 aṅ.ekaka. 20/119/18 dutiyapamādādivagga 4 cha.Ma. uttaruttari paṇītapaṇītameva @5 Sī. pañcatāpatappana..., @cha.Ma. pañcātapatappanamaruppapātapatanādiccānuparivattanaukkuṭikappadhānādīni @6 cha.Ma. diṭṭhe ceva 7 cha.Ma. viharati 8 ka. samādiṇṇassa 9 cha.Ma. viharati

--------------------------------------------------------------------------------------------- page430.

Natthi, buddhavacanaṃ na uggaṇhāti, ācariyupajjhāyavattaṃ na karoti, cetiyaṅgaṇa- bodhiyaṅgaṇavattaṃ na karoti. Janassa pana saddhādeyyaṃ apaccavekkhaṇaparibhogena 1- paribhuñjitvā divasaṃ seyyasukhaṃ 2- anuyuñjitvā pabuddhakāle tayo vitakke vitakketi. So katipāheneva bhikkhubhāvā cavati. Evaṃ diṭṭhadhammeva 3- dukkhaṃ viharati. Pabbajitvā pana samaṇadhammassa sammā akatattā ca:- kuso yathā duggahito hatthamevānukantati sāmaññaṃ dupparāmaṭṭhaṃ nirayāyupakaḍḍhatīti 4- apāyasmiṃyeva paṭisandhiṃ gaṇhāti. Evaṃ samparāyepi dukkhaṃ viharatīti. [318] Yo kusīto, so sukhaṃ viharatīti kālena kālaṃ vuttappakāre tapacaraṇe kiñci kiñci tapacaraṇaṃ katvā kālena kālaṃ odātavatthavasano mālāgandhavilepanadharo madhuraṃ bhojanaṃ bhuñjanto mudukāsu seyyāsu sayanto diṭṭhadhamme ceva sukhaṃ viharati samparāye ca. So hi tassa tapacaraṇassa agāḷhaṃ agahitattā nātibahuṃ niraye dukkhaṃ anubhavati. Tasmā samparāye sukhaṃ viharati nāma. [319] Yo āraddhaviriyo, so sukhaṃ viharatīti āraddhaviriyo hi pabbajitakālato paṭṭhāya vattesu paripūrakārī hoti, buddhavacanaṃ uggaṇhāti, yoniso manasikāre kammaṃ karoti. Athassa vattapūraṇañceva uggahitabuddhavacanañca samaṇadhammakiriyañca āvajjentassa cittaṃ pasīdatīti. 5- Evaṃ diṭṭheva dhamme sukhaṃ viharati. Diṭṭhadhamme pana arahattaṃ pāpuṇituṃ asakkonto nibbattabhave khippābhiñño hotīti samparāyepi sukhaṃ viharati nāma. [320] Seyyathāpi bhikkhave appamattakopi gūtho duggandho hotīti idaṃ @Footnote: 1 cha.Ma. apaccavekkhitaparibhogena 2 Sī. phassasukhaṃ, cha.Ma. seyyasukhaṃ passasukhaṃ @3 cha.Ma. diṭṭhadhamme ca 4 khu.dha. 25/311/70 dubbacabhikkhuvatthu 5 cha.Ma. pasīdati

--------------------------------------------------------------------------------------------- page431.

Suttaṃ atthuppattiyaṃ vuttaṃ. Kataraatthuppattiyanti? navakanipāte 1- satuppāda- suttaatthuppattiyaṃ. 2- Tathāgato hi taṃ atthaṃ 3- kathento "nava puggalā nirayato muttā, tiracchānayonito muttā, pittivisayato muttā"ti 4- kathesi. Athassa etadahosi "sace kho pana me puttā idaṃ dhammadesanaṃ sutvā khīṇanirayamhā khīṇatiracchānayonikā khīṇapittivisayā khīṇāpāyaduggativinipātāti maññamānā uparimaggaphalatthāya vāyamituṃ na maññeyyuṃ, tesaṃ saṃvegaṃ janessāmī"ti saṃvegajananatthaṃ "seyyathāpi bhikkhave"ti imaṃ suttamārabhi. Tattha appamattakoti thokamattako parittappamāṇo, antamaso kusaggenapi gahetvā upasiṅghiyamāno duggandhova hoti. Appamattakaṃpi bhavaṃ na vaṇṇemīti appamattakaṃpi kālaṃ bhave paṭisandhiṃ na vaṇṇeyyāmi. 5- Idāni saupamaṃ 6- dassento āha antamaso accharāsaṅghātamattaṃpīti. Ettha 7- sabbantimena paricchedena dve aṅguliyo ekato katvā paharaṇamattaṃpi kālanti vuttaṃ hoti. Sesaṃ sabbattha uttānatthamevāti. Tatiyavaggavaṇṇanā. ---------- @Footnote: 1 aṅ.navaka. 23/216(12)/391 saupādisesasutta (syā) 2 navakanipāte ca @saupādisesasuttanti pāṭho dissati 3 Sī. suttaṃ @4 aṅ.navaka. 23/216/395 5 cha.Ma. vaṇṇayāmi 6 cha.Ma. idānissa upamaṃ 7 cha.Ma. ayaṃ @pāṭho na dissati


             The Pali Atthakatha in Roman Book 14 page 425-431. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10152&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10152&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=191              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=950              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=887              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=887              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]