ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

                         4. Catutthavaggavaṇṇanā
     [322] Catutthassa 1- paṭhame jambūdīpeti jambuyā paññāto pākaṭo dīpoti
jambūdīPo. 2- Imassa kira dīpassa paññāṇabhūtā 3- yojanasatubbedhā paṇṇāsayojanasākhā
pañcadasayojanavaṭṭakkhandhā himavantapabbate jātā kappaṭṭhāyinī mahājambū nāma
atthi, tāya ayaṃ dīpo jambūdīpoti vuccati. Yathā ca imasmiṃ dīpe jambūrukkho
kappaṭṭhāyi, tathā amaragoyāne 4- kadambarukkho, uttarakurūsu kapparukkho, pubbavidehe
sirīsarukkho, asurānaṃ cittapātalī, 5- supaṇṇānaṃ simbalirukkho, devānaṃ
pāricchattakoti imepi kappaṭṭhāyinova.
              Pātalī 6- simbalī jambū     devānaṃ pārichattako
              kadambo kapparukkho ca      sirīsena bhavati sattamanti. 7-
     Ārāmarāmaṇeyyakanti pupphārāmaphalārāmānaṃ rāmaṇeyyakaṃ veḷuvanajīvakambavana-
jetavanapubbārāmasadisaṃ. Taṃ imasmiṃ jambūdīpe appamattakaṃ parittakaṃ, na ca 8- bahukanti
attho. Sesapadesupi eseva nayo. Ettha ca 8- vanarāmaṇeyyakanti nāgavanasālavana-
campakavanādisadisaṃ vaṅkapabbatahimavantapabbatappadesādīsu araññavanaṃ veditabbaṃ. Bhūmi-
rāmaṇeyyakanti jetavanavihāramagadhakhettādisadisaṃ samabhūmiṭṭhānaṃ. Pokkharaṇīrāmaṇeyyakanti
jeṭṭhapokkharaṇīmattapokkharaṇīsadisānaṃ 9- vaṭṭacaturassadīghavaṅkādisaṇṭhānānaṃ pokkharaṇīnaṃ
sannivesanaṭṭhānaṃ. Ukkūlavikūlanti ukkūlañca vikūlañca. Tattha ukkūlaṃ
unnataṭṭhānaṃ, vikūlaṃ ninnaṭṭhānaṃ. 10- Nadīvidugganti nadīnaṃ duggattā 10-
nadīvidugganti vuccati. Khāṇukaṇṭakaṭṭhānanti tattha 11- jātimānānañceva
āhariyamānānañca khāṇukaṇṭakānaṃ patitaṭṭhānaṃ. 11- Pabbatavisamanti girivisamaṃyeva. 12- Ye
odakāti ye ca udake jāyanti, teyeva bahutaRā.
@Footnote: 1 cha.Ma. catutthavaggassa  2 cha.Ma. jambudīPo. evamuparipi 3 cha.Ma. saññāṇabhūtā
@4 Sī.,cha.Ma. aparagoyāne  5 Sī.,cha.Ma. cittapāṭalirukkho 6 cha.Ma. pāṭalī  7 cha.Ma. sirīso
@bhavati sattamoti  8 cha.Ma. ayaṃ saddo na dissati
@9 cha.Ma. jetavanapokkharaṇigaggarāpokkharaṇisadisānaṃ  10-10 Sī.,cha.Ma. nadīvidugganti
@nadīnaṃ bhinnaṃ ṭhānaṃ, taṃ duggamattā  11-11 Sī.,cha.Ma. jātakānañceva āhariyamānānañca
@khāṇukaṇṭakādīnaṃ patiṭṭhānaṭṭhānaṃ  12 cha.Ma. girivisamaṃ
Ito kira suvaṇṇabhūmi sattamattāni yojanasatāni hoti, ekena vātena gacchantī
nāvā sattahi ahorattehi gacchati. Athekasmiṃ samaye evaṃ gacchantī nāvā sattāhaṃpi
nandiyāvaṭṭamacchapiṭṭheneva gatā. Evaṃ odakānaṃ sattānaṃ bahubhāvo veditabbo.
     Apica thalaṭṭhānassa parittabhāvena udakassa ca bahubhāvenāpi ayamettha attho 1-
veditabbo. Yathā hi mahātaḷāke ekova uppalagaccho assa, cattāreva paṇṇāni,
majjheva 2- ekaṃ uppalamakulaṃ assa. Evameva 3- cattāri paṇṇāni viya cattāro dīpā,
majjhe uppalamakulaṃ viya sinerupabbato, sesaudakaṃ viya udakaparikkhitto okāso.
Tassa mahantabhāvo iddhimantānaṃ pākaṭo hoti. Tesaṃ hi ākāsena gacchantānaṃ
cattāro mahādīpā cattāri paṇṇāni viya upaṭṭhahanti, sinerupabbato majjhe
uppalamakulaṃ viya, sesaṃ udakaṃ viya udakaparikkhitto okāso. Evaṃ mahante udake
jātattā odakāva bahutarā veditabbā.
     [323] Dutiyādīsu aññatra manussehīti idha cattāro apāyā aññatra
manussehīti adhippetā.
     Majjhimesu janapadesūti "puratthimāya disāya kajaṅgalaṃ 4- nāma nigamo, tassa
parena mahāsālā, tato parā 5- paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya
disāya sallavatī 6- nāma nadī, tato parā paccantimā janapadā, orato majjhe.
Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā,
orato majjhe. Pacchimāya disāya thūnaṃ 7- nāma brāhmaṇagāmo, tato parā paccantimā
janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma pabbato, tato parā
paccantimā janapadā, orato majjhe"ti evaṃ 8- paricchinne janapadeti attho. Ayaṃ
hi janapado mudiṅgasaṇṭhāno ujukena katthaci asītiyojano hoti, katthaci yojanasatiko,
@Footnote: 1 cha.Ma. ayamattho 2 cha.Ma. tassa cattāri ca, majjhe ca 3 cha.Ma. evamevaṃ  4 cha.Ma. gajaṅgalaṃ
@5 ka. paraṃ  6 ka. puratthimāya anudisāya sālavatī  7 ka. thunaṃ
@8 vi.mahā. 5/259/24 cammakkhandhaka
Majjhe pana 1- tiyojanasatiko, pariyantaparikkhepena navamattayojanasatiko hoti.
Ettake ṭhāne buddhapaccekabuddhabuddhupaṭṭhākabuddhasāvakā 2- buddhamātā buddhapitā
cakkavattirājāti ime sattā nibbattanti. Apica upādāyāpi 3- majjhimappadese 4-
labbhati. Sakalopi hi jambūdīpo majjhimappadeso nāma, sesadīpā paccantimā janapadā.
Tāmbapaṇṇidīpe 5- anurādhapuraṃ majjhimappadeso nāma, seso paccantoti evaṃ nayo
veditabbo.
     [324] Paññavanto ajaḷā aneḷamūgāti ettha kammassakatapaññā jhānapaññā
vipassanāpaññā maggapaññā phalapaññāti etāhi samannāgatā paññavanto
nāma, amūḷhā ajaḷā nāma. Yesaṃ eḷā mukhato na galati, te aneḷamūgā
nāma, aneḷamukhā niddosamukhāti attho. Paṭibalāti samatthā, kāyabalena ceva
ñāṇabalena ca samannāgatā. Atthamaññātunti 6- atthānatthaṃ kāraṇākāraṇaṃ jānituṃ.
Duppaññāti apaññā nippaññā. Jaḷāti mandā 7- mohā. 8-
     [325] Ariyena paññācakkhunāti saha vipassanāmaggena. 9- Avijjāgatāti
avijjandhakārena samannāgatā.
     [326] Ye labhanti tathāgataṃ dassanāyāti ye tathāgatassa guṇe jānitvā
tathāgataṃ cakkhuviññāṇena passituṃ labhanti.
     [327] Tathāgatappaveditanti tathāgatena paveditaṃ pakāsetvā kathitaṃ. Savanāyāti
sotaviññāṇena sotuṃ.
     [328] Dhārentīti taṃ na pamussanti. 10-
@Footnote: 1 cha.Ma. katthaci dviyojanasatiko, majjhe pana  2 cha.Ma. buddhapaccekabuddhā mahāsāvakā
@buddhupaṭṭhākā buddhasāvakā  3 Sī. upādāya upādāyāpi, cha.Ma. upādāyupādāyāpi
@4 cha.Ma. majjhimapadeso  5 Sī.,cha.Ma. tambapaṇṇidīpe  6 ka. aññātunti  7 Sī. dandhā
@8 cha.Ma. momūhā  9 cha. sahavipassanena maggena  10 cha.Ma. pammussanti
     [329] Dhatānaṃ 1- dhammānaṃ atthaṃ upaparikkhantīti paguṇāya pāliyā atthānatthaṃ
upaparikkhanti.
     [330] Atthamaññāya dhammamaññāyāti aṭṭhakathañca pāliñca jānitvā.
Dhammānudhammaṃ paṭipajjantīti anulomapaṭipadaṃ pūrenti.
     [331] Saṃvijanīyesu ṭhānesūti saṃvejanīyesu 2- kāraṇesu. Saṃvijantīti saṃvegaṃ
āpajjanti.
     [332] Yoniso padahantīti upāyena padhānaṃ viriyaṃ karonti.
     [333] Vavassaggārammaṇanti vavassaggo vuccati nibbānaṃ, taṃ ārammaṇaṃ
karitvāti attho. Labhanti samādhinti maggasamādhiñca phalasamādhiñca pāpuṇanti.
     [334] Annaggarasaggānanti uttamannānaṃ ceva uttamarasānañca. Uñchena
kapālābhatena 3- yāpentīti uñchācārena vanamūlaphalāphalena vā kapālena vā
ābhatābhatabhattena 4- yāpenti. Ettha ca yo kassacideva khādanīyabhojanīyassa atthāya
citte uppanne taṃkhaṇaṃyeva taṃ na labhati, ayaṃ annaggarasaggassa 5- na lābhī nāma.
Yassapi taṃkhaṇaṃyeva labhitvā olokentassa vaṇṇagandharasā amanāpā honti, ayaṃpi
annaggarasaggānaṃ na lābhī nāma. Yassa pana vaṇṇagandharasā paṭilabbhanti 6- manāpā honti,
ayaṃ annaggarasaggānaṃ lābhī nāma. So uttamakoṭiyā cakkavattirājā, heṭṭhimakoṭiyā
dhammāsoko veditabbo. Saṅkhepato hi yassa bhattassa ekā pāti satasahassaṃ
agghati, idaṃ annaggarasaggannāma. Yaṃ pana bhikkhusaṃghaṃ piṇḍāya carantaṃ disvā
manussā uttamappaṇītaṃ bhattaṃ denti, idaṃ kinnāmāti? idaṃ uñchena kapālābhatena
yāpente upādāya annaggarasaggaṃ nāma vuccatīti.
@Footnote: 1 cha.Ma. dhātānaṃ  2 cha.Ma. saṃvegajanakesu  3 ka. kapālabhattena
@4 cha.Ma. ābhatabhattena vā  5 cha.Ma. annaggarasaggānaṃ  6 Sī. paṭilabhanti
     [335] Attharasassātiādīsu 1- attharaso nāma cattāri sāmaññaphalāni, dhammaraso
nāma cattāro maggā, vimuttiraso nāma amataṃ nibbānaṃ. Sesaṃ sabbattha
uttānatthamevāti.
                          Catutthavaggavaṇṇanā.
                        Jambūdīpeyyālo niṭṭhito.
                        -----------------
@Footnote: 1 ka. attharasoti



             The Pali Atthakatha in Roman Book 14 page 432-436. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10315              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10315              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1003              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=943              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=943              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]