ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

                       5. Paṇihitaacchavaggavaṇṇanā
      [41] Pañcamassa paṭhame seyyathāpīti opammatthe nipāto. Tatra bhagavā katthaci
atthena upamaṃ parivāretvā dasseti vatthasutte 1- viya, 2- pāricchattakopamaaggik-
khandhopamādisuttesu 3- viya ca, katthaci upamāya atthaṃ parivāretvā dasseti
loṇambilasutte 4- viya, suvaṇṇakārasuttasuriyopamādisuttesu  5- viya ca. Imasmiṃ
pana sālisūkopame upamāya atthaṃ parivāretvā dassento seyyathāpi bhikkhavetiādimāha.
Tattha sālisūkanti sāliphalassa 6- sūkaṃ. Yavasūkesupi eseva nayo. Vāsaddo vikappattho.
Micchāpaṇihitanti micchā ṭhapitaṃ. Yathā vijjhituṃ sakkoti, na evaṃ uddhaggaṃ
katvā ṭhapitanti attho. Bhecchatīti 7- bhindissati, chaviṃ chindissatīti attho.
Micchāpaṇihitena cittenāti micchā ṭhapitena cittena. Vaṭṭavasena uppannacittaṃ
sandhāyetaṃ vuttaṃ. Avijjanti aṭṭhasu ṭhānesu aññāṇabhūtaṃ ghanabahulaṃ mahāavijjaṃ.
Vijjaṃ uppādessatīti ettha vijjanti arahattamaggañāṇaṃ. Nibbānanti taṇhāvānato
nikkhantabhāvena evaṃ vuttaṃ amataṃ. Sacchikarissatīti paccakkhaṃ karissati.
      [42]  Dutiye sammāpaṇihitanti yathā bhindituṃ sakkoti, evaṃ uddhaggaṃ katvā
suṭṭhu ṭhapitaṃ. Akkantanti ettha pādeneva akkantaṃ nāma hoti, hatthena uppīḷitaṃ.
Ruḷhisaddavasena pana akkantantveva vuttaṃ. Ayañhettha ariyavohāro. Kasmā pana
aññe sepaṇṇikaṇṭakādayo 8- mahante aggahetvā sukhumaṃ dubbalaṃ sālisūkayavasūkameva
gahitanti? appamattakassāpi kusalakammasseva vadhāya 9- samatthabhāvadassanatthaṃ. Yathā hi
sukhumaṃ dubbalaṃ sālisūkaṃ vā yavasūkaṃ vā hotu, mahantā 10- sepaṇṇikaṇṭakamadanakaṇṭakādayo
vā, etesu yaṅkiñci micchā ṭhapitaṃ hatthaṃ vā pādaṃ vā chindituṃ lohitaṃ vā
@Footnote: 1 pāli. vatthūpasutta, Ma.mū. 12/70/48  2 aṅ.sattaka. 23/66/118 (syā)
@3 aṅ.sattaka. 23/69/129 (syā)  4 pāli. loṇaphalasutta,
@aṅ.tika. 20/101/242  5 aṅ.sattaka. 23/63/102 mahāvagga (syā)  6 Ma. sāliphale
@7 ka.,Ma. bhijjissati...  8 cha.Ma.,i. sepaṇṇikaṇṭakamadanakaṇṭakādayo
@9 cha.Ma.,i. kusalakammassa vivaṭṭāya  10 cha.Ma.,i. mahantamahantā
Uppādetuṃ na sakkoti, sammāpaṇihitaṃpi 1- sakkoti, evameva appamattakaṃ
paṇṇamuṭṭhimattakadānaṃ kusalaṃ 2- vā hotu, mahantaṃ velāmadānādikusalaṃ vā, sace
vaṭṭasampattiṃ paṭṭhetvā vaṭṭasannissitavasena micchā ṭhapitaṃ hoti, vaṭṭameva
āharituṃ sakkoti, no vivaṭṭaṃ. "idaṃ me dānaṃ āsavakkhayāvahaṃ hotū"ti evaṃ pana
vivaṭṭaṃ paṭṭhentena vivaṭṭavasena sammā ṭhapitaṃ arahattampi paccekabodhiñāṇampi
sabbaññutaññāṇampi dātuṃ sakkotiyeva. Vuttañhetaṃ:-
           "paṭisambhidā vimokkhā ca         yā ca sāvakapāramī
            paccekabodhi buddhabhūmi           sabbametena labbhatī"ti. 3-
Imasmiṃ suttadvaye ca vaṭṭavivaṭṭaṃ kathitaṃ.
      [43] Tatiye paduṭṭhacittanti dosena paduṭṭhacittaṃ. Cetasā ceto pariccāti
attano cittena tassa cittaṃ paricchinditvā. Yathābhataṃ nikkhittoti yathā āharitvā
ṭhapito. Evaṃ nirayeti evaṃ niraye ṭhitoyevāti daṭṭhabbo. 4-
      Apāyantiādi sabbaṃ nirayavevacanametaṃ. 5- Nirayo hi ayasaṅkhātā sukhā apetoti
apāyo, dukkhassa gati paṭisaraṇanti duggati, dukkaṭakārino ettha vivasā nipatantīti
vinipāto, nirassādaṭṭhena nirayo.
       [44] Catutthe pasannanti saddhāpasādena pasannaṃ. Sugatinti sukhassa gatiṃ.
Saggaṃ lokanti rūpādīhi sampattīhi suṭṭhu aggaṃ lokaṃ.
       [45] Pañcame udakarahadoti udakadaho. Āviloti avippasanno. Luḷitoti
aparisuddho. 6- Kalalībhūtoti kaddamībhūto. Sippisambukantiādīsu sippiyo ca
sambukā ca sippisambukaṃ. Sakkharāni 7- ca kathalāni ca sakkharakathalaṃ. Macchānaṃ gumbaṃ
ghaṭāti
@Footnote: 1 cha.Ma.,i. sammā ṭhapitaṃ pana  2 cha.Ma.,i. tiṇamuṭṭhimattadānakusalaṃ
@3 pāli. vimokkho (cuḷa.), khu.khu. 25/15/13 nidhikaṇḍasutta  4 cha.Ma. vattabbo
@5 cha.Ma.,i. nirayavevacanameva  6 cha.Ma. aparisaṇṭhito  7 cha.Ma.,i. sakkharā ca kaṭhalāni ca
@sakkharakaṭhalaṃ
Macchagumbaṃ. Carantampi tiṭṭhantampīti ettha sakkharakathalaṃ tiṭṭhatiyeva, itarāni
carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi nipajjamānāsupi
"etā gāviyo carantī"ti carantiyo upādāya itarāpi "carantī"ti vuccanti, evaṃ
tiṭṭhantameva sakkharakathalaṃ upādāya itarampi dvayaṃ "tiṭṭhantan"ti vuttaṃ, itaradvayaṃ
carantaṃ upādāya sakkharakathalampi "carantan"ti vuttaṃ.
      Āvilenāti pañcahi nīvaraṇehi pariyonaddhena. Attatthaṃ vātiādīsu attano
diṭṭhadhammiko lokiyalokuttaramissako attho attattho nāma. Attano samparāye
lokiyalokuttaramissako attho parattho nāma hoti. Sopi paratthayuttoti parattho. 1-
Tadubhayaṃ ubhayattho nāma. Apica attano diṭṭhadhammikasamparāyiko lokiyalokuttaro attho
attattho nāma, parassa tādisova attho parattho nāma, tadubhayampi ubhayattho nāma. Uttariṃ
vā manussadhammāti dasakusalakammapathasaṅkhātā manussadhammā uttariṃ. Ayañhi dasavidho
dhammo vināpi aññasamādapake 2- satthantarakappāvasāne jātasaṃvegehi manussehi sayameva
samādinnattā manussadhammoti vuccati, tato uttariṃ pana jhānavipassanāmaggaphalāni
veditabbāni. Alamariyañāṇadassanavisesanti ariyānaṃ yuttaṃ, ariyabhāvaṃ vā kātuṃ samatthaṃ
ñāṇadassanasaṅkhātaṃ visesaṃ. Ñāṇameva hi jānanaṭṭhena ñāṇaṃ, dassanaṭṭhena dassananti
veditabbaṃ, dibbacakkhuñāṇavipassanāñāṇamaggañāṇaphalañāṇapaccavekkhaṇañāṇānametaṃ
adhivacanaṃ.
       [46] Chaṭṭhe acchoti amalo, 3- pasannotipi vaṭṭati. Vippasannoti suṭṭhu
pasanno. Anāviloti na āvilo, parisuddhoti attho, pheṇapubbuḷasaṅkhasevālapaṇakarahitoti
vuttaṃ hoti. Anāvilenāti pañcanīvaraṇavippayuttena. 4- Sesaṃ catutthe vuttanayameva.
Imasmiṃ suttadvaye vaṭṭavivaṭṭameva kathitaṃ.
@Footnote: 1 cha.Ma.,i. so hi parattha atthoti parattho  2 cha.Ma.,i. aññaṃ samādapakaṃ  3 cha.Ma. abahalo
@4 cha.Ma. pañcanīvaraṇavimuttena
      [47] Sattame rukkhajātānanti paccatte sāmivacanaṃ, rukkhajātānīti attho.
Rukkhānametaṃ adhivacanaṃ. Yadidanti nipātamattaṃ. Mudutāyāti mudubhāvena. Koci hi rukkho
vaṇṇenapi aggo hoti, koci gandhena, koci rasena, koci thaddhatāya. 1- Candano 2-
pana mudutāya ceva kammaññatāya ca aggo seṭṭhoti dasseti. Cittaṃ bhikkhave
bhāvitaṃ bahulīkatanti ettha samathavipassanāvasena bhāvitañceva punappunaṃ katañca cittaṃ
adhippetaṃ. Kurundakavāsipussamittatthero panāha "ekantaṃ mudu ceva kammaniyañca
cittaṃ nāma abhiññāpādakacatutthajjhānacittameva āvuso"ti.
      [48] Aṭṭhame evaṃ lahuparivattanti evaṃ lahuṃ uppajjitvā lahuṃ nirujjhanakaṃ.
Yāvañcāti adhimattasamānatthe nipāto, ativiya na sukaroti attho. Idanti nipātamattaṃ.
Cittanti ekacce tāva ācariyā "bhavaṅgacittan"ti vadanti, taṃ pana paṭikkhipitvā
"idha cittanti yaṅkiñci antamaso cakkhuviññāṇampi adhippetamevā"ti vuttaṃ.
Imasmimpana ṭhāne 3- milindarājā dhammakathikaṃ nāgasenattheraṃ pucchi "bhante nāgasena
ekasmiṃ accharākkhaṇe pavattitacittasaṅkhārā sace rūpino assu, 4- kativa mahārāsi
bhaveyyā"ti. "vāhasatānaṃ kho mahārāja vīhīnaṃ aḍḍhacūḷavāhā vīhīnaṃ satta ambaṇāni
dve ca tumbā ekaccharākkhaṇe pavattitassa cittassa saṅkhampi na upenti,
kallampi na upenti, kallabhāgampi na upentī"ti. 5- Atha kasmā sammāsambuddhena
"upamāpi na sukarā"ti vuttaṃ. Yatheva vīhiupamaṃ 6- paṭikkhipitvāpi kappadīghabhāvassa
yojanikapabbatena yojanikasāsapapuṇṇanagarena, ca nirayadukkhassa sattisatāhatopamena,
sattasukhassa 7- ca cakkavattisampattiyā upamā katā, evamidhāpi kātabbāti? tattha
"sakkā pana bhante upamā kātun"ti evaṃ pucchāvasena upamā katā, imasmiṃ sutte
pucchāya abhāvena na katā. Idañhi suttaṃ dhammadesanāpariyosāne vuttaṃ. Iti imasmiṃ
sutte cittarāsi nāma kathitoti.
@Footnote: 1 Ma. phuṭṭhatāya  2 cha.Ma. phandano  3 cha.Ma.,i. imasmiṃ panatthe  4 Ma. piṇḍo assa
@5 milinda. 2/109 sabbaññubhāvapañha (cuḷa.)  6 cha.Ma.,i. yatheva hi upamaṃ
@7 cha.Ma.,i. saggasukhassa
      [49] Navame pabhassaranti paṇḍaraṃ parisuddhaṃ. Cittanti bhavaṅgacittaṃ. Kiṃ pana
cittassa vaṇṇo nāma atthīti? natthi. Nīlādīnañhi aññataravaṇṇaṃ hotu suvaṇṇavaṇṇaṃ
vā 1- yaṅkiñci parisuddhatāya "pabhassaran"ti vuccati. Idampi nirupakkilesatāya
parisuddhanti pabhassaraṃ. Tañca khoti taṃ bhavaṅgacittaṃ. Āgantukehīti asahajātehi pacchā
javanakkhaṇe uppajjanakehi. Upakkilesehīti rāgādīhi upakkiliṭṭhattā
upakkiliṭṭhaṃ nāmāti vuccati. Kathaṃ? yathā hi sīlavanto ācārasampannā mātāpitaro
vā ācariyupajjhāyā vā dussīlānaṃ durācārānaṃ avattasampannānaṃ puttānañceva
antevāsikasaddhivihārikānañca vasena "attano putte vā antevāsikasaddhivihārike vā
na tajjenti na sikkhāpenti na ovadanti nānusāsantī"ti avaṇṇaṃ akittiṃ labhanti,
evaṃ sampadamidaṃ veditabbaṃ. Ācārasampannā mātāpitaro viya ca ācariyupajjhāyā
viya ca bhavaṅgacittaṃ daṭṭhabbaṃ, puttādīnaṃ vasena tesaṃ akittilābho viya javanakkhaṇe
rajjanadussanamuyhanasabhāvānaṃ lobhadosamohasahagatānaṃ cittānaṃ vasena uppannehi
āgantukehi upakkilesehi pakatiparisuddhampi bhavaṅgacittaṃ upakkiliṭṭhaṃ nāma
hotīti.
      [50] Dasame bhavaṅgacittameva cittaṃ. Vippamuttanti javanakkhaṇe arajjamānaṃ
adussamānaṃ amuyhamānaṃ tihetukañāṇasampayuttādikusalavasena uppajjamānaṃ āgantukehi
upakkilesehi vimuttaṃ nāma hotīti. 2- Idhāpi yathā sīlavantānaṃ ācārasampannānaṃ
puttādīnaṃ vasena mātādayo "sobhanā eteyeva attano puttakādayo sikkhāpenti
ovadanti anusāsantī"ti vaṇṇakittilābhino honti, evaṃ javanakkhaṇe
uppannakusalacittavasena idaṃ bhavaṅgacittaṃ āgantukehi upakkilesehi
vippamuttanti vuccatīti.
                     Paṇihitaacchavaggavaṇṇanā niṭṭhitā.
                           Pañcamo vaggo.
@Footnote: 1 cha.,i. avaṇṇaṃ vā, Ma. suvaṇṇaṃ vā  2 cha.Ma.,i. vippamuttaṃ nāma hoti



             The Pali Atthakatha in Roman Book 14 page 49-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1149              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1149              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=42              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=161              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=166              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=166              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]