ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page73.

8. Kalyāṇamittatādivaggavaṇṇanā [71] Aṭṭhamassa paṭhame kalyāṇamittatāti kalyāṇā mittā assāti kalyāṇamitto, tassa bhāvo kalyāṇamittatā. Sesaṃ vuttapaṭipakkhanayena veditabbaṃ. [72-73] Dutiye anuyogoti yogo payogo. Ananuyogoti ayogo appayogo. Anuyogāti anuyogena. Ananuyogāti ananuyogena. Kusalānaṃ dhammānanti catubhūmikakusalānaṃ dhammānaṃ. Tatiyaṃ uttānatthameva. [74] Catutthe bojjhaṅgāti bujjhanakasattassa aṅgabhūtā satta dhammā. Yāya vā dhammasāmaggiyā so bujjhati, vaṭṭato 1- vā vuṭṭhāti, catusaccadhammaṃ vā sacchikaroti. Tassā bodhiyā aṅgabhūtātipi bojjhaṅgā. "bojjhaṅgāti kenatthena bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā, bodhāya saṃvattantīti bojjhaṅgā"ti 2- evaṃ panetaṃ padaṃ vibhattameva. [75] Pañcame bhāvanāpāripūriṃ gacchantīti iminā padena bojjhaṅgānaṃ yāthāvasarasabhūmi nāma kathitā. Sā panesā catubbidhā hoti vipassanā vipassanāpādakajjhānaṃ maggo phalanti. Tattha vipassanāya uppajjanakāle bojjhaṅgā kāmāvacarā honti, vipassanāpādakajjhānamhi uppajjanakāle rūpāvacarā arūpāvacarā, maggaphalesu uppajjanakāle lokuttaRā. Iti imasmiṃ sutte bojjhaṅgā catubhūmikā kathitā. [76] Chaṭṭhassa atthuppattiko nikkhePo. Atthuppattiyañcetaṃ 3- nikkhittaṃ. Sambahulā kira bhikkhū dhammasabhāyaṃ sannisinnā. Tesaṃ antare bandhulamallasenāpatiṃ ārabbha ayaṃ kathā udapādi "āvuso asukaṃ nāma kulaṃ pubbe bahuñātikaṃ ahosi bahupakkhaṃ, @Footnote: 1 cha.Ma. sammohaniddāto 2 khu.paṭi. 31/557/463 bojjhaṅgakathā @3 cha.Ma.,i. aṭṭhuppattiyaṃ hetaṃ

--------------------------------------------------------------------------------------------- page74.

Idāni appañātikaṃ appapakkhaṃ jātan"ti. Atha bhagavā tesaṃ cittavāraṃ 1- ñatvā "mayi gate mahatī desanā bhavissatī"ti ñatvā gandhakuṭito nikkhamma dhammasabhāyaṃ paññattapavarabuddhāsane nisīditvā "kāya nuttha bhikkhave etarahi kathāya sannisinnā"ti āha. Atha 2- bhagavā aññā gāmanigamādikathā natthi, asukaṃ pana kulaṃ 3- pubbe bahuñātikaṃ ahosi bahupakkhaṃ, idāni appañātikaṃ appapakkhaṃ jātanti vadantā nisinnamhāti. Satthā imissā atthuppattiyā appamattikā esā bhikkhave parihānīti idaṃ suttaṃ ārabhi. Tattha appamattikāti parittā parittappamāṇā. Etāya hi parihāniyā saggato vā maggato vā parihāni nāma natthi, diṭṭhadhammikaparihānimattamevetantiādimāha. Etaṃ patikiṭṭhanti etaṃ pacchimaṃ etaṃ lāmakaṃ. Yadidaṃ paññāparihānīti yā esā mama sāsane kammassakatapaññāya jhānapaññāya vipassanāpaññāya maggapaññāya phalapaññāya ca parihāni, esā pacchimā esā lāmakā esā chaḍḍanīyāti attho. [77] Sattamaṃpi atthuppattiyameva kathitaṃ. Dhammasabhāyaṃ kira nisinnesu bhikkhusaṃghesu ekacce evamāhaṃsu "asukaṃ nāma kulaṃ pubbe appañātikaṃ appapakkhaṃ ahosi, taṃ idāni bahuñātikaṃ bahupakkaṃ jātan"ti. Kaṃ sandhāya evamāhaṃsūti. Visākhaṃ upāsikaṃ vesāliyañca licchavī. Satthā tesaṃ cittavāraṃ ñatvā purimanayeneva āgantvā dhammāsane nisinno "kāya nuttha bhikkhave etarahi kathāya sannisinnā"ti pucchi. Te yathābhūtaṃ kathayiṃsu. Satthā imissā atthuppattiyā 4- imaṃ suttaṃ ārabhi. Tattha appamattikāti taṃ sampattiṃ nissāya saggaṃ vā maggaṃ vā sampattānaṃ abhāvato parittā. Yadidaṃ paññāvuḍḍhīti kammassakatapaññādīnaṃ vuḍḍhi. Tasmāti yasmā ñātīnaṃ vuḍḍhi nāma diṭṭhadhammikamattā appā parittā, saggaṃ vā maggaṃ vā pāpetuṃ asamatthā, tasmā. Paññāvuḍḍhiyāti kammassakatādipaññāvuḍḍhiyā. @Footnote: 1 cha.Ma.,i. cittācāraṃ. evamuparipi 2 cha.Ma.,i. ayaṃ saddo na dissati @3 cha.Ma.,i. asukaṃ nāma 4 cha.Ma. aṭṭhuppattiyā. evamuparipi

--------------------------------------------------------------------------------------------- page75.

[78] Aṭṭhamaṃpi atthuppattiyameva kathitaṃ. Sambahulā kira bhikkhū dhammasabhāyaṃ sannisinnā mahādhanaseṭṭhiputtaṃ ārabbha "asukaṃ nāma kulaṃ pubbe mahābhogaṃ mahāhiraññasuvaṇṇaṃ ahosi, taṃ idāni appabhogaṃ jātan"ti kathayiṃsu. Satthā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ suttaṃ ārabhi. [79] Navamaṃpi atthuppattiyameva vuttaṃ. Dhammasabhāyaṃ kira sannisinnā bhikkhū kākavaliyaseṭṭhiñca puṇṇaseṭṭhiñca ārabbha "asukaṃ nāma kulaṃ pubbe appabhogaṃ ahosi, taṃ idāni mahābhogaṃ jātan"ti kathayiṃsu. Satthā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ suttaṃ ārabhi. Sesaṃ imesu dvīsupi heṭṭhā vuttanayeneva veditabbaṃ. [80] Dasamaṃpi atthuppattiyaṃ vuttaṃ. Dhammasabhāyaṃ kira bhikkhū kosalamahārājānaṃ ārabbha "asukaṃ nāma kulaṃ pubbe mahāyasaṃ mahāparivāraṃ ahosi, idāni appayasaṃ appaparivāraṃ jātan"ti kathayiṃsu. Satthā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ desanaṃ 1- ārabhi. Sesaṃ vuttanayeneva veditabbaṃ. Kalyāṇamittatādivaggavaṇṇanā niṭṭhitā. Aṭṭhamo vaggo. -------------- @Footnote: 1 cha.Ma. dhammadesanaṃ


             The Pali Atthakatha in Roman Book 14 page 73-75. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1708&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1708&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=72              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=291              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=314              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=314              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]