ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

                      10. Dutiyapamādādivaggavaṇṇanā
      [98] Dasame vagge ajjhattikanti niyakajjhattavasena ajjhattikaṃ. Aṅganti
kāraṇaṃ. Iti karitvāti evaṃ katvā. Idaṃ vuttaṃ hoti:- bhikkhave ajjhattaṃ paccattaṃ
attano santāne samuṭṭhitaṃ kāraṇanti katvā na aññaṃ ekaṃ kāraṇaṃ samanupassāmīti.
      [110-114] Bāhiranti ajjhattasantānato bahibhāvaṃ. Saddhammassāti sudhammassa,
sāsanassāti attho. Sammosāyāti vināsāya. Antaradhānāyāti apaññāpanatthāya. 1-
      [115] Ṭhitiyāti ciraṭṭhitatthaṃ. Asammosāya anantaradhānāyāti vuttapaṭipakkha-
nayeneva veditabbo. 2-  Sesamettha catukoṭiye 3- vuttanayameva.
@Footnote: 1 Sī.,i. appaññāṇatthāya, cha. apaññāṇatthāya, Ma. apaññāyanatthāya
@2 cha.Ma.,i. veditabbaṃ  3 cha.Ma.,i. catukkoṭike

--------------------------------------------------------------------------------------------- page77.

[130] Ito paresu adhammaṃ dhammoti dīpentītiādīsu suttantapariyāyena tāva dasa kusalakammapathā dhammo, dasa akusalakammapathā adhammo. Tathā cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggoti sattatiṃsa bodhipakkhiyadhammā dhammo nāma, 1- tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggoti ca cattāro 2- upādānā pañca nīvaraṇāni satta anusayā aṭṭha micchattāti ca ayaṃ adhammoti. 3- Tattha adhammoti 4- yaṅkiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā "imaṃ adhammaṃ dhammoti karissāma, evaṃ amhākaṃ ācariyassa kusalaṃ niyyānikaṃ bhavissati, mayañca loke pākaṭā bhavissāmā"ti taṃ adhammaṃ "dhammo ayan"ti kathayantā adhammaṃ dhammoti dīpenti nāma. Tatheva dhammakoṭṭhāsesu ekaṃ gahetvā "ayaṃ adhammo"ti kathentā dhammaṃ adhammoti dīpenti nāma. Vinayapariyāyena pana bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya kattabbaṃ kammaṃ dhammo nāma, abhūtena vatthunā acodetvā asāretvā appaṭiññāya kattabbaṃ kammaṃ adhammo nāma. Suttantapariyāyena rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti ayaṃ vinayo nāma, rāgādīnaṃ avinayo asaṃvaro appahānaṃ appaṭisaṅkhāti ayaṃ avinayo nāma. Vinayapariyāyena vatthusampatti ñattisampatti anusāvanasampatti sīmāsampatti parisasampattīti ayaṃ vinayo nāma. Vatthuvipatti ñattivipatti anusāvanavipatti sīmāvipatti parisavipattīti ayaṃ avinayo nāma. Suttantapariyāyena cattāro satipaṭṭhānā cattāro sammappadhānā .pe. Ariyo aṭṭhaṅgiko maggoti idaṃ bhāsitaṃ lapitaṃ tathāgatena, tayo satipaṭṭhānā tayo @Footnote: 1 ka. maggoti dhammo, i. maggoti sattatiṃsa bodhipakkhiyā dhammā 2 i. ca ayaṃ dhammo @cattāro 3 cha.Ma.,i. ayaṃ adhammo 4 cha.Ma.,i. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page78.

Sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha sambojjhaṅgā navaṅgiko maggoti idaṃ abhāsitaṃ alapitaṃ tathāgatena. Vinayapariyāyena cattāro pārājikā terasa saṅghādisesā dve aniyatā tiṃsa nissaggiyā pācittiyāti idaṃ bhāsitaṃ lapitaṃ tathāgatena, tayo pārājikā cuddasa saṅghādisesā tayo aniyatā ekattiṃsa nissaggiyā pācittiyāti idaṃ abhāsitaṃ alapitaṃ tathāgatena. Suttantapariyāyena devasikaṃ phalasamāpattisamāpajjanaṃ mahākaruṇāsamāpattisamāpajjanaṃ buddhacakkhunā lokavolokanaṃ atthuppattivasena suttantadesanā jātakakathāti idaṃ āciṇṇaṃ, na devasikaṃ phalasamāpattisamāpajjanaṃ .pe. Na jātakakathāti idaṃ anāciṇṇaṃ. Vinayapariyāyena nimantitassa vassāvāsaṃ vasitvā apaloketvā cārikapakkamanaṃ pavāretvā cārikapakkamanaṃ, āgantukehi saddhiṃ paṭhamaṃ paṭisaṇṭhārakaraṇanti idaṃ āciṇṇaṃ, tasseva āciṇṇassa akaraṇaṃ idaṃ anāciṇṇaṃ nāma. Suttantapariyāyena cattāro satipaṭṭhānā .pe. Aṭṭhaṅgiko maggoti idaṃ paññattaṃ nāma, tayo satipaṭṭhānā .pe. Navaṅgiko maggoti idaṃ apaññattaṃ nāma. Vinayapariyāyena cattāro pārājikā .pe. Tiṃsa nissaggiyā pācittiyāti idaṃ paññattaṃ nāma, tayo pārājikā .pe. Ekattiṃsa nissaggiyā pācittiyāti idaṃ apaññattaṃ nāma. Yaṃ panetaṃ sabbasuttānaṃ pariyosāne te cimaṃ dhammaṃ antaradhāpentīti vuttaṃ, tattha pañca antaradhānāni nāma adhigamaantaradhānaṃ paṭipattiantaradhānaṃ pariyattiantaradhānaṃ liṅgaantaradhānaṃ dhātuantaradhānanti. Tattha adhigamoti cattāro maggā cattāri phalāni catasso paṭisambhidā tisso vijjā cha abhiññāti. So parihāyamāno paṭisambhidāto paṭṭhāya parihāyati. Buddhānaṃ hi parinibbānato vassasahassameva paṭisambhidā nibbattetuṃ na 1- sakkonti, tato paraṃ cha abhiññā, tato tāpi nibbattetuṃ @Footnote: 1 cha.Ma.,i. na-saddo na dissati

--------------------------------------------------------------------------------------------- page79.

Asakkontā tisso vijjā nibbattenti. Gacchante gacchante kāle tāpi nibbattetuṃ asakkontā sukkhavipassakā honti. Eteneva upāyena anāgāmino sakadāgāmino sotāpannāti. Tesu dharamānesu adhigamo antarahito nāma na hoti. Pacchimakassa pana sotāpannassa jīvitakkhayena adhigamo antarahito nāma hotīti. 1- Idaṃ adhigamaantaradhānaṃ nāma. Paṭipattiantaradhānaṃ nāma jhānavipassanāmaggaphalāni nibbattetuṃ asakkontā cātupārisuddhisīlamattaṃ rakkhanti. Gacchante gacchante kāle "sīlaṃ paripuṇṇaṃ katvā rakkhāma, padhānañca anuyuñjāma, na ca maggaṃ vā phalaṃ vā sacchikātuṃ sakkoma, natthi idāni ariyadhammapaṭivedho"ti vosānaṃ āpajjitvā kosajjabahulā aññamaññaṃṃ na codenti na sārenti akukkuccakā honti, tato paṭṭhāya khuddānukhuddakāni maddanti. Gacchante gacchante kāle pācittiyathullaccayāni āpajjanti, tato garukāpattiṃ. Pārājikamattameva tiṭṭhati. Cattāri pārājikāni rakkhantānaṃ bhikkhūnaṃ satepi sahassepi dharamāne paṭipatti antarahitā nāma na hoti. Pacchimakassa pana bhikkhuno sīlabhedena vā jīvitakkhayena vā antarahitā hotīti idaṃ paṭipattiantaradhānaṃ nāma. Pariyattīti tepiṭake buddhavacane 2- sāṭṭhakathā pāli. Yāva sā tiṭṭhati, tāva pariyatti paripuṇṇā nāma hoti. Gacchante gacchante kāle kaliyuge 3- rājayuvarājāno 4- adhammikā honti, tesu adhammikesu rājāmaccādayo adhammikā honti, tato raṭṭhajanapadavāsinoti. Etesaṃ adhammikatāya devo na sammā vassati, tato sassāni na sampajjanti. Tesu asampajjantesu paccayadāyakā bhikkhusaṃghassa paccaye dātuṃ na sakkonti, bhikkhū paccayehi kilamantā antevāsike saṅgahetuṃ na sakkonti. Gacchante gacchante kāle pariyatti parihāyati, atthavasena dhāretuṃ na sakkonti, @Footnote: 1 cha.Ma.,i. hoti 2 cha.Ma.,i. tepiṭakaṃ buddhavacanaṃ 3 cha.Ma.,i. ayaṃ pāṭho na dissati @4 Sī. kaliyugarājāno

--------------------------------------------------------------------------------------------- page80.

Pālivaseneva dhārenti. Tato kāle gacchante gacchante pāliṃpi sakalaṃ dhāretuṃ na sakkonti, paṭhamaṃ abhidhammapiṭakaṃ parihāyati. Parihāyamānaṃ matthakato paṭṭhāya parihāyati. Paṭhamameva hi paṭṭhānamahāpakaraṇaṃ parihāyati, tasmiṃ parihīne yamakaṃ, kathāvatthu, puggalapaññatti, dhātukathā, vibhaṅgo, dhammasaṅgaṇīti. 1- Evaṃ abhidhammapiṭake parihīne matthakato paṭṭhāya suttantapiṭakaṃ parihāyati. Paṭhamaṃ hi aṅguttaranikāyo parihāyati, tasmiṃ paṭhamaṃ ekādasakanipāto, tato dasakanipāto .pe. Tato ekakanipātoti. Evaṃ aṅguttare parihīne matthakato paṭṭhāya saṃyuttanikāyo parihāyati. Paṭhamaṃ hi mahāvaggo parihāyati, tato saḷāyatanavaggo, khandhakavaggo, nidānavaggo sagāthavaggoti. Evaṃ saṃyuttanikāye parihāyante 2- matthakato paṭṭhāya majjhimanikāyo parihāyati. Paṭhamaṃ hi uparipaṇṇāsako parihāyati, tato majjhimapaṇṇāsako, tato mūlapaṇṇāsakoti. Evaṃ majjhimanikāye parihīne matthakato paṭṭhāya dīghanikāyo parihāyati. Paṭhamaṃ hi pāṭiyavaggo 3- parihāyati. Tato mahāvaggo, tato sīlakkhandhakavaggoti. Evaṃ dīghanikāye parihīne suttantapiṭakaṃ parihīnaṃ nāma hoti. Vinayapiṭakena saddhiṃ jātakameva dhārenti. Vinayapiṭakaṃ lajjinova dhārenti, lābhakāmā pana "suttante kathitepi sallakkhentā natthī"ti jātakameva dhārenti. Gacchante gacchante kāle jātakaṃpi dhāretuṃ na sakkonti. Atha nesaṃ paṭhamaṃ vessantarajātakaṃ parihāyati, tato paṭilomakkamena puṇṇakajātakaṃ, mahānāradajātakaṃ 4- pariyosāne apaṇṇakajātakaṃ parihāyati. Evaṃ jātake parihīne vinayapiṭakameva dhārenti. Gacchante gacchante kāle vinayapiṭakaṃpi 5- dhāretuṃ na sakkonti. Tato 5- matthakato paṭṭhāya parihāyati. Paṭhamaṃ hi parivāro parihāyati, tato khandhako, bhikkhunīvibhaṅgo, mahāvibhaṅgoti anukkamena 6- uposathakkhandhakamattameva dhārenti. Tadāpi pariyatti antarahitāva na hoti. Yāva pana manussesu catuppadikā gāthā parivattitā 7- tāva pariyatti @Footnote: 1 cha.Ma.,i. dhammasaṅgahoti 2 cha.Ma.,i. parihīne 3 cha.Ma. pāthikavaggo @4 Sī.,i. mahānāradakassapajātakanti, cha.Ma. mahānāradajātakanti 5-5 cha.Ma. ime pāṭhā @na dissanti 6 ka. bhikkhunīvibhaṅgoti tato anukkamena @7 cha.Ma. cātuppadikagāthāpi pavattati

--------------------------------------------------------------------------------------------- page81.

Antarahitāva na hoti. Yadā saddho pasanno rājā hatthikkhandhe suvaṇṇacaṅkoṭakamhi satasahassathavikaṃ ṭhapāpetvā "buddhehi kathitaṃ catuppadikaṃ gāthaṃ jānantā imaṃ satasahassaṃ 1- gaṇhantū"ti nagare bheriṃ cārāpetvā gaṇhanakaṃ alabhitvā ekavāraṃ cārāpitenāpi suṇantāpi honti asuṇattāya 2- yāvatatiyaṃ cārāpetvā gaṇhanakaṃ alabhitvā rājapurisā taṃ satasahassathavikaṃ 3- puna rājakulaṃ pavesenti, tadā pariyatti antarahitā nāma hotīti. 4- Idaṃ pariyattiantaradhānaṃ nāma. Gacchante gacchante kāle cīvaragahaṇaṃ pattagahaṇaṃ sammiñjanapasāraṇaṃ ālokitavilokitaṃ na pāsādikaṃ hoti, nigaṇṭhasamaṇo 5- viya alābupattaṃ bhikkhū pattaṃ aggabāhāya pakkhipitvā ādāya vicaranti, ettāvatāpi liṅgaṃ anantarahitameva hoti. Gacchante gacchante kāle aggabāhato otāretvā hatthena vā sikkāya vā olambetvā 6- vicaranti, cīvaraṃpi rajanasāruppaṃ akatvā oṭṭhaṭṭhivaṇṇaṃ katvā vicaranti. Gacchante gacchante kāle rajanaṃ na hoti dasacchindanaṃpi ovaṭṭikavijjhanaṃpi, kappamattaṃ katvā vaḷañjenti. Puna ovaṭṭikaṃ vissajjetvā 7- kappaṃ na karonti. Tato ubhayaṃ akatvā dasā chetvā paribbājakā viya vicaranti. Gacchante gacchante kāle "ko iminā amhākaṃ attho"ti khuddakaṃ kāsāyakhaṇḍaṃ hatthe vā gīvāyaṃ vā bandhanti, kesesu vā alliyāpenti, dārabharaṇaṃ vā karontā kasitvā vapitvā jīvitaṃ kappentā vicaranti. Tadā dakkhiṇaṃ dento jano saṃghaṃ uddissa etesaṃ deti. 8- Idaṃ sandhāya bhagavatā vuttaṃ "bhavissanti kho panānanda anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu pāpadhammesu 9- saṃghaṃ uddissa dānaṃ dassanti. Tadāpāhaṃ ānanda saṃghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmī"ti. 10- Tato gacchante gacchante kāle nānāvidhāni kammāni karontā "papañco nāma esa, kiṃ iminā amhākan"ti kāsāvakhaṇḍaṃ chaḍḍetvā 11- araññe khipanti. Etasmiṃ kāle liṅgaṃ @Footnote: 1 cha.Ma.,i. sahassaṃ 2 cha.Ma. "ekavāraṃ carāpite nāma suṇantāpi honti @assuṇantāpī"ti 3 cha.Ma.,i. sahassathavikaṃ 4 cha.Ma. hoti 5 cha.Ma.....samaṇā @6 Sī. olaggetvā, cha.Ma. olambitvā 7 cha.Ma.,i. vijjhitvā @8 cha.Ma. dentā...denti 9 pāli.,cha.Ma. ayaṃ pāṭho natthi @10 Ma.u. 14/380/325 dakkhiṇāvibhaṅgasutta 11 cha.Ma.,i. chinditvā

--------------------------------------------------------------------------------------------- page82.

Antarahitaṃ nāma hoti. Kassapadasabalassa kira kāle tesaṃ tesaṃ setakāni vatthāni 1- pārupitvā caraṇaṃ cāritaṃ jātanti idaṃ liṅgaantaradhānaṃ nāma hoti. Dhātuantaradhānaṃ nāma 2- evaṃ veditabbaṃ:- tīṇi parinibbānāni kilesaparinibbānaṃ khandhaparinibbānaṃ dhātuparinibbānanti. Tattha kilesaparinibbānaṃ bodhipallaṅke ahosi, khandhaparinibbānaṃ nāma kusinārāyaṃ, dhātuparinibbānaṃ anāgate bhavissati. Kathaṃ? tato tattha tattha sakkārasammānaṃ alabhamānā dhātuyo buddhānaṃ adhiṭṭhānabalena Sakkārasammānalabhanakaṭṭhānaṃ gacchanti. Gacchante gacchante kāle sabbaṭṭhānesu sakkārasammāno na hoti. Sāsanassa osakkamanakāle imasmiṃ tāmbapaṇṇidīpe dhātuyo sannipatitvā mahācetiyaṃ gamissanti mahācetiyato nāgadīpacetiyaṃ tato bodhipallaṅkaṃ gamissanti. Nāgabhavanatopi devalokatopi brahmalokatopi dhātuyo bodhipallaṅkameva gamissanti. Sāsapamattāpi dhātu na antarā nassissati. 3- Sabbā dhātuyo mahābodhimaṇḍe sannipatitvā buddharūpaṃ gahetvā bodhimaṇḍe pallaṅkena nisinnaṃ buddhasarīraṃ 4- dassenti. 5- Dvattiṃsamahāpurisalakkhaṇāni asītyānubyañjanāni byāmappabhāti sabbaṃ paripuṇṇameva hoti. Tato yamakapāṭihāriyadivase viya pāṭihāriyaṃ katvā dassenti. 5- Taṃ ṭhānaṃ 6- manussabhūtasatto nāma tattha gato 7- natthi, dasasahassacakkavāḷe pana devatā sabbāva santipatitvā "ajja dasabalo parinibbāyati, itodāni paṭṭhāya andhakāraṃ bhavissatī"ti paridevanti. Atha dhātusarīrato tejo samuṭṭhāya taṃ sarīraṃ apaṇṇattikabhāvaṃ 8- gameti. Dhātusarīrato samuṭṭhitā jālā yāva brahmalokā uggacchanti, 9- sāsapamattāyapi dhātuyā sati ekajālāva bhavissati. Dhātūsu pariyādānaṃ gatāsu pacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātuyo antaradhāyanti. Tadā devasaṅgho 10- buddhānaṃ parinibbutadivase viya dibbagandhamālāturiyādīhi sakkāraṃ katvā tikkhattuṃ padakkhiṇaṃ @Footnote: 1 cha.Ma.,i. kālato paṭṭhāya yonakānaṃ setavatthaṃ 2 cha.Ma. pana 3 cha.Ma. sāsanassa hi @osakkanakāle imasmiṃ tambapaṇṇidīpe sabbā dhātuyo santipatitvā mahācetiyaṃ, tato @nāgadīpe rājāyatanacetiyaṃ, tato bodhipallaṅkaṃ gamissanti. .... na nassissati @4 cha.Ma.,i. nisinnabuddhasarīrasiriṃ 5 Ma. dassessanti 6 cha.Ma. tadā @7 Sī.,i. gantā 8 Ma. apaṇṇakabhāvaṃ 9 cha.Ma. uggacchissati 10 Sī. sannipatito @devasaṃgho, cha.Ma. sannipatitā devasaṃghā

--------------------------------------------------------------------------------------------- page83.

Katvā vanditvā "anāgate uppajjanakabuddhaṃ passituṃ labhissāma bhagavā"ti vatvā sakasakaṭṭhānameva gacchati. 1- Idaṃ dhātuantaradhānaṃ nāma. Imassa pañcavidhassa antaradhānassa pariyattiantaradhānameva mūlaṃ. Pariyattiyā hi antarahitāya paṭipatti antaradhāyati, pariyattiyā ṭhitāya tiṭṭhati. 2- Teneva imasmiṃ dīpe caṇḍālatissamahābhaye sakko devarājā mahāuḷumpaṃ māpetvā bhikkhūnaṃ ārocāpesi "mahantaṃ bhayaṃ bhavissati, na sammā devo vassissati, bhikkhū paccayehi kilamantā pariyattiṃ dhāretuṃ na sakkhissanti, paratīraṃ gantvā ayyehi jīvitaṃ rakkhituṃ vaṭṭati. Imaṃ mahāullumpaṃ āruyha gacchatha bhante. Yesaṃ ettha nisajjaṭṭhānaṃ nappahoti, te kaṭṭhakhaṇḍepi uraṃ ṭhapetvā gacchantu sabbesampi bhayaṃ na bhavissatī"ti. Tadā samuddatīraṃ gantvā saṭṭhī bhikkhū katikaṃ katvā "amhākaṃ ettha gamanakiccaṃ natthi, mayaṃ idheva hutvā tepiṭakaṃ rakkhissāmā"ti tato nivattitvā dakkhiṇamalayajanapadaṃ gantvā kandamūlapaṇṇehi jīvitaṃ kappentā vasiṃsu. Kāye vahante nisīditvā sajjhāyaṃ karonti, avahante vālikaṃ ussāpetvā 3- parivāretvā sīsāni ekaṭṭhāne katvā pariyattiṃ sammasanti. Iminā niyāmena dvādasa saṃvaccharāni sāṭṭhakathaṃ tepiṭakaṃ paripuṇṇaṃ dhārayiṃsu. 4- Bhaye vūpasante sattasatā bhikkhū attano gataṭṭhānā 5- sāṭṭhakathe tepiṭake ekakkharaṃpi ekabyañjanaṃpi avināsetvā imameva dīpamāgamma kallagāmajanapade maṇḍalārāmavihāraṃ pavisiṃsu. Therānaṃ āgamanapavuttiṃ 6- sutvā imasmiṃ dīpe ohīnā saṭṭhī bhikkhū "there passissāmā"ti gantvā therehi saddhiṃ tepiṭakaṃ sodhentā ekakkharaṃpi ekabyañjanaṃpi asamentaṃ nāma na passiṃsu. Tasmiṃ ṭhāne therānaṃ ayaṃ kathā udapādi "pariyatti nu kho sāsanassa mūlaṃ, udāhu paṭipattī"ti. Paṃsukūlikattherā "paṭipatti mūlan"ti āhaṃsu, dhammakathikā "pariyattī"ti. Atha te therā "tumhākaṃ @Footnote: 1 cha.Ma. gacchanti 2 cha.Ma. paṭipatti patiṭṭhāti 3 cha.Ma. ussāretvā 4 cha.Ma. katvā @dhārayiṃsu 5 cha.Ma. gataṭṭhāne 6 Sī. āgatapavattiṃ, cha.Ma. āgamanappavattiṃ

--------------------------------------------------------------------------------------------- page84.

Dvinnaṃpi janānaṃ vacanamatteneva na karoma jinabhāsitaṃ suttaṃ āharathā"ti āhaṃsu. Suttaṃ āharituṃ na bhāroti 1- "ime ca subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assāti 2- paṭipattimūlakaṃ mahārāja satthusāsanaṃ paṭipattiyaṃ sāritaṃ 3- paṭipattiyaṃ dharantaṃ 4- tiṭṭhatī"ti 5- suttaṃ āhariṃsu. Imaṃ suttaṃ sutvā dhammakathikā attano vādaṭhapanatthāya imaṃ suttaṃ āhariṃsu:- "yāva tiṭṭhanti suttantā vinayo yāva dippati tāva dakkhanti 6- ālokaṃ suriye abbhuṭṭhite yathā. Suttantesu asantesu pamuṭṭhe vinayepi ca tamo bhavissati loke suriye aṭṭhaṅgate yathā. Suttante rakkhite sante paṭipatti hoti rakkhitā paṭipattiyaṃ ṭhito dhīro yogakkhemā na dhaṃsatī"ti. Imasmiṃ sutte āhaṭe paṃsukūlikattherā tuṇhī ahesuṃ, dhammakathikattherānaṃyeva vacanaṃ purato ahosi. Yathā hi gavasatassa vā gavasahassassa vā antare paveṇipālikāya dhenuyā asatiyeva vaṃso paveṇi 7- na ghaṭīyati, evameva 8- āraddhavipassakānaṃ bhikkhūnaṃ satepi sahassepi saṃvijjamāne pariyattiyā asati ariyamaggapaṭivedho nāma na hoti. Yathā ca nidhikumbhiyā jānanatthāya pāsāṇapiṭṭhe akkharesu ṭhapitesu 9- yāva akkharā dharanti, tāva nidhikumbhiyo naṭṭhā nāma na honti, 10- evameva pariyattiyā dharamānāya sāsanaṃ antarahitaṃ nāma na hotīti. Dutiyapamādādivaggavaṇṇanā niṭṭhitā. Dasamo vaggo. @Footnote: 1 Ma. na garūti 2 dī.Ma. 10/214/133 subhaddaparibbājakavatthu @3 cha.Ma.,i. paṭipattisārakaṃ 4 cha.Ma. paṭipattiyā dharantāya @5 milinda. 7/136 saddhammantarapañha (parivattitapotthake) 6 Ma. rakkhanti 7 Ma. sā @paveṇi 8 cha.Ma. evamevaṃ. evamuparipi 9 Sī. upanibaddhesu @10 cha.Ma. nidhikumbhi....hoti


             The Pali Atthakatha in Roman Book 14 page 76-84. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1783&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1783&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=99              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=387              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=413              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=413              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]