ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

                       13. Ekapuggalavaggavaṇṇanā
      [170] Ekapuggalavaggassa paṭhame ekapuggaloti eko puggalo. Ettha ekoti
dutiyādipaṭikkhepattho 1- gaṇanaparicchedo. Puggaloti sammatikathā, na paramatthakathā.
Buddhassa hi bhagavato duvidhā desanā sammatidesanā paramatthadesanā cāti. Tattha
"puggalo satto itthī puriso khattiyo brāhmaṇo devo māro"ti evarūpā
sammatidesanā, "aniccaṃ dukkhaṃ anattā khandhadhātuāyatanasatipaṭṭhānā"ti evarūpā
paramatthadesanā. Tattha bhagavā ye sammativasena desanaṃ sutvā atthaṃ paṭivijjhitvā
mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ sammatidesanaṃ deseti. Ye pana paramatthavasena
desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ
paramatthadesanaṃ deseti.
      Tatrāyaṃ upamā:- yathā hi desabhāsāya kusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇako
ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya ācikkhati.
Ye andhabhāsādīsu aññatarāya bhāsāya, tesaṃ tesaṃ 2- tāya tāya bhāsāya. Evaṃ
te māṇavakā chekaṃ byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha
ācariyo viya buddho bhagavā, tayo vedā viya kathetabbabhāve ṭhitāni tīṇi piṭakāni,
desabhāsāya kosallamiva sammatiparamatthakosallaṃ, nānādesabhāsāya māṇavakā viya
sammatiparamatthavasena paṭivijjhanasamatthaveneyyasattā, ācariyassa damiḷabhāsādiācikkhanaṃ
viya bhagavato sammatiparamatthavasena desanāti 3- veditabbā. Āha 4- cettha:-
                "duve saccāni akkhāsi      sambuddho vadataṃ varo
                 sammatiṃ paramatthañca         tatiyaṃ nūpalabbhati.
@Footnote: 1 Sī. dutiyādipaṭikkhepatthe  2 cha.Ma. tesaṃ  3 cha.Ma. desanā  4 Ma. āhu
                 Saṅketavacanaṃ saccaṃ         lokasammatikāraṇā 1-
                 paramatthavacanaṃ saccaṃ         dhammānaṃ bhūtakāraṇā.
                 Tasmā vohārakusalassa      lokanāthassa satthuno
                 sammutiṃ voharantassa        musāvādo na jāyatī"ti.
      Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti:- hirottappadīpanatthaṃ
kammassakatādīpanatthaṃ paccattapurisakāradīpanatthaṃ ānantariyadīpanatthaṃ
brahmavihāradīpanatthaṃ pubbenivāsadīpanatthaṃ dakkhiṇāvisuddhidīpanatthaṃ lokasammatiyā
appahānatthañcāti. "khandhadhātuāyatanāni hiriyanti ottappantī"ti hi vutte
mahājano na jānāti, sammohaṃ āpajjati, paṭisattu hoti "kimidaṃ khandhadhātuāyatanāni
hiriyanti ottappanti nāmā"ti. "itthī hiriyati ottappati, puriso khattiyo
brāhmaṇo devo māro"ti vutte pana jānāti, na sammohaṃ āpajjati, na paṭisattu hoti.
Tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti.
      "khandhā kammassakatā, 2-  dhātuyo āyatanānī"ti vuttepi eseva nayo. Tasmā
kammassakatādīpanatthaṃ puggalakathaṃ bhagavā katheti.
      "veḷuvanādayo mahāvihārā khandhehi kārāpitā, dhātūhi āyatanehī"ti vuttepi
eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ puggalakathaṃ katheti.
      "khandhā mātaraṃ jīvitā voropenti, pitaraṃ arahantaṃ, ruhiruppādakammaṃ
saṃghabhedakammaṃ karonti, dhātuyo āyatanānī"ti vuttepi eseva nayo. Tasmā bhagavā
ānantariyadīpanatthaṃ puggalakathaṃ katheti.
      "khandhā mettāyanti, dhātuyo āyatanānī"ti vuttepi eseva nayo. Tasmā
bhagavā brahmavihāradīpanatthaṃ puggalakathaṃ katheti.
@Footnote: 1 Ma....kāraṇaṃ. evamuparipi  2 cha.Ma. kammassakā
      "khandhā pubbenivāsaṃ anussaranti, dhātuyo āyatanānī"ti vuttepi eseva
nayo. Tasmā bhagavā pubbenivāsadīpanatthaṃ puggalakathaṃ katheti.
      "khandhā dānaṃ paṭiggaṇhanti, dhātuyo āyatanānī"ti vuttepi mahājano na
jānāti, sammohaṃ āpajjati, paṭisattu hoti "kimidaṃ khandhadhātuāyatanāni paṭiggaṇhanti
nāmā"ti "puggalā paṭiggaṇhanti sīlavanto kalyāṇadhammā"ti vutte pana jānāti,
na sammohaṃ āpajjati, tasmā 1- bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti.
Lokasammatiṃ buddhā bhagavanto nappajahanti, lokasamaññāya lokaniruttiyā lokābhilāpe
ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammatiappahānatthaṃpi puggalakathaṃ katheti.
      Iti eko ca so puggalo cāti ekapuggalo. Kenatthena ekapuggalo?
Asadisaṭṭhena guṇavisiṭṭhaṭṭhena asamasamaṭṭhenāti. So hi dasannaṃ pāramīnaṃ paṭipāṭiyā
āvajjanaṃ 2- ādiṃ katvā bodhisambhāraguṇehi ceva buddhaguṇehi ca sesamahājanena
asadisoti asadisaṭṭhenapi ekapuggalo. Yo cassa te guṇā, tesaṃ sattānaṃ guṇehi
visiṭṭhāti guṇavisiṭṭhaṭṭhenapi ekapuggalo. Purimakā sammāsambuddhā sabbasattehi
asamā, tehi saddhiṃ ayameva eko rūpakāyaguṇehi ceva nāmakāyaguṇehi ca samoti
asamasamaṭṭhenapi ekapuggalo.
      Loketi tayo lokā sattaloko okāsaloko saṅkhāralokoti. Tesaṃ vitthārakathā
visuddhimagge 3- vuttā. Tesu idha sattaloko adhippeto. Sattaloke uppajjamānopi
cesa neva devaloke, na brahmaloke, manussalokeyeva uppajjati. Manussalokepi
na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe uppajjati. Tatrāpi na sabbaṭṭhānesu.
      "puratthimāya disāya kajaṅgalaṃ 4- nāma nigamo, tassa parena mahāsālā, tato
paraṃ 5- paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma
@Footnote: 1 cha.Ma. na paṭisattu hoti. tasmā  2 Ma. āvajjanapaṭipajjanaṃ
@3 visuddhi. 1/262 aṅke: buddhānussatikathā (syā)  4 cha.Ma. gajaṅgalaṃ
@5 cha.Ma. paRā. evamuparipi
Nadī, tato paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ
nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe. Pacchimāya disāya
thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe.
Uttarāya disāya usīraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato
majjhe"ti 1- evaṃ paricchanne āyāmato tiyojanasate vitthārato diyaḍḍhayojanasate
parikkhepato navayojanasate majjhimapadese uppajjati. Na kevalañca tathāgatova, paccekabuddhā
aggasāvakā asītimahātherā 2- aññepi puññavantā uppajjanti, 2- buddhamātā
buddhapitā cakkavattirājā aññe ca sārappattā brāhmaṇagahapatikā ettheva
uppajjanti.
      Uppajjamāno uppajjatīti idaṃ pana ubhayaṃpi vippakatavacanameva. Uppajjanto
bahujanahitatthāya 3- uppajjati, na aññena kāraṇenāti evaṃ panettha attho veditabbo.
Evarūpañcettha lakkhaṇaṃ na sakkā etaṃ aññena saddalakkhaṇena paṭibāhituṃ.
      Apica uppajjamāno nāma, uppajjati nāma, uppanno nāmāti ayamettha
bhedo veditabbo. Esa hi dīpaṅkarapādamūlato paṭṭhāya laddhabyākaraṇo buddhakārake
dhamme pariyesanto dasa pāramiyo disvā "ime dhammā mayā pūretabbā"ti
katasanniṭṭhāno dānapāramiṃ pūrentopi uppajjamāno nāma. Sīlapāramī .pe.
Upekkhāpāramīti imā dasa pāramiyo pūrentopi, dasa upapāramiyo pūrentopi
uppajjamāno nāma. Dasa paramatthapāramiyo pūrento uppajjamāno nāma. Pañca
mahāpariccāge pariccajantopi uppajjamāno nāma. Ñātatthacariyaṃ lokatthacariyaṃ
buddhatthacariyaṃ 4- pūrayamānopi uppajjamāno nāma. Kappasatasahassādhikāni cattāri
asaṅkhyeyyāni buddhakārakadhamme matthakaṃ pāpentopi uppajjamāno nāma.
Vessantarattabhāvaṃ pahāya tusitapure paṭisandhiṃ gahetvā saṭṭhivassasatasahassādhikā
sattapaṇṇāsavassakoṭiyo
@Footnote: 1 vi.mahā. 5/259/24 cammakkhandhaka  2-2 cha.Ma. ime pāṭhā na dissanti
@3 cha.Ma. bahujanahitāya  4 Sī. ñātatthacariyaṃ lokatthacariyaṃ buddhicariyaṃ,
@cha.Ma. attatthacariyaṃ ñātatthacariyaṃ lokatthacariyaṃ
Tiṭṭhantopi uppajjamāno nāma. Devatāhi yācito pañcamahāvilokitaṃ viloketvā
mahāmāyāya deviyā kucchismiṃ paṭisandhiṃ gaṇhantopi, anūnādhike dasa māse gabbhavāsaṃ
vasantopi uppajjamānova nāma. Ekūnatiṃsa vassāni agāramajjhe tiṭṭhantopi
uppajjamānova nāma. Kāmesu ādīnavaṃ nekkhamme ānisaṃsaṃ disvā rāhulabhaddassa
jātadivase channasahāyo kaṇṭhakaṃ assavaraṃ 1- āruyha nikkhamantopi uppajjamānova
nāma. Tīṇi rajjāni atikkamanto anomānadītīre pabbajanto ca uppajjamānova nāma.
Cha vassāni mahāpadhānaṃ karontopi uppajjamānova nāma. Paripākagate 2- ñāṇe
oḷārikāhāraṃ āharantopi ca uppajjamānova nāma. Sāyaṇhasamaye visākhapuṇṇamāyaṃ
mahābodhimaṇḍaṃ āruyha mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ anussaritvā
majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāmasamanantare dvādasaṅgaṃ paṭiccasamuppādaṃ
anulomapaṭilomato sammasitvā sotāpattimaggaṃ paṭivijjhantopi uppajjamānova nāma.
Sotāpattiphalakkhaṇepi sakadāgāmimaggakkhaṇepi sakadāgāmiphalakkhaṇepi anāgāmimaggakkhaṇepi
anāgāmiphalakkhaṇepi uppajjamānova nāma. Arahattamaggakkhaṇe pana uppajjati
nāma. Arahattaphalakkhaṇe uppanno nāma. Buddhānaṃ hi sāvakānaṃ viya na
paṭipāṭiyā iddhividhañāṇādīni uppajjanti, saheva pana arahattamaggena sakalopi
sabbaññutañāṇādiguṇarāsi āgatova nāma hoti. Tasmā te nibbattitasabbakiccattā 3-
arahattaphalakkhaṇe uppannā nāma honti. Imasmiṃ sutte arahattaphalakkhaṇaṃyeva sandhāya
"uppajjatī"ti veditabbo, uppanno hotīti ayañhettha attho.
      Bahujanahitāyāti mahājanassa hitatthāya uppajjati. Bahuno janassa sukhāyāti
mahājanassa sukhatthāya uppajjati. Lokānukampāyāti sattalokassa anukampaṃ paṭicca
uppajjati. Kataralokassāti 4- ? yo tathāgatassa dhammadesanaṃ sutvā amatapānaṃ pivitvā 5-
dhammaṃ paṭivijjhi, tassatthāya. 6-  Bhagavatā bodhimaṇḍe 7- sattasattāhaṃ vītināmetvā
@Footnote: 1 Sī. kanthakaṃ hayavaraṃ, cha.Ma. kaṇḍakaṃ vāhanavaraṃ  2 cha.Ma. paripakkagate
@3 Sī. nibbatta..., cha.Ma. nipphatta....  4 cha.Ma. katarasattalokassa  5 Sī. pivi
@6 cha.Ma. tassa  7 cha.Ma. bhagavatā hi mahābodhimaṇḍe
Bodhimaṇḍā isipatanaṃ āgamma "dveme bhikkhave antā pabbajitena na sevitabbā"ti
dhammacakkappavattanasutte 1- desite āyasmatā aññākoṇḍaññattherena saddhiṃ
aṭṭhārasakoṭisaṅkhā brahmāno amatapānaṃ piviṃsu, etassa sattalokassa anukampāya
uppanno. Pañcamadivase anattalakkhaṇasuttantapariyosāne 2- pañcavaggiyattherā arahatte
patiṭṭhahiṃsu, etassapi sattalokassa anukampāya uppanno. Tato yasadārakappamukhe
pañcapaṇṇāsa purise arahatte patiṭṭhāpesi, tato kappāsikavanasaṇḍe tiṃsa bhaddavaggiye
tayo magge ca tīṇi phalāni ca sampāpesi, etassa sattalokassa anukampāya uppanno.
Gayāsīse ādittapariyāyasuttantapariyosāne 3- jaṭilasahassaṃ arahatte patiṭṭhāpesi, tathā
laṭṭhivane bimbisārappamukhā ekādasanahutā brāhmaṇagahapatikā satthu dhammadesanaṃ sutvā
sotāpattiphale patiṭṭhahiṃsu, ekanahutaṃ saraṇesu patiṭṭhitaṃ. Tirokuḍḍaanumodanāvasāne
caturāsītiyā pāṇasahassehi amatapānaṃ pītaṃ. Sumanamālākārasamāgame caturāsītiyā
pāṇasahassehi. 4- Dhanapālasamāgame dasahi pāṇasahassehi, khadiraṅgārajātakasamāgame
caturāsītiyā pāṇasahassehi, jambukājīvakasamāgame caturāsītiyā pāṇasahassehi.
Ānandaseṭṭhisamāgame caturāsītiyā pāṇasahassehi amatapānaṃ pītaṃ. Pāsāṇakacetiye
pārāyanasuttantakathādivase cuddasa pāṇakoṭiyo amatapānaṃ piviṃsu. Yamakapāṭihāriyadivase
vīsati pāṇakoṭiyo, tāvatiṃsabhavane paṇḍukambalasilāyaṃ nisīditvā mātaraṃ kāyasakkhiṃ katvā
sattappakaraṇaṃ abhidhammaṃ desentassa asīti pāṇakoṭiyo, devorohane tiṃsa pāṇakoṭiyo,
sakkapañhasuttante asīti devatāsahassāni amatapānaṃ piviṃsu. Mahāsamayasutte maṅgalasutte
cullarāhulovāde samacittapaṭipadāyāti imesu catūsu ṭhānesu abhisamayappattasattānaṃ
paricchedo natthi. Etassapi sattalokassa anukampāya uppannoti. Yāva ajjadivasā ito
paraṃ anāgate sāsanaṃ nissāya saggamokkhamagge patiṭṭhahantānaṃ vasenāpi ayamettha attho
veditabbo.
@Footnote: 1 vi.mahā. 4/13/13 mahākhandhaka, saṃ.Ma. 19/1081/368 saccasaṃyutta
@2 vi.mahā. 4/20/17 pañcavaggikathā, saṃ.kha. 17/59/55 khandhasaṃyutta
@3 vi.mahā. 4/54/44 uruvelapāṭihāriyakathā  4 cha.Ma. caturāsītiyā ca
      Devamanussānanti na kevalaṃ devamanussānaṃyeva, avasesānaṃ nāgasupaṇṇādīnaṃpi
atthāya hitāya sukhāyeva uppanno. Sahetukapaṭisandhike 1- pana maggaphalasacchikiriyāya
bhabbe puggale dassetuṃ evaṃ vuttaṃ. Tasmā etesaṃpi atthāya hitāya sukhāyeva
uppannoti veditabbo.
      Katamo ekapuggaloti ayaṃ pucchā. Pucchā ca nāmesā pañcavidhā hoti
adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā
kathetukamyatāpucchāti.
      Tāsaṃ idaṃ nānattaṃ:- katamā adiṭṭhajotanāpucchā. Pakatiyā lakkhaṇaṃ aññātaṃ
hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ. Tassa ca ñāṇāya dassanāya
tulanāya tīraṇāya vibhūtatthāya vibhāvanatthāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanāpucchā.
      Katamā diṭṭhasaṃsandanāpucchā. Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ
vibhūtaṃ vibhāvitañca, 2-  so aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati,
ayaṃ diṭṭhasaṃsandanāpucchā.
      Katamā vimaticchedanāpucchā. Pakatiyā saṃsayapakkhanno hoti 3- dveḷhakajāto "evaṃ
nu kho, nanu kho, kiṃ nu kho, kathaṃ nu kho"ti, so vimaticchedanatthāya pañhaṃ
pucchati, ayaṃ vimaticchedanāpucchā.
      Katamā anumatipucchā. Bhagavā hi bhikkhūnaṃ anumatiyā pañhaṃ pucchati "taṃ kiṃ
maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vā"ti, aniccaṃ bhante. Yampanāniccaṃ,
dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ
nu kho taṃ samanupassituṃ etaṃ mama, esohamasmi, eso me attāti, no hetaṃ
bhanteti, ayamanumatipucchā.
@Footnote: 1 Ma. sahetukapaṭisandhivasena  2 cha.Ma. vibhāvitaṃ  3 cha.Ma. saṃsayapakkhando hoti
@vimatipakkhando, i....pakkhanto
      Katamā kathetukamyatāpucchā. Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati
"cattārome bhikkhave satipaṭṭhānā. Katame cattāro"ti. Ayaṃ kathetukamyatāpucchāti. 1-
      Tattha buddhānaṃ purimā tisso pucchā natthi. Kasmā? buddhānaṃ hi tīsu
addhāsu kiñci saṅkhataṃ addhāvinimuttaṃ vā asaṅkhataṃ vā adiṭṭhaṃ ajānitaṃ atulitaṃ
atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi, tasmā nesaṃ 2- adiṭṭhajotanāpucchā natthi.
Yaṃ pana bhagavatā attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena
vā devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi. Tenassa
diṭṭhasaṃsandanāpucchā natthi. Yasmā panettha akathaṃkathī tiṇṇavicikiccho sabbadhammesu
vihatasaṃsayo, tenassa vimaticchedanāpucchā natthi. Itarā pana dve pucchā bhagavato
atthi, tāsu ayaṃ kathetukamyatāpucchāti veditabbā.
      Idāni tāya pucchāya puṭṭhaṃ ekapuggalaṃ vibhāvento tathāgato arahaṃ
sammāsambuddhoti āha. Tattha tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato:- tathā
āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme
yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato,
tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.
      Kathaṃ bhagavā tathā āgatoti tathāgato? yathā sabbalokahitāya ussukkamāpannā purimakā
Sammāsambuddhā āgatā, yathā vipassī bhagavā āgato, yathā sikhī bhagavā, yathā vessabhū
bhagavā, yathā kakusandho bhagavā, yathā konāgamano bhagavā, yathā kassapo bhagavā āgatoti.
Kiṃ vuttaṃ hoti:- yena abhinīhārena ete bhagavanto āgatā, teneva amhākaṃpi bhagavā
āgato. Athavā yathā vipassī bhagavā .pe. Yathā kassapo bhagavā dānapāramiyo pūretvā,
sīlanekkhammapaññāviriyakhantisaccaadhiṭṭhānamettāupekkhāpāramiyo 3- pūretvā imā
dasa pāramiyo dasa upapāramiyo
@Footnote: 1 khu.mahā. 29/700/409 tuvaṭṭakasuttaniddesa, khu.cūḷa. 30/122/47 (syā)
@2 cha.Ma. tesaṃ  3 cha.Ma.....pāramiṃ
Dasa paramatthapāramiyoti samatiṃsa pāramiyo pūretvā, aṅgapariccāgajīvitadhanarajjaputta-
dārapariccāganti ime pañca mahāpariccāge pariccajitvā, pubbayogapubbacariyā-
dhammakkhānañātatthacariyādayo pūretvā buddhacariyāya 1- koṭiṃ patvā āgato, tathā
amhākaṃpi bhagavā āgato. Yathā ca vipassī bhagavā .pe. Kassapo bhagavā cattāro
satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni
satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgato, tathā amhākaṃ
bhagavāpi āgato. Evaṃ tathā āgatoti tathāgato. 2-
                     Yatheva lokamhi vipassiādayo
                     sabbaññubhāvaṃ munayo idhāgatā
                     tathā ayaṃ sakyamunīpi āgato
                     tathāgato vuccati tena cakkhumāti.
Evaṃ tathā āgatoti tathāgato.
       Kathaṃ tathā gatoti tathāgato? yathā sampatijāto vipassī bhagavā .pe. Kassapo
Bhagavā gato, kathañca so gatoti? so hi sampatijāto samehi pādehi paṭhaviyaṃ
Patiṭṭhāya uttarābhimukho sattapadavītihārena gato. Yathāha "sampatijāto ānanda
bodhisatto samehi pādehi paṭhaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena
gacchati, setamhi chatte anudhāriyamāne, 3-  sabbā ca disā anuviloketi, āsabhiñca
vācaṃ bhāsati "aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa,
ayamantimā jāti, natthidāni punabbhavo"ti. 4-  Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ
anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Paṭhaviyañhi 5- so sampatijāto ca samehi
pādehi patiṭṭhahi, idamassa catuiddhipādapaṭilābhassa pubbanimittaṃ, uttarābhimukhabhāvo
pana sabbalokuttarabhāvassa 6- pubbanimittaṃ, sattapadavītihāro
sattabojjhaṅgaratanapaṭilābhassa
@Footnote: 1 cha.buddhicariyāya  2 cha.Ma. amhākaṃpi bhagavā āgatoti tathāgato  3 pāli. anuhīramāne
@4 Ma.u. 14/207/173 acchariyabbhūtadhammasutta  5 cha.Ma. yañhi
@6 Ma. sabbalokuttarapaṭilābhassa
Pubbanimittaṃ, "suvaṇṇadaṇḍā vītipatanti cāmarā"ti 1- ettha vuttacāmarukkhepo pana
sabbatitthiyanimmathanassa pubbanimittaṃ, setacchattadhāraṇaṃ arahattaphalavimuttidharavimala-
setacchattapaṭilābhassa pubbanimittaṃ, sabbadisāanuvilokanaṃ sabbaññutānāvaraṇañāṇa-
paṭilābhassa pubbanimittaṃ, āsabhivācābhāsanaṃ appaṭivattiyavaradhammacakkappavattanassa
pubbanimittaṃ. Tathā ayaṃ bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesañceva 2-
visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā:-
                      "muhuttajātova gavampatī yathā
                       samehi pādehi phusī vasundharaṃ
                       so akkamī 3- satta padāni gotamo
                       setañca chattaṃ anudhārayuṃ marū.
                       Gantvāna so satta padāni gotamo
                       disā vilokesi samā samantato
                       aṭṭhaṅgupetaṃ giramabbhudīrayi
                       sīho yathā pabbatamuddhaniṭṭhito"ti.
Evaṃ tathā gatoti tathāgato.
    Athavā yathā vipassī bhagavā .pe. Yathā kassapo bhagavā, ayaṃpi bhagavā tatheva nakkhammena
kāmacchandaṃ pahāya gato, abyāpādena byāpādaṃ, pahāya 4- ālokasaññāya thīnamiddhaṃ,
avikkhepena uddhaccakukkuccaṃ, dhammavavatthānena vicikicchaṃ pahāya gato, ñāṇena
avijjaṃ padāletvā gato, pāmujjena aratiṃ vinodetvā, paṭhamajjhānena nīvaraṇakavāṭaṃ
ugghāṭetvā, dutiyajjhānena vitakkavicāravūpasamaṃ upasametvā, 5- tatiyajjhānena
pītiṃ virājetvā, catutthajjhānena sukhadukkhaṃ pahāya, ākāsānañcāyatanasamāpattiyā
rūpasaññāpaṭighasaññānānattasaññāyo samatikkamitvā,
@Footnote: 1 khu.su. 25/694/470  nālakasutta  2 cha.Ma. tesaṃyeva  3 cha.Ma.,i. vikkamī
@4 cha.Ma.,i. ayaṃ pāṭho na dissati  5 cha.Ma.,i. vitakkavicāraṃ vūpasametvā,
@Sī. vitakkavicāradhūmaṃ
Viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ, ākiñcaññāyatanasamāpattiyā
viññāṇañcāyatanasaññaṃ, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ
samatikkamitvā gato.
      Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ,
anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ,
nirodhānupassanāya samudayaṃ, upasamānupassanāya 1- ādānaṃ, khayānupassanāya ghanasaññaṃ,
vayānupassanāya āyūhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya
nimittasaññaṃ, appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ,
adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ,
ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya appaṭisaṅkhaṃ,
vivaṭṭānupassanāya saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā
sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena anusahagate kilese
samugghāṭetvā, arahattamaggena sabbakilese samucchinditvā gato. Evaṃpi tathā gatoti
tathāgato.
      Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? paṭhavidhātuyā kakkhaḷalakkhaṇaṃ 2- tathaṃ avitathaṃ,
Āpodhātuyā paggharaṇalakkhaṇaṃ, tejodhātuyā uṇhalakkhaṇaṃ, 3-  vāyodhātuyā
vitthambhanalakkhaṇaṃ, ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, viññāṇadhātuyā vijānanalakkhaṇaṃ.
      Rūpassa ruppanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, saññāya sañjānanalakkhaṇaṃ,
saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ.
      Vitakkassa abhiniropanalakkhaṇaṃ, vicārassa anumajjanalakkhaṇaṃ, pītiyā pharaṇalakkhaṇaṃ,
sukhassa sātalakkhaṇaṃ, cittekaggatāya avikkhepalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ.
@Footnote: 1 cha.Ma. paṭinissaggānupassanāya  2 cha.Ma. kakkhaḷattalakkhaṇaṃ  3 cha.Ma. uṇhattalakkhaṇaṃ
      Saddhindriyassa adhimokkhalakkhaṇaṃ, viriyindriyassa paggahalakkhaṇaṃ,
satindriyassa upaṭṭhānalakkhaṇaṃ, samādhindriyassa avikkhepalakkhaṇaṃ, paññindriyassa
pajānanalakkhaṇaṃ.
      Saddhābalassa assaddhiye akampiyalakkhaṇaṃ, viriyabalassa kosajje, satibalassa
muṭṭhasacce, samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ.
      Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ, dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ,
viriyasambojjhaṅgassa paggahalakkhaṇaṃ, pītisambojjhaṅgassa pharaṇalakkhaṇaṃ, passaddhi-
sambojjhaṅgassa upasamalakkhaṇaṃ, samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ, upekkhā-
sambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.
      Sammādiṭṭhiyā dassanalakkhaṇaṃ, sammāsaṅkappassa abhiniropanalakkhaṇaṃ, sammāvācāya
pariggahalakkhaṇaṃ, sammākammantassa samuṭṭhānalakkhaṇaṃ, sammāājīvassa vodānalakkhaṇaṃ,
sammāvāyāmassa paggahalakkhaṇaṃ, sammāsatiyā upaṭṭhānalakkhaṇaṃ, sammāsamādhissa
avikkhepalakkhaṇaṃ.
      Avijjāya aññāṇalakkhaṇaṃ, saṅkhārānaṃ cetanālakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ,
nāmassa namanalakkhaṇaṃ, rūpassa ruppanalakkhaṇaṃ, saḷāyatanassa āyatanalakkhaṇaṃ, phassassa
phusanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, taṇhāya hetulakkhaṇaṃ, upādānassa gahaṇalakkhaṇaṃ,
bhavassa āyūhanalakkhaṇaṃ, jātiyā nibbattilakkhaṇaṃ, jarāya jīraṇalakkhaṇaṃ, maraṇassa
cutilakkhaṇaṃ.
      Dhātūnaṃ suññatālakkhaṇaṃ, āyatanānaṃ āyatanalakkhaṇaṃ, satipaṭṭhānānaṃ upaṭṭhāna-
lakkhaṇaṃ, sammappadhānānaṃ padahanalakkhaṇaṃ, iddhipādānaṃ ijjhanalakkhaṇaṃ, indriyānaṃ
adhipatilakkhaṇaṃ, balānaṃ akampiyalakkhaṇaṃ, bojjhaṅgānaṃ niyyānalakkhaṇaṃ, maggassa
hetulakkhaṇaṃ.
      Saccānaṃ tathalakkhaṇaṃ, samathassa avikkhepalakkhaṇaṃ, vipassanāya anupassanālakkhaṇaṃ,
samathavipassanānaṃ ekarasalakkhaṇaṃ, yuganaddhānaṃ anivattanalakkhaṇaṃ.
      Sīlavisuddhiyā saṃvaralakkhaṇaṃ, cittavisuddhiyā avikkhepalakkhaṇaṃ,
diṭṭhivisuddhiyā dassanalakkhaṇaṃ.
      Khaye ñāṇassa samucchedalakkhaṇaṃ, anuppāde ñāṇassa passaddhilakkhaṇaṃ.
      Chandassa mūlalakkhaṇaṃ, manasikārassa samuṭṭhānalakkhaṇaṃ, phassassa samodhānalakkhaṇaṃ,
vedanāya samosaraṇalakkhaṇaṃ, samādhissa pamukhalakkhaṇaṃ, satiyā adhipateyyalakkhaṇaṃ, paññāya
taduttarilakkhaṇaṃ, vimuttiyā sāralakkhaṇaṃ, amatogadhassa nibbānassa pariyosānalakkhaṇaṃ
tathaṃ avitathaṃ. Evaṃ tathalakkhaṇaṃ, ñāṇagatiyā āgato avirajjitvā 1- pattoti 2- tathāgato.
Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.
      Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? tathadhammā nāma cattāri
Ariyasaccāni. Yathāha "cattārimāni bhikkhave tathāni avitathāni anaññathāni. Katamāni
cattāri? `idaṃ dukkhan'ti bhikkhave tathametaṃ avitathametaṃ anaññathametan"ti 3- vitthāro.
Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā tathāgatoti vuccati.
Abhisambuddhattho hi ettha gatasaddo.
      Apica jarāmaraṇassa jātipaccayā sambhūtasamudāgataṭṭho tatho avitatho anaññatho
.pe. Saṅkhārānaṃ avijjāpaccayā sambhūtasamudāgataṭṭho tatho avitatho anaññatho.
Tathā avijjāya saṅkhārānaṃ paccayaṭṭho, saṅkhārānaṃ viññāṇassa paccayaṭṭho .pe.
Jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā
abhisambuddho. Tasmāpi tathānaṃ abhisambuddhattā tathāgatoti vuccati. Evaṃ tathadhamme
yāthāvato abhisambuddhoti tathāgato.
@Footnote: 1 cha.Ma. avirajjhitvā  2 cha.Ma. patto anuppattoti  3 saṃ.Ma. 19/1090/375 tathasutta
      Kathaṃ tathadassitāya tathāgato? bhagavā yaṃ sadevake loke sadevamanussāya pajāya
aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ
rūpārammaṇaṃ nāma atthi, taṃ sabbākārato jānāti passati. Evaṃ jānatā passatā ca tena
taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā "katamantaṃ
rūpaṃ rūpāyatanaṃ, yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇibhā sanidassanaṃ sappaṭighaṃ
nīlaṃ pītakan"tiādinā 1- nayena anekehi nāmehi terasahi vārehi dvipaññāsāya
nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi
āpāthamāgacchantesu saddādīsu. Vuttañcetaṃ bhagavatā "yaṃ bhikkhave sadevakassa lokassa
.pe. Sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgate na upaṭṭhāsī"ti. 2-  Evaṃ
tathadassitāya tathāgato. Tathāgatoti padasambhavo veditabbo.
      Kathaṃ tathavāditāya tathāgato? yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke
Nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho,
yañca rattiṃ yamakasālānaṃ antare anupādisesāya nibbānadhātuyā parinibbāyi,
etthantare pañcacattāḷīsavassaparimāṇakāle paṭhamabodhiyāpi majjhimabodhiyāpi
pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ .pe. Vedallaṃ, sabbantaṃ
atthato ca byañjanato ca anupavajjaṃ anūnamadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ
dosamohamadanimmadanaṃ, natthi tattha vālaggamattaṃpi avakkhalitaṃ, 3-  sabbantaṃ
ekamuddikāya lañcitaṃ viya ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya ca tathameva hoti
avitathaṃ. Tenāha "yañca cunda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati,
yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati
lapati niddisati, sabbantaṃ tatheva ca hoti, no aññathā. Tasmā `tathāgato'ti
vuccatī"ti. 4- Gadaattho hi ettha gatasaddo. Evaṃ tathavāditāya tathāgato.
@Footnote: 1 abhi.saṃ. 34/616/188 rūpakaṇḍa  2 cha.Ma. tathāgato,
@aṅ.catukka. 21/24/29 kāḷakārāmasutta  3 Ma. pakkhalitaṃ
@4 dī.pā. 11/188/117 pañhabyākaraṇa
      Apica āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti
dakārassa takāraṃ katvā tathāgatoti evameva tasmiṃ atthe padasandhi 1- veditabbā.
      Kathaṃ tathākāritāya tathāgato? 2- bhagavā hi yaṃ vācaṃ bhāsati, tatheva kāyena
Karoti. 2-  Bhagavato hi vācāya kāyo anulometi kāyassāpi vācā, tasmā yathāvādī
tathākārī yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā, kāyopi
tathāgato, pavattoti attho. Yathā ca kāyo, vācāpi tathā gatāti tathāgato.
Tenevāha "yathāvādī bhikkhave tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī
tathākārī, yathākārī tathāvādī. Tasmā `tathāgato'ti vuccatī"ti. 3-  Evaṃ tathākāritāya
tathāgato.
      Kathaṃ abhibhavanaṭṭhena tathāgato? upari bhavaggaṃ heṭṭhā aveciṃ pariyantikaṃ 4- katvā
Tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi
vimuttiyāpi, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro
rājarājo 5- devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha "sadevake
bhikkhave loke .pe. Sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso
vasavattī. Tasmā `tathāgato'ti vuccatī"ti. 3-
      Tatreva padasandhi 6- veditabbā:- āgado viya āgado. 7-  Ko panesa?
desanāvilāso ceva puññussayo ca. Teneva 8- mahānubhāvo bhisakko dibbāgadena sappe
viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavanena tatho
aviparīto desanāvilāso ceva puññussayo ca āgado assāti dakārassa takāraṃ
katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.
@Footnote: 1 cha.Ma. padasiddhi  2-2 ka. ime pāṭhā na dissanti  3 aṅ.catukka. 21/23/28
@loksutta  4 cha.Ma. pariyantaṃ  5 Ma. rājātirājā  6 cha.Ma. tatrevaṃ padasiddhi
@7 cha.Ma.,i. agado viya agado  8 cha.Ma. tena hesa
      Apica tathāya gato, tathaṃ gatotipi tathāgato, gatoti avagato atīto patto
paṭipannoti attho. Tattha sakalaṃ lokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato.
Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato, lokanirodhaṃ sacchikiriyāya
tathāya gato pattoti tathāgato, lokanirodhagāminīpaṭipadaṃ tathaṃ gato paṭipannoti
tathāgato. Tena yaṃ vuttaṃ bhagavatā:-
             "loko bhikkhave tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto.
        Lokasamudayo bhikkhave tathāgatena abhisambuddho, lokasamudayo tathāgatassa
        pahīno. Lokanirodho bhikkhave tathāgatena abhisambuddho, lokanirodho tathāgatassa
        sacchikato. Lokanirodhagāminī paṭipadā bhikkhave tathāgatena abhisambuddhā,
        lokanirodhagāminīpaṭipadā tathāgatassa bhāvitā. Yaṃ bhikkhave sadevakassa lokassa
        .pe. Sabbantaṃ tathāgatena abhisambuddhaṃ. Tasmā `tathāgato'ti vuccatī"ti. 1-
      Tassa evaṃpi attho veditabbo. Idaṃpi tathāgatassa tathāgatabhāvadīpane mukhamattameva,
sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya.
      Arahaṃ sammāsambuddhoti padadvaye pana ārakattā, arīnaṃ arānañca hatattā,
paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi arahanti
veditabbo. Sammā sāmañca sabbadhammānaṃ buddhattā pana sammāsambuddhoti. Ayamettha
saṅkhepo, vitthārato panetaṃ padadvayaṃ visuddhimagge 2- buddhānussati vaṇṇanāyaṃ
bhāsitanti.
      [171] Dutiye pātubhāvoti uppatti nipphatti. Dullabho lokasminti imasmiṃ
sattaloke dullabho paramadullabho. Kasmā dullabhoti? ekavāraṃ dānapāramiṃ pūretvā
buddhena bhavituṃ na sakkā, dve vāre dasa vāre vīsati vāre paññāsa vāre
vārasataṃ vārasahassaṃ vārasatasahassaṃ vārakoṭisatasahassaṃ dānapāramiṃ pūretvā buddhena
@Footnote: 1 aṅ.catukka. 21/23/28 lokasutta  2 visuddhi. 1/251 chaanussatiniddesa (syā)
Bhavituṃ na sakkā. Tathā ekadivasaṃ dve divase dasa divase vīsati divase paññāsa
divase divasasataṃ divasasahassaṃ divasasatasahassaṃ divasakoṭisatasahassaṃ. Ekamāsaṃ dve māse
.pe. Māsakoṭisatasahassaṃ. Ekasaṃvaccharaṃ dve saṃvacchare .pe. Saṃvaccharakoṭisatasahassaṃ.
Ekakappaṃ dve kappe .pe. Kappakoṭisatasahassaṃ. Kappānaṃ ekaṃ asaṅkhyeyyaṃ dve
asaṅkhyeyyāni tīṇi asaṅkhyeyyāni dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā.
Sīlapāramīnekkhammapāramī .pe. Upekkhāpāramīsupi eseva nayo. Pacchimakoṭiyā pana
kappasatasahassādhikāni cattāri asaṅkhyeyyāni dasa pāramiyo pūretvā buddhena
bhavituṃ sakkāti iminā kāraṇena dullabho hoti. 1-
      [172] Tatiye acchariyamanussoti acchariyo manusso. Acchariyoti andhassa
pabbatārohanaṃ viya niccaṃ na hotīti attho. Ayaṃ tāva saddanayo. Ayaṃ pana
aṭṭhakathānayo:- accharāyoggoti acchariyo, accharaṃ paharitvā passitabboti attho.
Apica "tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā cattāro acchariyā
abbhutadhammā pātubhavantī"ti 2- evamādīhi anekehi acchariyabbhutadhammehi
samannāgatattāpi acchariyamanusso. Āciṇṇamanussotipi acchariyamanusso.
      Abhinīhārassa hi sampādake aṭṭhadhamme samodhānetvā ekabuddhassa sammukhe
mahābodhimaṇḍe mānasaṃ bandhitvā nisajjanaṃ 3- nāma na aññassa kassaci āciṇṇaṃ,
sabbaññubodhisattasseva āciṇṇaṃ. Tathā buddhānaṃ santike byākaraṇaṃ labhitvā
anivattakena hutvā viriyādhiṭṭhānaṃ adhiṭṭhāya buddhakārakadhammānaṃ pūraṇaṃpi na aññassa
kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tathā pāramiyo gabbhaṃ
gaṇhāpetvā vessantarattabhāvasadise attabhāve ṭhatvā sabbālaṅkārapaṭimaṇḍitānaṃ
hatthīnaṃ satta satāni assānaṃ satta satānīti evaṃ sattasatakaṃ mahādānaṃ datvā
jālikumārasadisaṃ puttaṃ kaṇhājināsadisaṃ dhītaraṃ maddīdevisadisaṃ bhariyañca  dānamukhe
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 aṅ.catukka. 21/127/148 paṭhamatathāgataacchariyasutta
@3 Sī.,Ma. nipajjanaṃ
Niyyādetvā yāvatāyukaṃ ṭhatvā dutiye attabhāve tusitabhavane paṭisandhigahaṇaṃpi
na aññassa kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tusitabhavane 1-
yāvatāyukaṃ ṭhatvā devatānaṃ āyācanaṃ sampaṭicchitvā pañcamahāvilokanaṃ viloketvā
satassa sampajānassa tusitapurā cavitvā mahābhogakule paṭisandhigahaṇaṃpi na aññassa
kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tathā paṭisandhigahaṇadivase
dasasahassilokadhātukampanampi, satassa sampajānassa mātukucchiyaṃ nivāsopi,
satassa sampajānassa mātukucchito nikkhamanadivasepi dasasahassilokadhātukampanampi,
satassa sampajānassa mātukucchiyaṃ nivāsopi, satassa sampajānassa mātukucchito
nikkhamanadivasepi dasasahassilokadhātukampanampi, sampatijātassa sattapadavītihāragamanampi,
dibbasetacchattadhāraṇampi, dibbavālavījanukkhepopi, sabbadisāsu sīhavilokanaṃ
viloketvā attanā paṭisamaṃ kañci sattaṃ adisvā "aggohamasmi lokassā"ti evaṃ
sīhanādanadanampi, paripākagate ñāṇe mahāsampattiṃ pahāya mahābhinikkhamanaṃ, mahābodhimaṇḍe
pallaṅkena nisinnassa māravijayaṃ ādiṃ katvā pubbenivāsānussatidibbacakkhuvisodhanaṃ
katvā paccūsasamaye sabbaññutañāṇaguṇarāsipaṭividdhakkhaṇe dasasahassilokadhātukampanampi,
paṭhamadhammadesanāya uttaraṃ 2- tiparivaṭṭaṃ dhammacakkappavattanampīti evamādi sabbaṃ na
aññassa kassaci āciṇṇaṃ, sabbaññubuddhasseva āciṇṇaṃ. Evaṃ āciṇṇamanussotipi
acchariyamanussotipi acchariyamanusso.
      [173] Catutthe kālakiriyāti ekasmiṃ kāle pākaṭā kiriyāti kālakiriyā.
Tathāgato hi pañcacattāḷīsa vassāni ṭhatvā tīṇi piṭakāni pañca nikāye navaṅgasatthusāsanaṃ
caturāsītidhammakkhandhasahassāni pakāsetvā mahājanaṃ nibbānaninnaṃ nibbānapoṇaṃ
katvā yamakasālānamantare nipanno bhikkhusaṃghaṃ āmantetvā appamādena ovaditvā
sato sampajāno anupādisesāya nibbānadhātuyā parinibbāyi. Ayamassa kālakiriyā 3-
yāvajjakālā 4- pākaṭāti etasmiṃ 5- kāle pākaṭā kiriyāti kālakiriyā.
@Footnote: 1 cha.Ma. tusitapure  2 cha.Ma. anuttaraṃ  3 cha.Ma.,i. kiriyā  4 cha.Ma. yāvajjatanā
@5 cha.Ma. ekasmiṃ
Anutappā 1- hotīti anutāpakarā hoti. Tattha cakkavattirañño kālakiriyā ekacakkavāḷe
devamanussānaṃ anutāpakarā hoti. Buddhānaṃ kālakiriyā dasasahassacakkavāḷe 2-
devamanussānaṃ anutāpakarā hoti. Tena vuttaṃ "bahuno janassa anutappā hotī"ti.
      [174] Pañcame adutiyoti dutiyakassa 3- buddhassa abhāvā adutiyo. Cattāro hi
buddhā sutabuddho catusaccabuddho paccekabuddho sabbaññubuddhoti. Tattha bahussuto
bhikkhu sutabuddho nāma. Khīṇāsavo catusaccabuddho nāma. Kappasatasahassādhikāni
dve asaṅkhyeyyāni pāramiyo pūretvā sāmaṃ paṭividdhapaccekabuddhañāṇo paccekabuddho
nāma. Kappasatasahassādhikāni cattāri vā aṭṭha vā soḷasa vā asaṅkhyeyyāni
pāramiyo pūretvā tiṇṇaṃ mārānaṃ matthakaṃ madditvā paṭividdhasabbaññutañāṇo
sabbaññubuddho nāma. Imesu catūsu buddhesu sabbaññubuddhova adutiyo nāma.
Na hi tena saddhiṃ añño sabbaññubuddho nāma uppajjati.
      Asahāyoti attabhāvena vā paṭividdhadhammehi vā sadiso sahāyo nāma assa
natthīti asahāyo. "laddhasahāyo kho pana so bhagavā sekkhāsekkhānaññeva 4-
paṭipadānan"ti iminā pariyāyena 5- sekkhāsekkhā buddhānaṃ 6- sahāyā nāma honti.
Appaṭimoti paṭimā vuccati attabhāvo, tassa attabhāvasadisā aññā paṭimā natthīti
appaṭimo. Yāpi ca manussā suvaṇṇarajatādimayā paṭimā karonti, tāsu vālaggamattampi
okāsaṃ tathāgatassa attabhāvasadisaṃ kātuṃ samattho nāma natthīti sabbatthāpi appaṭimo.
      Appaṭisamoti attabhāvenevassa paṭisamo nāma koci natthīti appaṭisamo.
Appaṭibhāgoti yena tathāgatena 7- "cattāro satipaṭṭhānā"tiādinā nayena dhammā
desitā, tena puna "cattāro 8- satipaṭṭhānā, tayo vā pañca vā"tiādinā nayena
@Footnote: 1 Sī. ānutappā  2 cha.Ma....cakkavāḷesu  3 cha.Ma. dutiyassa
@4 Sī.,i.,cha.Ma. sekhānañceva  5 cha.Ma.,i. iminā pana pariyāyena  6 cha.Ma. sekhāsekhā
@buddhānaṃ, i. sekhāsekhabuddhānaṃ  7 cha.Ma.,i. ye tathāgatena  8 cha.Ma.,i. tesu na
@cattāro
Paṭibhāgaṃ kātuṃ samattho nāma natthīti appaṭibhāgo. Appaṭipuggaloti añño koci
"ahaṃ buddho"ti evaṃ paṭiññaṃ dātuṃ samattho nāma puggalo 1- natthīti appaṭipuggalo.
Asamoti appaṭipuggalattāva sabbasattehi asamo. Asamasamoti asamā vuccanti
atītānāgatā sabbaññubuddhā, tehi asamehi samoti asamasamo.
      Dvipadānaṃ 2- aggoti sammāsambuddho apadānaṃ dvipadānaṃ catuppadānaṃ bahup-
padānaṃ rūpiarūpisaññiasaññinevasaññināsaññisattānaṃ aggova, kasmā idha dvipadānaṃ
aggoti vutto? seṭṭhataravasena. Imasmiṃ hi loke seṭṭho nāma uppajjamāno
apadacatuppadabahuppadesu nuppajjati, dvipadesuyeva uppajjati. Kataradvipadesūti?
manussesu ceva devesu ca. Manussesu ca 3- uppajjamāno tisahassimahāsahassilokadhātuṃ
vase vattetuṃ samattho buddho hutvā uppajjati. Devesu uppajjamāno dasasahassiloka-
dhātuvasavattī mahābrahmā hutvā uppajjati. So tassa kappiyakārako vā ārāmiko vā
sampajjati. Iti tatopi seṭṭhataravaseneva 4- dvipadānaṃ aggoti vutto.
      [175-186] Chaṭṭhādīsu ekapuggalassa bhikkhave pātubhāvā mahato cakkhussa
pātubhāvo hotīti bhikkhave ekapuggalassa tathāgatassa arahato sammāsambuddhassa
pātubhāvena mahantassa cakkhussa pātubhāvo hoti. Tasmiṃ puggale pātubhūte taṃpi
pātubhūtameva hoti, na vinā tassa pātubhāvena pātubhavati. Pātubhāvoti uppatti
nipphatti. Katamassa cakkhussāti? paññācakkhussāti. Kīvarūpassāti? sāriputtat-
therassa vipassanāpaññāsadisassa mahāmoggallānattherassa samādhipaññāsadisassāti.
Ālokādīsupi eseva nayo. Ubhinnaṃ aggasāvakānaṃ paññāālokasadisoyevāti ettha 5-
āloko, paññāobhāsasadisoyeva ca 6- obhāso adhippeto. "mahato cakkhussa, mahato
ālokassa, mahato obhāsassā"ti imāni tīṇipi 7- lokiyalokuttaramissakāni kathitānīti
veditabbāni.
@Footnote: 1 cha.Ma. kātuṃ samattho puggalo  2 pāli.,Sī.,i. dipadānaṃ  3 cha.Ma.,i. ayaṃ saddo na
@dissati 4 cha.Ma.,i. seṭṭhataravasenesa  5 cha.Ma....sadisoyeva hi ettha  6 cha.Ma. ayaṃ
@saddo na dissati  7 cha.Ma.,i. imāni ca pana tīṇipi
      Channaṃ anuttariyānanti uttarivirahitānaṃ 1- channaṃ uttamadhammānaṃ. Tattha
dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ pāricariyānuttariyaṃ
anussatānuttariyanti imāni cha anuttariyāni. Imesaṃ pātubhāvo hotīti attho.
Āyasmā hi ānandatthero sāyaṃ pātaṃ tathāgataṃ cakkhuviññāṇena daṭṭhuṃ labhati,
idaṃ dassanānuttariyaṃ. Aññopi sotāpanno vā sakadāgāmī vā anāgāmī vā
ānandatthero viya tathāgataṃ dassanāya labhati, idampi dassanānuttariyaṃ. Aparo
pana puthujjanakalyāṇako ānandatthero viya dasabalaṃ dassanāya labhitvā taṃ dassanaṃ
vaḍḍhetvā sotāpattimaggaṃ pāpeti, idaṃ dassanameva nāma, mūladassanaṃ pana
dassanānuttariyaṃ nāma.
      Ānandatthero viya ca abhiṇhaṃ 2- dasabalassa vacanaṃ sotaviññāṇena sotuṃ labhati,
idaṃ savanānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya tathāgatassa vacanaṃ
savanāya labhanti, idampi savanānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero
viya tathāgatassa vacanaṃ sotuṃ labhitvā taṃ savanaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, idaṃ
savanameva nāma, mūlasavanaṃ pana savanānuttariyaṃ nāma.
      Ānandatthero viya 3- dasabale saddhaṃ paṭilabhati, idaṃ lābhānuttariyaṃ. Aññepi
sotāpannādayo ānandatthero viya dasabale saddhāpaṭilābhaṃ labhitvā 4- paṭilābhaṃ
paṭilabhanti, 5-  idampi lābhānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero
viya dasabale saddhāpaṭilābhaṃ labhitvā taṃ lābhaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti,
ayaṃ lābhoyeva nāma, mūlalābho pana lābhānuttariyaṃ nāma.
      Ānandatthero viya ca dasabalassa sāsane tisso sikkhā sikkhati, idaṃ
sikkhānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabalassa sāsane
@Footnote: 1 cha.Ma.,i. uttaritaravirahitānaṃ  2 cha.Ma.,i. ānandattheroyeva ca abhikkhaṇaṃ
@3 cha.Ma.,i. ānandattheroyeva ca. evamuparipi  4 cha.Ma.,i. labhanti
@5 cha.Ma.,i. paṭilābhaṃ paṭilabhantīti ime pāṭhā na dissanti
Tisso sikkhā sikkhanti, idampi sikkhānuttariyaṃ. Aparo pana puthujjanakalyāṇako
ānandatthero viya dasabalassa sāsane tisso sikkhā sikkhitvā tā sikkhā vaḍḍhetvā
sotāpattimaggaṃ pāpeti, ayaṃ sikkhāyeva nāma, mūlasikkhā pana sikkhānuttariyaṃ nāma.
      Ānandatthero viya ca abhiṇhaṃ dasabalaṃ paricarati, idaṃ pāricariyānuttariyaṃ.
Aññepi sotāpannādayo ānandatthero viya abhiṇhaṃ dasabalaṃ paricaranti, idaṃpi
pāricariyānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalaṃ
paricaritvā taṃ pāricariyaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ pāricariyāyeva
nāma, mūlapāricariyā pana pāricariyānuttariyaṃ nāma.
      Ānandatthero viya ca dasabalassa lokiyalokuttaraguṇe anussarati, idaṃ
anussatānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabalassa
lokiyalokuttaraguṇe anussaranti, idaṃpi anussatānuttariyaṃ. Aparo pana
puthujjanakalyāṇako ānandatthero viya dasabalassa lokiyalokuttaraguṇe anussaritvā taṃ
anussatiṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ anussatiyeva nāma, mūlānussati pana
anussatānuttariyaṃ nāma. Imāni cha anuttariyāni, imesaṃ pātubhāvo hoti. Imāni ca
pana cha anuttariyāni lokiyalokuttaramissakāni kathitānīti veditabbāni.
     Catunnaṃ paṭisambhidānaṃ sacchikiriyā hotīti catasso hi paṭisambhidāyo
atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidāti.
Tattha atthesu ñāṇaṃ atthapaṭisambhidā, dhammesu ñāṇaṃ dhammapaṭisambhidā,
atthadhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā.
Ayamettha saṅkhepo, vitthāro panetāsaṃ abhidhamme 1- āgatoyeva. Imāsaṃ catassannaṃ
paṭisambhidānaṃ buddhuppāde paccakkhakiriyā hoti, na vinā buddhuppādā. Etāsaṃ
sacchikiriyā hotīti attho. 2- Imāpi lokiyalokuttarāva kathitāti veditabbā.
@Footnote: 1 abhi.vi. 35/718/359 paṭisambhidāvibhaṅga  2 cha.Ma.,i. sacchikiriyāti attho
    Anekadhātupaṭivedhoti "cakkhudhātu rūpadhātū"tiādīnaṃ aṭṭhārasannaṃ dhātūnaṃ
buddhuppādeyeva paṭivedho hoti, na vinā buddhuppādenāti attho. Nānādhātu-
paṭivedho hotīti ettha imā ca 1- aṭṭhārasa dhātuyo nānāsabhāvato nānādhātuyoti
veditabbā. Yo panetāsaṃ "nānāsabhāvā etthā"ti 2- evaṃ nānākāraṇato 3-
paṭivedho, ayaṃ nānādhātupaṭivedho nāma. Vijjāvimuttiphalasacchikiriyāti ettha vijjāti
phalañāṇaṃ, vimuttīti tadavasesā sotāpattiphalasampayuttā 4- dhammā.
Sotāpattiphalasacchikiriyāti sototi paṭhamamaggo, tena sotena pattabbaṃ phalanti 5-
sotāpattiphalaṃ. Sakadāgāmiphalādīni pākaṭāneva.
     [187] Anuttaranti niruttaraṃ. 6- Dhammacakkanti seṭṭhacakkaṃ. Cakkasaddo hesa:-
        "catubbhi aṭṭhajjhagamā          aṭṭhābhi ceva 7- soḷasa
         soḷasābhi ca bāttiṃsa 8-      atricchaṃ cakkamāsado
         icchāhatassa posassa         cakkaṃ bhamati matthake"ti 9-
ettha urucakke. 10- "cakkasamārūḷhā jānapadā pariyāyantī"ti 11- ettha
iriyāpathacakke. "athakho so bhikkhave rathakāro yantaṃ cakkaṃ chahi māsehi niṭṭhitaṃ, taṃ
pavattesī"ti 12- ettha dārucakke. "addasā kho doṇo brāhmaṇo bhagavato pādesu
cakkāni sahassārānī"ti 13- ettha lakkhaṇacakke. "cattārimāni bhikkhave cakkāni, yehi
samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattatī"ti 14- ettha sampatticakke. "dibbaṃ
cakkaratanaṃ pātubhavatī"ti 15- ettha ratanacakke. Idha pana dhammacakke āgato.
@Footnote: 1 cha.Ma.,i. nānādhātupaṭivedhoti ettha imāva  2 cha.Ma.,i. etāti
@3 cha.Ma.,i. nānākaraṇato  4 cha.Ma. phasasampayuttā, i. phalasampayuttakā
@5 Sī.,i. pavattaphalanti  6 Ma. anuttariyaṃ  7 cha.Ma. aṭṭhāhipi ca, i. iṭṭhāhi ca
@8 ka. chattiṃsā  9 khu.jā. 27/104/34 mittavindajātaka (syā)  10 Ma. khuracakke
@11 aṅ.tika. 20/63/174 bhayasutta, aṅ.pañcaka. 22/54/75 nīvaraṇavagga (syā)
@12 aṅ.tika. 20/15/106 sacetanasutta  13 aṅ.catukka. 21/36/42 doṇasutta
@14 aṅ.catukka. 21/31/37 cakkasutta  15 dī.Ma. 10/243/150 cakkaratana, Ma.u.
@14/256/223 bālapaṇḍitasutta
      Pavattitanti ettha ca dhammacakkaṃ abhinīharati nāma, abhinīhaṭaṃ nāma, uppādeti
nāma, uppāditaṃ nāma, pavatteti nāma, pavattitaṃ nāmāti ayaṃ pabhedo veditabbo.
Kuto paṭṭhāya dhammacakkaṃ abhinīharati nāmāti? yadā sumedhabrāhmaṇo hutvā kāmesu
Ādīnavaṃ nekkhammeva 1- ānisaṃsaṃ disvā sattasatakamahādānaṃ 2- datvā isipabbajjaṃ
pabbajitvā pañca abhiññā aṭṭha samāpattiyo nibbattesi, tato paṭṭhāya dhammacakkaṃ
abhinīharati nāma.
       Kuto paṭṭhāya abhinīhaṭaṃ nāmāti? yadā aṭṭha dhamme samodhānetvā
Dipaṅkarapādamūle mahābodhimaṇḍatthāya mānasaṃ bandhitvā "byākaraṇamaladdhā na
vuṭṭhahissāmī"ti viriyādhiṭṭhānaṃ adhiṭṭhāya nipanno dasabalassa santikā byākaraṇaṃ
labhi, tato paṭṭhāya dhammacakkaṃ abhinīhaṭaṃ nāma.
       Kuto paṭṭhāya uppādeti nāmāti? tato paṭṭhāya dānapāramiṃ pūrentopi
Dhammacakkaṃ uppādeti nāma. Sīlapāramiṃ pūrentopi .pe. Upekkhāpāramiṃ pūrentopi
dhammacakkaṃ uppādeti nāma. Dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo
pūrentopi, pañca mahāpariccāge pariccajantopi, ñātatthacariyaṃ pūrentopi dhammacakkaṃ
uppādeti nāma. Vessantarabhāve ṭhatvā sattasatakamahādānaṃ datvā puttadāraṃ dānamukhe
niyyādetvā 3-  pāramikūṭaṃ gahetvā tusitapure nibbattitvā tattha yāvatāyukaṃ
ṭhatvā devatāhi āyācito paṭiññaṃ datvā pañcamahāvilokanaṃ vilokentopi dhammacakkaṃ
uppādetiyeva nāma. Mātukucchiyaṃ paṭisandhiṃ gaṇhantopi, paṭisandhikkhaṇe
dasasahassacakkavāḷaṃ kampentopi, mātukucchito nikkhantadivase tatheva lokaṃ kampentopi,
sampatijāto sattapadāni gantvā "aggohamasmī"ti sīhanādaṃ nadantopi, ekūnatiṃsa
saṃvaccharāni agāramajjhe vasantopi, mahābhinikkhamanaṃ nikkhamantopi, anomānadītīre
pabbajantopi, mahāpadhāne cha vassāni viriyaṃ karontopi, sujātāya dinnaṃ madhupāyāsaṃ
bhuñjitvā
@Footnote: 1 cha.Ma.,i. nekkhamme ca  2 Sī.,i. sattāhaṃ mahādānaṃ  3 cha.Ma. niyyātetvā
Suvaṇṇapātiṃ nadiyā pavāhetvā sāyaṇhasamaye bodhimaṇḍavaraṃ gato 1- puratthimalokadhātuṃ
olokento nisīditvā suriye dharamāneyeva mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ
anussarantopi, majjhimayāme dibbacakkhuṃ visodhentopi, paccūsakāle samanantare
paccayākāraṃ sammasitvā sotāpattimaggaṃ paṭivijjhantopi, sotāpattiphalaṃ
sacchikarontopi, sakadāgāmimaggaṃ sakadāgāmiphalaṃ anāgāmimaggaṃ anāgāmiphalaṃ
sacchikarontopi, arahattamaggaṃ paṭivijjhantopi dhammacakkaṃ uppādetiyeva nāma.
       Arahattaphalakkhaṇe pana teneva ca dhammacakkaṃ uppāditaṃ nāma. Buddhānaṃ hi
sakalo guṇarāsi 2- arahattaphaleneva saddhiṃ ijjhati. Tasmā tena tasmiṃ khaṇe dhammacakkaṃ
uppāditaṃ nāma hoti.
      Kadā pavatteti nāma? bodhimaṇḍe sattasattāhaṃ vītināmetvā isipatane
Migadāye aññākoṇḍaññattheraṃ kāyasakkhiṃ katvā dhammacakkappavattanasuttantaṃ
desento dhammacakkaṃ pavatteti nāma.
      Yadā pana aññākoṇḍaññattherena dasabalassa desanāñāṇānubhāvanibbattaṃ
savanaṃ labhitvā sabbapaṭhamaṃ dhammo adhigato, tato paṭṭhāya dhammacakkaṃ pavattitaṃ nāma hotīti
veditabbaṃ. 3-  Dhammacakkanti cetaṃ desanāñāṇassapi nāmaṃ paṭivedhañāṇassapi. Tesu
desanāñāṇaṃ lokiyaṃ, paṭivedhañāṇaṃ lokuttaraṃ. Kassa desanāñāṇaṃ paṭivedhañāṇanti 4- ?
na aññassa kassaci, sammāsambuddhasseva desanāñāṇañca paṭivedhañāṇañcāti veditabbaṃ.
      Sammadevāti hetunā nayeneva 5- kāraṇeneva. Anuppavattetīti yathā purato
gacchantassa pacchato gacchanto taṃ anugacchati nāma, evaṃ paṭhamataraṃ satthārā pavattitaṃ
thero anuppavatteti nāma. Kathaṃ? satthā hi "cattārome bhikkhave satipaṭṭhānā,
@Footnote: 1 cha.Ma.,i......varagato  2 cha.Ma. sakalalokiyalokuttaraguṇarāsi, i. sakalaguṇarāsi
@3 i. ñātabbaṃ  4 cha.Ma.,i. desanāpaṭivedhañāṇanti  5 cha.Ma. nayena
Katame cattāro"ti kathento dhammacakkaṃ pavatteti nāma, dhammasenāpati sāriputtat-
theroyeva 1- "cattārome āvuso satipaṭṭhānā"ti kathento dhammacakkaṃ anuppavatteti
nāma. Sammappadhānādīsupi eseva nayo. Na kevalañca bodhipakkhiyadhammesu, "cattārimāni
bhikkhave ariyasaccāni, cattārome bhikkhave ariyavaṃsā"tiādīsupi eseva nayo
netabbo. 2- Evaṃ sammāsambuddho dhammacakkaṃ pavatteti nāma, thero dasabalena pavattitaṃ
dhammacakkaṃ anuppavatteti nāma.
      Evaṃ dhammacakkaṃ anuppavattentena pana therena dhammo desitopi pakāsitopi
satthārā desito pakāsitova hoti. Yo koci 3- bhikkhu vā bhikkhunī vā upāsako
vā upāsikā vā devo vā sakko vā māro vā brahmā vā dhammaṃ desetu,
sabbo 4- so satthārā desito pakāsito nāma hoti, sesajano pana lekhahārakapakkhe 5-
ṭhitova nāma hoti. Kathaṃ? yathā hi raññā dinnaṃ paṇṇaṃ vācetvā taṃ kammaṃ
karonti, yena kenaci tathākāritaṃpi raññā kāritanti pavuccati. 6-  Mahārājā viya
hi sammāsambuddho. Rājapaṇṇaṃ viya tepiṭakaṃ buddhavacanaṃ. Paṇṇadānaṃ viya tepiṭakena
nayamukhadānaṃ 7- paṇṇaṃ vācetvā kammānaṃ 8- karaṇaṃ viya catassannaṃ 9- parisānaṃ attano
balena buddhavacanaṃ uggaṇhāpetvā 10- paresaṃ desanā pakāsanā. Tattha yathā paṇṇaṃ
vācetvā yena kenaci kataṃpi kāritaṃpi taṃ kammaṃ raññā kāritameva hoti, evameva
yena kenaci desitopi pakāsitopi dhammo satthārāva desito pakāsito nāma hotīti
veditabbo. Sesaṃ sabbattha uttānatthamevāti.
                       Ekapuggalavaṇṇanā niṭṭhitā.
                          Terasamo vaggo.
@Footnote: 1 cha.Ma. sāriputtattheropi, i. sāriputtatthero teyeva  2 cha.Ma.,i. ādīsupi ayaṃ
@nayo netabbova  3 cha.Ma.,i. yo hi koci  4 cha.Ma.,i. desetu pakāsetu, sabbo
@5 Sī.,i. lekhahārakapakkhe nayamukhadāne  6 cha.Ma. 1/187/96 thokaṃ visadisaṃ
@7 cha.Ma.,i. tepiṭake nayamukhadānaṃ  8 cha.Ma. taṃtaṃkammānaṃ,  i. vācetvā vācetvā
@kammānaṃ  9 cha.Ma. catunnaṃ, i. kāraṇaṃ viya catunnaṃ  10 cha.Ma.,i. uggaṇhitvā



             The Pali Atthakatha in Roman Book 14 page 86-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=2013              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=2013              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=585              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=572              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=572              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]