ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

                         2. Dutiyavaggavaṇṇanā
     [278] Apubbaṃ acarimanti ettha cakkaratanapātubhāvato pubbe pubbaṃ, tasseva
antaradhānato pacchā carimaṃ. Tattha dvidhā cakkaratanassa antaradhānaṃ hoti cakkavattino
kālakiriyāya vā pabbajjāya vā. Antaradhānañca pana taṃ kālakiriyato vā pabbajitato 1-
vā sattame divase antaradhāyati, tato paraṃ cakkavattino pātubhāvo avārito.
     Kasmā pana ekacakkavāḷe dve cakkavattino na uppajjantīti? vivādupacchedato
Anacchariyabhāvato 2- cakkaratanassa mahānubhāvato ca. Dvīsu hi uppajjantesu "amhākaṃ
rājā mahanto, amhākaṃ rājā mahanto"ti vivādo uppajjeyya, "ekasmiṃ dīpe
cakkavatti, ekasmiṃ dīpe cakkavattī"ti ca anacchariyo bhaveyya. Yo cāyaṃ cakkaratanassa
dvisahassadīpaparivāresu catūsu mahādīpesu issariyānuppadānasamattho mahānubhāvo, sopi
parihāyetha. Iti vivādupacchedato anacchariyabhāvato cakkaratanassa mahānubhāvato ca
na ekacakkavāḷe dve uppajjanti.
     [279] Yaṃ itthī arahaṃ assa sammāsambuddhoti ettha tiṭṭhatu tāva sabbaññuguṇe
nibbattetvā lokanittharaṇasamattho buddhabhāvo, paṇidhānamattaṃpi itthiyā na sampajjati.
               "manussattaṃ liṅgasampatti     hetu satthāradassanaṃ
                pabbajjā guṇasampatti      adhikāro ca chandatā
                aṭṭhadhammasamodhānā       abhinīhāro samijjhatī"ti 3-
imāni hi paṇidhānasampattikāraṇāni. Idaṃ 4- paṇidhānaṃpi sampādetuṃ asamatthāya 5-
itthiyā kuto buddhabhāvoti. "aṭṭhānametaṃ bhikkhave anavakāso yaṃ itthī arahaṃ assa
@Footnote: 1 cha.Ma. pabbajjato 2 cha. acchariyabhāvato  3 syāmaraṭṭhapotthakassa pāliyaṃ ayaṃ gāthā na
@dissati,  khu.buddha. 33/59-dīpaṅkarabuddhavaṃsa  4 cha. iti  5 Sī. asamatthatāya
Sammāsambuddho"ti vuttaṃ. Sabbākāraparipūrova puññussayo sabbākāraparipuṇṇameva
attabhāvaṃ nibbattetīti puriso hoti arahaṃ 1- sammāsambuddho, na itthī.
     [280] Rājā assa cakkavattītiādīsupi yasmā itthiyā kosohitavatthuguyhatādīnaṃ
2- abhāvena lakkhaṇāni na paripūrenti, 3- itthīratanābhāvena sattaratanaṃ 4- na
sampajjati, sabbamanussehi ca adhiko attabhāvo na hoti. Tasmā "aṭṭhānametaṃ
bhikkhave anavakāso yaṃ itthī rājā assa cakkavattī"ti vuttaṃ.
     [281] Yasmā ca sakkattādīni tīṇi ṭhānāni uttamāni, itthīliṅgañca hīnaṃ, 5-
tasmāpassā sakkattādīni na paṭisiddhāni. 5- Nanu ca yathā itthīliṅgaṃ, evaṃ
purisaliṅgaṃpi brahmaloke natthi. Tasmā "yaṃ puriso brahmattaṃ kāreyya, ṭhānametaṃ
vijjatī"tipi na vattabbaṃ siyāti. No na vattabbaṃ. Kasmā? idha purisassa tattha
nibbattanato. Brahmattanti hi mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ
bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ 6- upapajjati, na mahābrahmānaṃ.
Puriso pana tattha na uppajjatīti na vattabbo. Samānepi cettha ubhayaliṅgābhāve
purisasaṇṭhānāva brahmāno, na itthīsaṇṭhānā. Tasmā suvuttamevetaṃ.
     [284] Kāyaduccaritassātiādīsu yathā nimbavījakosāṭakivījāni madhuraphalaṃ na
nibbattenti, asātaṃ amadhurameva nibbattenti, evaṃ kāyaduccaritādīni madhuraṃ
vipākaṃ na nibbattenti, amadhurameva nibbattenti. Yathā ca ucchuvījasālivījādīni
madhuraṃ sādhumeva 7- phalaṃ nibbattenti, na asātaṃ kaṭukaṃ. Evaṃ kāyasucaritādīni madhurameva
vipākaṃ nibbattenti, na amadhuraṃ. Vuttaṃpi cetaṃ:-
               "yādisaṃ vapate bījaṃ      tādisaṃ labhate 8- phalaṃ
                kalyāṇakārī kalyāṇaṃ    pāpakārī ca pāpakan"ti. 9-
@Footnote: 1 cha.Ma. purisova arahaṃ hoti  2 cha.Ma. kosohitavatthaguyhatādīnaṃ  3 cha.Ma. paripūranti
@4 cha.Ma. sattaratanasamaṅgitā  5-5 cha.Ma. tasmā cassā sakkattādīnipi paṭisiddhāni
@6 Sī. sahavyataṃ  7 cha.Ma. sādurasameva  8 cha.Ma.,i. harate
@9 saṃ.sa. 15/256/273 samuddakasutta
     Tasmā "aṭṭhānametaṃ bhikkhave anavakāso yaṃ kāyaduccaritassā"tiādi vuttaṃ. 1-
     [290-295] Kāyaduccaritasamaṅgītiādīsu samaṅgīti pañcavidhasamaṅgitā
āyūhanasamaṅgitā cetanāsamaṅgitā kammasamaṅgitā vipākasamaṅgitā upaṭṭhānasamaṅgitāti.
Tattha kusalākusalakammāyūhanakkhaṇe āyūhanasamaṅgitāti vuccati. Tathā cetanāsamaṅgitā. 2-
Yāva pana sattā arahattaṃ na pāpuṇanti, tāva sabbepi sattā pubbe upacitacetanāya
samaṅgitāya cetanāsamaṅginoti vuccanti. Esā cetanāsamaṅgitā. 2- Yāva sattā 3-
arahattaṃ na pāpuṇanti, tāva sabbepi sattā pubbe upacitavipākārahaṃ kammaṃ sandhāya
"kammasamaṅgino"ti vuccanti. Esā kammasamaṅgitā. Vipākasamaṅgitā vipākakkhaṇeyeva
veditabbā. Yāva ca 4- na sattā arahattaṃ pāpuṇanti, tāva tesaṃ tato cavitvā niraye
tāva uppajjamānānaṃ aggijālalohakumbhiādīhi upaṭṭhānākārehi nirayo,
gabbhaseyyakattaṃ āpajjamānānaṃ mātukucchi, devesu uppajjamānānaṃ
kapparukkhavimānādīhi upaṭṭhānākārehi devalokoti evaṃ uppattinimittaṃ 5-
upaṭṭhāti. Iti nesaṃ imināuppattinimittupaṭṭhānena aparimuttakā 6-
upaṭṭhānasamaṅgitā nāma. Sā calati, sesā niccalā. Niraye hi upaṭṭhitepi devaloko
upaṭṭhāti, devaloke upaṭṭhitepi nirayo upaṭṭhāti, manussaloke upaṭṭhitepi
tiracchānayoni upaṭṭhāti, tiracchānayoniyā ca upaṭṭhitāyapi  manussaloko
upaṭṭhātiyeva.
      Tatridaṃ vatthuṃ:- soṇagiripāde kira khelavihāre 7- soṇatthero nāma eko
dhammakathiko. Tassa pitā sunakharājiko 8- nāma ahosi, thero taṃ paṭibāhantopi saṃvare
ṭhapetuṃ asakkonto "mā nassi varāko"ti 9- mahallakakāle akāmakaṃ naṃ pabbājesi.
Tassa gilānaseyyāya nipannassa nirayo upaṭṭhāsi. Soṇagiripādato mahantā sunakhā
āgantvā khāditukāmā viya samparivāresuṃ. So pana maraṇabhayabhīto 10- "vārehi tāta
@Footnote: 1 idheva vaggo navamoti pāli  2-2 etthantare pāṭhā sīhaḷapotthake na dissanti
@3 cha.Ma. ayaṃ pāṭho na dissati  4 cha.Ma. yāva pana  5 cha.Ma. upapattinimittaṃ. evamuparipi
@6 cha.Ma. aparimuttatā  7 Sī. pañcalavihāre, cha.Ma. acelavihāre  8 Sī.,cha.Ma. sunakhavājiko
@9 Ma. pāpakoti  10 cha.Ma. mahābhayabhīto
Soṇa, vārehi tāta soṇā"ti āha. Kiṃ mahātherāti. Na passasi tātāti taṃ
pavuttiṃ ācikkhi. Soṇatthero "kathañhi nāma mādisassa pitā niraye nibbattissati,
patiṭṭhāpi tassa 1- bhavissāmī"ti 2- sāmaṇerehi nānāpupphāni āharitvā 3-
cetiyaṅgaṇabodhiyaṅgaṇesu talasaṇṭharaṇapūjaṃ 4- āsanapūjañca karitvā 5- pitaraṃ mañcakena
cetiyaṅgaṇaṃ haritvā mañce nisīdāpetvā "ayaṃ mahātherena pūjā 6- tumhākaṃ atthāya
katā, `ayaṃ me bhagavā duggatapaṇṇākāro'ti vatvā bhagavantaṃ vanditvā cittaṃ pasādehī"ti
āha. So mahāthero pūjaṃ disvā tathā karonto cittaṃ pasādesi. Tāvadevassa
devaloko upaṭṭhāsi. Nandavanacittalatāvanamissakavanavimānāni 7- ceva devanāṭakāni ca
parivāretvā ṭhitāni viya ahesuṃ. So "apetha soṇa, apetha soṇā"ti theraṃ āha.
Kimidaṃ therāti. 8- Etā te mātaro āgacchantīti. Thero "saggo upaṭṭhito
mahātherassā"ti cintesi. Evaṃ upaṭṭhānasamaṅgitā calatīti veditabbā. Etāsu idha 9-
āyūhanacetanākammasamaṅgitāvasena kāyaduccaritasamaṅgitāvasena ca 10-
"kāyaduccaritasamaṅgī"tiādi vuttaṃ.
     Tattha eke ācariyā "yasmiṃ khaṇe kammaṃ āyūhati, tasmiṃyeva khaṇe tassa
saggo avārito"ti 11- vadanti. Apare pana "āyūhanakammaṃ 12- nāma vipākavāraṃ labhantaṃpi
atthi alabhantaṃpi. Tattha yadā kammaṃ vipākavāraṃ labhati, tasmiṃyeva kāle tassa
saggo vārito"ti vadanti. Sesaṃ sabbattha uttānatthamevāti. 13-
                      Aṭṭhānapālivaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 cha.Ma. patiṭṭhāssa 2 Ma. patiṭṭhānamassa karissāmīti  3 cha.Ma. āharāpetvā
@4 cha.Ma. talasantharaṇapūjaṃ  5 cha.Ma. kāretvā  6 cha.Ma. mahāthera pūjā
@7 cha.Ma. nandanavanacittalatāvanamissakavanaphārusakavanavimānāni  8 cha.Ma. mahātherāti
@9 cha.Ma. samaṅgitāsu idha  10 cha.Ma. kāyaduccaritasamaṅgitāvasena cāti pāṭho na dissati
@11 cha.Ma. vāritoti  12 cha.Ma. āyūhitakammaṃ 13 idheva vaggo dasamoti pāli



             The Pali Atthakatha in Roman Book 14 page 414-417. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=9898              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=9898              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=790              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=734              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=734              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]