ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

                          16. Ekadhammapāli
                          1. Paṭhamavaggavaṇṇanā
     [296] Ekadhammapāliyaṃ ekadhammoti ekasabhāvo. Ekantanibbidāyāti ekantena
vaṭṭe nibbindanatthāya ukkaṇṭhanatthāya. Virāgāyāti vaṭṭe virajjanatthāya, rāgādīnaṃ
vā kilesānaṃ virajjanāya vigamāya. Nirodhāyāti rāgādīnaṃ nirodhāya appavattikaraṇatthāya,
vaṭṭassa 1- vā nirujjhanatthāya. Upasamāyāti kilesavūpasamatthāya. 2- Abhiññāyāti
aniccādivasena lakkhaṇattayaṃ āropetvā abhijānanatthāya. Sambodhāyāti catunnaṃ
saccānaṃ bujjhanatthāya, "bodhi vuccati catūsu maggesu ñāṇan"ti 3- evaṃ vuttassa
vā catumaggañāṇassa paṭivijjhanatthāya. Nibbānāyāti apaccayanibbānassa sacchikaraṇatthāya.
     Iti bhagavā imehi sattahi padehi buddhānussatikammaṭṭhānassa vaṇṇaṃ kathesi.
Kasmā? mahājanassa ussāhajananatthaṃ visakaṇṭakavāṇijo viya attano paṇḍitatāya. 4-
Visakaṇṭakavāṇijo nāma guḷavāṇijo vuccati. So kira vāṇijo khaṇḍasakkarādīni 5-
sakaṭenādāya paccantagāmaṃ gantvā "visakaṇṭakaṃ gaṇhatha, visakaṇṭakaṃ gaṇhathā"ti
ugghosesi. Taṃ sutvā gāmikā "visaṃ nāma kakkhalaṃ 6- ghoraṃ. Yo naṃ khādati, so
marati. Kaṇṭakaṃpi vijjhitvā māreti, ubhopete kakkhalā, ko ettha ānisaṃso"ti
gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo "avohārakusalā
ime gāmikā, handa ne upāyena gaṇhāpessāmī"ti 7- "atimadhuraṃ gaṇhatha, atisādhuṃ
gaṇhatha, guḷaṃ phāṇitaṃ sakkaraṃ samagghaṃ labbhati, kuṭamāsakakuṭakahāpaṇādīhipi 8- labbhatī"ti
ugghosesi. Taṃ sutvā gāmikā haṭṭhapahaṭṭhā vaggavaggā  gantvā taṃ 9- bahuṃpi mūlaṃ
datvā aggahesuṃ.
@Footnote: 1 cha.Ma. vaṭṭasseva  2 cha.Ma. kilesavūpasamanatthāya
@3 khu.Ma. 29/891/558 sārīputtasuttaniddesa,
@khu.cu. 30/667/321 khaggavisāṇasuttaniddesa  4 Sī. paṇīyassa, cha. paṇiyassa
@5 Sī.,cha. guḷaphāṇitakhaṇḍasakkarādīni, Ma. guḷavāṇijo khaṇḍasakkarādīni  6 cha.Ma. kakkhaḷaṃ
@7 cha.Ma. gāhāpemīti  8 cha.Ma. kūṭamāsakūṭakahāpaṇādīhi vāpi  9 cha.Ma. ayaṃ pāṭho na dissati
     Tattha visakaṇṭakavāṇijassa "visakaṇṭakaṃ gaṇhathā"ti ugghosanaṃ viya bhagavato
buddhānussatikammaṭṭhānakathanaṃ, visakaṇṭake vaṇṇaṃ kathetvā tassa gahaṇatthāya mahājanassa
ussāhakaraṇaṃ viya imehi sattahi padehi buddhānussatikammaṭṭhānassa vaṇṇabhaṇanena tattha
mahājanassa ussāhakaraṇaṃ.
     Katamo ekadhammoti kathetukamyatāpucchā. 1- Buddhānussatīti buddhaṃ ārabbha
uppannā  anussati, buddhaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. 1- Taṃ panetaṃ
buddhānussatikammaṭṭhānaṃ duvidhaṃ hoti cittasampahaṃsanatthañceva vipassanatthañca. Kathaṃ?
yadā hi asubhārammaṇe asubhasaññaṃ 2- bhāventassa bhikkhuno cittuppādo upahaññati
ukkaṇṭhati nirassādo hoti vīthiṃ na paṭipajjati, kuṭagoṇo viya ito cito ca dhāvati. 3-
Tasmiṃ khaṇe esa mūlakammaṭṭhānaṃ pahāya "itipi so bhagavā"tiādinā nayena tathāgatassa
lokiyalokuttaraguṇe anussarati. Tasseva 4- buddhaṃ anussarantassa cittuppādo
pasīdati, vinīvaraṇako 5- hoti. So taṃ cittaṃ evaṃ dametvā puna mūlakammaṭṭhānaṃyeva
manasikaroti. Kathaṃ? yathā nāma balavā puriso kūṭāgārakaṇṇikatthāya mahārukkhaṃ chindanto
sākhapalāsacchedanamatteneva 6- pharasudhārāya vipannāya mahārukkhaṃ chindituṃ asakkontopi
dhuranikkhepaṃ akatvāva kammārasālaṃ gantvā tikhiṇaṃ pharasuṃ kārāpetvā puna taṃ
chindeyya. Evaṃ sampadamidaṃ veditabbaṃ. 7- Evaṃ 8- buddhānussativasena cittaṃ
paridametvā puna mūlakammaṭṭhānaṃ manasikaronto asubhārammaṇaṃ paṭhamajjhānaṃ nibbattetvā
jhānaṅgāni sammasitvā ariyabhūmiṃ okkamati. Evaṃ tāva cittasampahaṃsanatthaṃ hoti.
     Yadā panesa buddhānussatiṃ anussaritvā "ko ayaṃ itipi so bhagavātiādinā
nayena anussari, itthī nu kho puriso nu kho devamanussamārabrahmānaṃ aññataro
nu kho"ti pariggaṇhanto "na aññopi, 9- satisampayuttaṃ pana cittameva anussarī"ti
@Footnote: 1-1 ka. buddhānussatīti buddhaṃ ārabbha uppannāya etaṃ adhivacanaṃ
@2 Ma. asubhārammaṇe subhasaññaṃ,  cha. asubhārammaṇesu aññataraṃ 3 cha.Ma. vidhāvati
@4 cha.Ma. tassevaṃ  5 cha.Ma. vinīvaraṇo  6 Sī..... chedanamatteyeva  7 cha.Ma. daṭṭhabbaṃ
@8 cha.Ma. so evaṃ  9 Sī. nāñño koci, cha.Ma. añño koci
Disvā "taṃ kho panetaṃ cittaṃ khandhato viññāṇakkhandho hoti, tena sampayuttā
vedanā vedanākkhandho, tena sampayuttā saññā saññākkhandho, sahajātā phassādayo
saṅkhārakkhandhoti ime cattāro arūpakkhandhā hontī"ti arūpañca vavatthapetvā
tassa nissayaṃ pariyesanto hadayavatthuṃ disvā tassa nissayāni cattāri mahābhūtāni,
tāni upādāya pavattāni sesaupādārūpāni ca pariggahetvā "sabbampetaṃ rūpaṃ 1-
rūpakkhandho"ti vavatthapetvā "idañca rūpaṃ purimañca arūpan"ti saṅkhepato
rūpārūpabhedato pañcakkhandhesu 2- puna "saṅkhepato pañcapete khandhā dukkhasaccan"ti
dukkhasaccaṃ vavatthapetvā "tassa ca bhavikā 3- taṇhā samudayasaccaṃ, tassā 4- nirodho
nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccan"ti evaṃ pubbabhāge cattāri 5- saccāni
vavatthapetvā paṭipāṭiyā ariyabhūmiṃ okkamati. Tadā sabbaṃ imaṃ 6- kammaṭṭhānaṃ
vipassanatthaṃ nāma hoti. Ayaṃ khotiādīsu 7- appanāvāro vuttanayeneva veditabbo.
      [297] Dhammānussatiādīsupi eseva nayo. Ayaṃ panettha vacanattho:- dhammaṃ ārabbha
uppannā anussati 8- dhammānussati, svākkhātādidhammaguṇārammaṇāya 9- satiyā etaṃ
adhivacanaṃ. Saṃghaṃ ārabbha uppannā anussati saṃghānussati, supaṭipannatādisaṃghaguṇā-
rammaṇāya satiyā etaṃ adhivacanaṃ. Sīlaṃ ārabbha uppannā anussati sīlānussati,
akhaṇḍatādisīlaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati
cāgānussati, muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha
uppannā anussati devatānussati, devataṃ 10- sakkhiṭṭhāne ṭhapetvā attano
saddhārammaṇāya 11- satiyā etaṃ adhivacanaṃ. Ānāpāne ārabbha uppannā sati
ānāpānassati, assāsapassāsanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Maraṇaṃ ārabbha
uppannā sati maraṇassati, jīvitindriyupacchedārammaṇāya satiyā etaṃ adhivacanaṃ.
Kesādibhedaṃ rūpakāyaṃ gatā, kāye vā gatāti kāyagatā, kāyagatā ca sā sati
@Footnote: 1 ka. sabbametaṃ 2 cha.Ma. rūpārūpaṃ, pabhedato pañcakkhandhe  3 cha.Ma. tassa pabhāvikā
@4 cha.Ma.  tassa  5 cha.Ma. cattāri ca  6 cha.Ma. tadāssa idaṃ  7 cha.Ma. ādi  8 Ma. sati
Cāti kāyagatāsatīti vattabbe rassaṃ akatvā kāyagatāsatīti vuttā. Kesādikāya
koṭṭhāsanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Upasamaṃ ārabbha uppannā anussati
upasamānussati, sabbadukkhupasamārammaṇāya satiyā etaṃ adhivacanaṃ. Duvidho vā upasamo
accantupasamo ca khayupasamo ca. Tattha accantupasamo nāma nibbānaṃ, khayupasamo nāma maggo.
Evametaṃ duvidhaṃpi upasamaṃ anussarantassa uppannā sati upasamānussatīti ayamettha
attho. Iti imesu dasasu kammaṭṭhānesu ānāpānassati maraṇassati kāyagatāsatīti
imāni tīṇi vipassanatthāneva honti, sesāni satta cittasampahaṃsanatthānipi
vipassanatthānipi 1- hontīti.
                          Paṭhamavaggavaṇṇanā.
                         --------------
@Footnote: 1 Sī.,cha.Ma. ayaṃ pāṭho na dissati



             The Pali Atthakatha in Roman Book 14 page 418-421. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=9994              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=9994              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=179              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=797              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=797              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]